sutta » kn » mil » Milindapañha

Opammakathāpañha

Kumbhavagga

5. Agadaṅgapañha

“Bhante nāgasena, ‘agadassa dve aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni dve aṅgāni gahetabbānī”ti.

“Yathā, mahārāja, agade kimī na saṇṭhahanti;

evameva kho, mahārāja, yoginā yogāvacarena mānase kilesā na saṇṭhapetabbā.

Idaṁ, mahārāja, agadassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, agado daṭṭhaphuṭṭhadiṭṭhaasitapītakhāyitasāyitaṁ sabbaṁ visaṁ paṭihanati;

evameva kho, mahārāja, yoginā yogāvacarena rāgadosamohamānadiṭṭhivisaṁ sabbaṁ paṭihanitabbaṁ.

Idaṁ, mahārāja, agadassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, bhagavatā devātidevena—

‘Saṅkhārānaṁ sabhāvatthaṁ,

daṭṭhukāmena yoginā;

Agadeneva hotabbaṁ,

kilesavisanāsane’”ti.

Agadaṅgapañho pañcamo.