sutta » kn » mil » Milindapañha

Opammakathāpañha

Kumbhavagga

7. Issāsaṅgapañha

“Bhante nāgasena, ‘issāsassa cattāri aṅgāni gahetabbānī’ti yaṁ vadesi, katamāni tāni cattāri aṅgāni gahetabbānī”ti?

“Yathā, mahārāja, issāso sare pātayanto ubho pāde pathaviyaṁ daḷhaṁ patiṭṭhāpeti, jaṇṇuavekallaṁ karoti, sarakalāpaṁ kaṭisandhimhi ṭhapeti, kāyaṁ upatthaddhaṁ karoti, dve hatthe sandhiṭṭhānaṁ āropeti, muṭṭhiṁ pīḷayati, aṅguliyo nirantaraṁ karoti, gīvaṁ paggaṇhāti, cakkhūni mukhañca pidahati, nimittaṁ ujuṁ karoti, hāsamuppādeti ‘vijjhissāmī’ti;

evameva kho, mahārāja, yoginā yogāvacarena sīlapathaviyaṁ vīriyapāde patiṭṭhāpetabbaṁ, khantisoraccaṁ avekallaṁ kātabbaṁ, saṁvare cittaṁ ṭhapetabbaṁ, saṁyamaniyame attā upanetabbo, icchā mucchā pīḷayitabbā, yoniso manasikāre cittaṁ nirantaraṁ kātabbaṁ, vīriyaṁ paggahetabbaṁ, cha dvārā pidahitabbā, sati upaṭṭhapetabbā, hāsamuppādetabbaṁ ‘sabbakilese ñāṇanārācena vijjhissāmī’ti.

Idaṁ, mahārāja, issāsassa paṭhamaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, issāso āḷakaṁ pariharati vaṅkajimhakuṭilanārācassa ujukaraṇāya;

evameva kho, mahārāja, yoginā yogāvacarena imasmiṁ kāye satipaṭṭhānaāḷakaṁ pariharitabbaṁ vaṅkajimhakuṭilacittassa ujukaraṇāya.

Idaṁ, mahārāja, issāsassa dutiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, issāso lakkhe upāseti;

evameva kho, mahārāja, yoginā yogāvacarena imasmiṁ kāye upāsitabbaṁ.

Kathaṁ, mahārāja yoginā yogāvacarena imasmiṁ kāye upāsitabbaṁ?

Aniccato upāsitabbaṁ, dukkhato upāsitabbaṁ, anattato upāsitabbaṁ, rogato …pe…

gaṇḍato …

sallato …

aghato …

ābādhato …

parato …

palokato …

ītito …

upaddavato …

bhayato …

upasaggato …

calato …

pabhaṅguto …

addhuvato …

atāṇato …

aleṇato …

asaraṇato …

rittato …

tucchato …

suññato …

ādīnavato …

vipariṇāmadhammato …

asārato …

aghamūlato …

vadhakato …

vibhavato …

sāsavato …

saṅkhatato …

mārāmisato …

jātidhammato …

jarādhammato …

byādhidhammato …

maraṇadhammato …

sokadhammato …

paridevadhammato …

upāyāsadhammato …

saṅkilesadhammato …

evaṁ kho, mahārāja, yoginā yogāvacarena imasmiṁ kāye upāsitabbaṁ.

Idaṁ, mahārāja, issāsassa tatiyaṁ aṅgaṁ gahetabbaṁ.

Puna caparaṁ, mahārāja, issāso sāyaṁ pātaṁ upāsati;

evameva kho, mahārāja, yoginā yogāvacarena sāyaṁ pātaṁ ārammaṇe upāsitabbaṁ.

Idaṁ, mahārāja, issāsassa catutthaṁ aṅgaṁ gahetabbaṁ.

Bhāsitampetaṁ, mahārāja, therena sāriputtena dhammasenāpatinā—

‘Yathā issāsako nāma,

sāyaṁ pātaṁ upāsati;

Upāsanaṁ ariñcanto,

labhate bhattavetanaṁ.

Tatheva buddhaputtopi,

Karoti kāyupāsanaṁ;

Kāyupāsanaṁ ariñcanto,

Arahattamadhigacchatī’”ti.

Issāsaṅgapañho sattamo.

Kumbhavaggo sattamo.

Tassuddānaṁ

Kumbho ca kāḷāyaso ca,

chattaṁ khettañca agado;

Bhojanena ca issāso,

vuttaṁ dāni vidūhīti.

Opammakathāpañho niṭṭhito.