sutta » kn » mil » Milindapañha

Opammakathāpañha

Kumbhavagga

3. Chattaṅgapañha

“Bhante nāgasena, ‘chattassa tīṇi aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni tīṇi aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, chattaṁ upari muddhani carati;

evameva kho, mahārāja, yoginā yogāvacarena kilesānaṁ upari muddhani carena bhavitabbaṁ.

Idaṁ, mahārāja, chattassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, chattaṁ muddhanupatthambhaṁ hoti;

evameva kho, mahārāja, yoginā yogāvacarena yoniso manasikārupatthambhena bhavitabbaṁ.

Idaṁ, mahārāja, chattassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, chattaṁ vātātapameghavuṭṭhiyo paṭihanati;

evameva kho, mahārāja, yoginā yogāvacarena nānāvidhadiṭṭhiputhusamaṇabrāhmaṇānaṁ matavāta-tividhaggisantāpakilesavuṭṭhiyo paṭihantabbā.

Idaṁ, mahārāja, chattassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Yathāpi chattaṁ vipulaṁ,

acchiddaṁ thirasaṁhitaṁ;

Vātātapaṁ nivāreti,

mahatī meghavuṭṭhiyo.

Tatheva buddhaputtopi,

sīlachattadharo suci;

Kilesavuṭṭhiṁ vāreti,

santāpatividhaggayo’”ti.

Chattaṅgapañho tatiyo.