sutta » kn » mnd » Mahāniddesa

Aṭṭhakavagga

10. Purābhedasuttaniddesa

Atha purābhedasuttaniddesaṁ vakkhati—

<b>Kathaṁdassī kathaṁsīlo,</b>

<b>upasantoti vuccati;</b>

<b>Taṁ me gotama pabrūhi,</b>

<b>pucchito uttamaṁ naraṁ.</b>

<b>Kathaṁdassī kathaṁsīlo, upasantoti vuccatī</b>ti.

<b>Kathaṁdassī</b>ti kīdisena dassanena samannāgato, kiṁsaṇṭhitena, kiṁpakārena, kiṁpaṭibhāgenāti—

kathaṁdassī.

<b>Kathaṁsīlo</b>ti kīdisena sīlena samannāgato, kiṁsaṇṭhitena, kiṁpakārena, kiṁpaṭibhāgenāti—

kathaṁdassī kathaṁsīlo.

<b>Upasantoti vuccatī</b>ti santo upasanto vūpasanto nibbuto paṭipassaddhoti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyati.

Kathaṁdassīti adhipaññaṁ pucchati, kathaṁsīloti adhisīlaṁ pucchati, upasantoti adhicittaṁ pucchatīti—

kathaṁdassī kathaṁsīlo upasantoti vuccati.

<b>Taṁ me gotama pabrūhī</b>ti.

<b>Tan</b>ti yaṁ pucchāmi, yaṁ yācāmi, yaṁ ajjhesāmi, yaṁ pasādemi.

<b>Gotamā</b>ti so nimmito buddhaṁ bhagavantaṁ gottena ālapati.

<b>Pabrūhī</b>ti brūhi ācikkha desehi paññapehi paṭṭhapehi vivara vibhaja uttānīkarohi pakāsehīti—

taṁ me gotama pabrūhi.

<b>Pucchito uttamaṁ naran</b>ti.

<b>Pucchito</b>ti puṭṭho pucchito yācito ajjhesito pasādito.

<b>Uttamaṁ naran</b>ti aggaṁ seṭṭhaṁ visiṭṭhaṁ pāmokkhaṁ uttamaṁ pavaraṁ naranti—

pucchito uttamaṁ naraṁ.

Tenāha so nimmito—

“Kathaṁdassī kathaṁsīlo,

upasantoti vuccati;

Taṁ me gotama pabrūhi,

pucchito uttamaṁ naran”ti.

<b>Vītataṇho purā bhedā,</b>

(iti bhagavā)

<b>Pubbamantamanissito;</b>

<b>Vemajjhe nupasaṅkheyyo,</b>

<b>Tassa natthi purakkhataṁ.</b>

<b>Vītataṇho purā bhedā</b>ti.

Purā kāyassa bhedā, purā attabhāvassa bhedā, purā kaḷevarassa nikkhepā, purā jīvitindriyassa upacchedā vītataṇho vigatataṇho cattataṇho vantataṇho muttataṇho pahīnataṇho paṭinissaṭṭhataṇho, vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītibhūto sukhappaṭisaṁvedī brahmabhūtena attanā viharati.

<b>Bhagavā</b>ti gāravādhivacanaṁ.

Api ca bhaggarāgoti bhagavā,

bhaggadosoti bhagavā,

bhaggamohoti bhagavā,

bhaggamānoti bhagavā,

bhaggadiṭṭhīti bhagavā,

bhaggataṇhoti bhagavā,

bhaggakilesoti bhagavā,

bhaji vibhaji pavibhaji dhammaratananti bhagavā,

bhavānaṁ antakaroti bhagavā,

bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā,

bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā,

bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā,

bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā,

bhāgī vā bhagavā catunnaṁ jhānānaṁ catunnaṁ appamaññānaṁ catunnaṁ arūpasamāpattīnanti bhagavā,

bhāgī vā bhagavā aṭṭhannaṁ vimokkhānaṁ aṭṭhannaṁ abhibhāyatanānaṁ navannaṁ anupubbavihārasamāpattīnanti bhagavā,

bhāgī vā bhagavā dasannaṁ paññābhāvanānaṁ dasannaṁ kasiṇasamāpattīnaṁ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā,

bhāgī vā bhagavā catunnaṁ satipaṭṭhānānaṁ catunnaṁ sammappadhānānaṁ catunnaṁ iddhipādānaṁ pañcannaṁ indriyānaṁ pañcannaṁ balānaṁ sattannaṁ bojjhaṅgānaṁ ariyassa aṭṭhaṅgikassa maggassāti bhagavā,

bhāgī vā bhagavā dasannaṁ tathāgatabalānaṁ catunnaṁ vesārajjānaṁ catunnaṁ paṭisambhidānaṁ channaṁ abhiññānaṁ channaṁ buddhadhammānanti bhagavā.

Bhagavāti netaṁ nāmaṁ mātarā kataṁ, na pitarā kataṁ, na bhātarā kataṁ, na bhaginiyā kataṁ, na mittāmaccehi kataṁ, na ñātisālohitehi kataṁ, na samaṇabrāhmaṇehi kataṁ, na devatāhi kataṁ;

vimokkhantikametaṁ buddhānaṁ bhagavantānaṁ bodhiyā mūle saha sabbaññutañāṇassa paṭilābhā sacchikā paññatti yadidaṁ bhagavāti—

vītataṇho purābhedāti bhagavā.

<b>Pubbamantamanissito</b>ti pubbanto vuccati atīto addhā.

Atītaṁ addhānaṁ ārabbha taṇhā pahīnā, diṭṭhi paṭinissaṭṭhā taṇhāya pahīnattā, diṭṭhiyā paṭinissaṭṭhattā.

Evampi pubbamantamanissito.

Atha vā “evaṁrūpo ahosiṁ atītamaddhānan”ti tattha nandiṁ na samannāneti,

“evaṁvedano ahosiṁ …

evaṁsañño ahosiṁ …

evaṁsaṅkhāro ahosiṁ …

evaṁviññāṇo ahosiṁ atītamaddhānan”ti tattha nandiṁ na samannāneti.

Evampi pubbamantamanissito.

Atha vā “iti me cakkhu ahosi atītamaddhānaṁ—

iti rūpā”ti tattha na chandarāgapaṭibaddhaṁ hoti viññāṇaṁ, na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati;

na tadabhinandanto.

Evampi pubbamantamanissito.

“Iti me sotaṁ ahosi atītamaddhānaṁ—

iti saddā”ti, “iti me ghānaṁ ahosi atītamaddhānaṁ—

iti gandhā”ti, “iti me jivhā ahosi atītamaddhānaṁ—

iti rasā”ti, “iti me kāyo ahosi atītamaddhānaṁ—

iti phoṭṭhabbā”ti, “iti me mano ahosi atītamaddhānaṁ—

iti dhammā”ti tattha na chandarāgapaṭibaddhaṁ hoti viññāṇaṁ, na chandarāgapaṭibaddhattā viññāṇassa na tadabhinandati;

na tadabhinandanto.

Evampi pubbamantamanissito.

Atha vā yāni tāni pubbe mātugāmena saddhiṁ hasitalapitakīḷitāni na tadassādeti, na taṁ nikāmeti, na ca tena vittiṁ āpajjati.

Evampi pubbamantamanissito.

<b>Vemajjhe nupasaṅkheyyo</b>ti.

<b>Vemajjhaṁ</b> vuccati paccuppanno addhā.

Paccuppannaṁ addhānaṁ ārabbha taṇhā pahīnā, diṭṭhi paṭinissaṭṭhā.

Taṇhāya pahīnattā, diṭṭhiyā paṭinissaṭṭhattā rattoti nupasaṅkheyyo, duṭṭhoti nupasaṅkheyyo, mūḷhoti nupasaṅkheyyo, vinibaddhoti nupasaṅkheyyo, parāmaṭṭhoti nupasaṅkheyyo, vikkhepagatoti nupasaṅkheyyo, aniṭṭhaṅgatoti nupasaṅkheyyo, thāmagatoti nupasaṅkheyyo;

te abhisaṅkhārā pahīnā;

abhisaṅkhārānaṁ pahīnattā gatiyā nupasaṅkheyyo, nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā.

So hetu natthi paccayo natthi kāraṇaṁ natthi yena saṅkhaṁ gaccheyyāti—

vemajjhe nupasaṅkheyyo.

<b>Tassa natthi purakkhatan</b>ti.

<b>Tassā</b>ti arahato khīṇāsavassa.

<b>Purekkhārā</b>ti dve purekkhārā—

taṇhāpurekkhāro ca diṭṭhipurekkhāro ca …pe…

ayaṁ taṇhāpurekkhāro …pe…

ayaṁ diṭṭhipurekkhāro.

Tassa taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho.

Taṇhāpurekkhārassa pahīnattā, diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṁ vā diṭṭhiṁ vā purato katvā carati, na taṇhādhajo na taṇhāketu na taṇhādhipateyyo, na diṭṭhidhajo na diṭṭhiketu na diṭṭhādhipateyyo, na taṇhāya vā diṭṭhiyā vā parivārito carati.

Evampi tassa natthi purakkhataṁ.

Atha vā “evaṁrūpo siyaṁ anāgatamaddhānan”ti tattha nandiṁ na samannāneti,

“evaṁvedano siyaṁ …

evaṁsañño siyaṁ …

evaṁsaṅkhāro siyaṁ …

evaṁviññāṇo siyaṁ anāgatamaddhānan”ti tattha nandiṁ na samannāneti.

Evampi tassa natthi purakkhataṁ.

Atha vā “iti me cakkhu siyā anāgatamaddhānaṁ—

iti rūpā”ti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati;

na tadabhinandanto.

Evampi tassa natthi purakkhataṁ.

“Iti me sotaṁ siyā anāgatamaddhānaṁ—

iti saddā”ti, “iti me ghānaṁ siyā anāgatamaddhānaṁ—

iti gandhā”ti, “iti me jivhā siyā anāgatamaddhānaṁ—

iti rasā”ti, “iti me kāyo siyā anāgatamaddhānaṁ—

iti phoṭṭhabbā”ti, “iti me mano siyā anāgatamaddhānaṁ—

iti dhammā”ti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati;

na tadabhinandanto.

Evampi tassa natthi purakkhataṁ.

Atha vā “imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro”ti vā appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati;

na tadabhinandanto.

Evampi tassa natthi purakkhataṁ.

Tenāha bhagavā—

“Vītataṇho purā bhedā,

(iti bhagavā)

Pubbamantamanissito;

Vemajjhe nupasaṅkheyyo,

Tassa natthi purakkhatan”ti.

<b>Akkodhano asantāsī,</b>

<b>avikatthī akukkuco;</b>

<b>Mantabhāṇī anuddhato,</b>

<b>sa ve vācāyato muni.</b>

<b>Akkodhano asantāsī</b>ti.

<b>Akkodhano</b>ti yañhi kho vuttaṁ.

Api ca kodho tāva vattabbo.

Dasahākārehi kodho jāyati—

“anatthaṁ me acarī”ti kodho jāyati,

“anatthaṁ me caratī”ti kodho jāyati,

“anatthaṁ me carissatī”ti kodho jāyati,

“piyassa me manāpassa anatthaṁ acari …

anatthaṁ carati …

anatthaṁ carissatī”ti kodho jāyati,

“appiyassa me amanāpassa atthaṁ acari …

atthaṁ carati …

atthaṁ carissatī”ti kodho jāyati,

aṭṭhāne vā pana kodho jāyati.

Yo evarūpo cittassa āghāto paṭighāto, paṭighaṁ paṭivirodho, kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṁ, doso dussanā dussitattaṁ, byāpatti byāpajjanā byāpajjitattaṁ, virodho paṭivirodho caṇḍikkaṁ, asuropo anattamanatā cittassa—

ayaṁ vuccati kodho.

Api ca kodhassa adhimattaparittatā veditabbā.

Atthi kañci kālaṁ kodho cittāvilakaraṇamatto hoti, na ca tāva mukhakulānavikulāno hoti;

atthi kañci kālaṁ kodho mukhakulānavikulānamatto hoti, na ca tāva hanusañcopano hoti;

atthi kañci kālaṁ kodho hanusañcopanamatto hoti, na ca tāva pharusavācaṁ nicchāraṇo hoti;

atthi kañci kālaṁ kodho pharusavācaṁ nicchāraṇamatto hoti, na ca tāva disāvidisānuvilokano hoti;

atthi kañci kālaṁ kodho disāvidisānuvilokanamatto hoti, na ca tāva daṇḍasatthaparāmasano hoti;

atthi kañci kālaṁ kodho daṇḍasatthaparāmasanamatto hoti, na ca tāva daṇḍasatthaabbhukkiraṇo hoti;

atthi kañci kālaṁ kodho daṇḍasatthaabbhukkiraṇamatto hoti, na ca tāva daṇḍasatthaabhinipātano hoti;

atthi kañci kālaṁ kodho daṇḍasatthaabhinipātamatto hoti, na ca tāva chinnavicchinnakaraṇo hoti;

atthi kañci kālaṁ kodho chinnavicchinnakaraṇamatto hoti, na ca tāva sambhañjanapalibhañjano hoti;

atthi kañci kālaṁ kodho sambhañjanapalibhañjanamatto hoti, na ca tāva aṅgamaṅgaapakaḍḍhano hoti;

atthi kañci kālaṁ kodho aṅgamaṅgaapakaḍḍhanamatto hoti, na ca tāva jīvitāvoropano hoti;

atthi kañci kālaṁ kodho jīvitāvoropanamatto hoti, na ca tāva sabbacāgapariccāgāya saṇṭhito hoti.

Yato kodho parapuggalaṁ ghāṭetvā attānaṁ ghāṭeti, ettāvatā kodho paramussadagato paramavepullappatto hoti.

Yassa so kodho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati akkodhano.

Kodhassa pahīnattā akkodhano, kodhavatthussa pariññātattā akkodhano, kodhahetussa upacchinnattā akkodhanoti—

akkodhano.

<b>Asantāsī</b>ti idhekacco tāsī hoti uttāsī parittāsī, so tasati uttasati parittasati bhāyati santāsaṁ āpajjati.

Kulaṁ vā na labhāmi, gaṇaṁ vā na labhāmi, āvāsaṁ vā na labhāmi, lābhaṁ vā na labhāmi, yasaṁ vā na labhāmi, pasaṁsaṁ vā na labhāmi, sukhaṁ vā na labhāmi, cīvaraṁ vā na labhāmi, piṇḍapātaṁ vā na labhāmi, senāsanaṁ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṁ vā na labhāmi, gilānupaṭṭhākaṁ vā na labhāmi, appaññātomhīti tasati uttasati parittasati bhāyati santāsaṁ āpajjati.

Idha bhikkhu asantāsī hoti anuttāsī aparittāsī;

so na tasati na uttasati na parittasati na bhāyati na santāsaṁ āpajjati.

Kulaṁ vā na labhāmi, gaṇaṁ vā na labhāmi, āvāsaṁ vā na labhāmi, lābhaṁ vā na labhāmi, yasaṁ vā na labhāmi, pasaṁsaṁ vā na labhāmi, sukhaṁ vā na labhāmi, cīvaraṁ vā na labhāmi, piṇḍapātaṁ vā na labhāmi, senāsanaṁ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṁ vā na labhāmi, gilānupaṭṭhākaṁ vā na labhāmi, appaññātomhīti na tasati na uttasati na parittasati na bhāyati na santāsaṁ āpajjatīti—

akkodhano asantāsī.

<b>Avikatthī akukkuco</b>ti.

Idhekacco katthī hoti vikatthī, so katthati vikatthati—

ahamasmi sīlasampannoti vā vatasampannoti vā sīlabbatasampannoti vā

jātiyā vā gottena vā kolaputtiyena vā vaṇṇapokkharatāya vā dhanena vā ajjhenena vā kammāyatanena vā sippāyatanena vā vijjāṭṭhānena vā sutena vā paṭibhānena vā aññataraññatarena vā vatthunā.

Uccā kulā pabbajitoti vā mahākulā pabbajitoti vā, mahābhogakulā pabbajitoti vā uḷārabhogakulā pabbajitoti vā, ñāto yasassī gahaṭṭhapabbajitānanti vā,

lābhimhi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti vā, suttantikoti vā vinayadharoti vā dhammakathikoti vā, āraññikoti vā piṇḍapātikoti vā paṁsukūlikoti vā tecīvarikoti vā, sapadānacārikoti vā khalupacchābhattikoti vā nesajjikoti vā yathāsanthatikoti vā,

paṭhamassa jhānassa lābhīti vā dutiyassa jhānassa lābhīti vā tatiyassa jhānassa lābhīti vā catutthassa jhānassa lābhīti vā, ākāsānañcāyatanasamāpattiyā …

viññāṇañcāyatanasamāpattiyā …

ākiñcaññāyatanasamāpattiyā …

nevasaññānāsaññāyatanasamāpattiyā lābhīti vā katthati vikatthati.

Evaṁ na katthati na vikatthati, katthanā vikatthanā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

avikatthī.

<b>Akukkuco</b>ti.

<b>Kukkuccan</b>ti hatthakukkuccampi kukkuccaṁ, pādakukkuccampi kukkuccaṁ, hatthapādakukkuccampi kukkuccaṁ, akappiye kappiyasaññitā kappiye akappiyasaññitā, vikāle kālasaññitā kāle vikālasaññitā, avajje vajjasaññitā vajje avajjasaññitā;

yaṁ evarūpaṁ kukkuccaṁ kukkuccāyanā kukkuccāyitattaṁ cetaso vippaṭisāro manovilekho—

idaṁ vuccati kukkuccaṁ.

Api ca dvīhi kāraṇehi uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho katattā ca akatattā ca.

Kathaṁ katattā ca akatattā ca uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho?

“Kataṁ me kāyaduccaritaṁ, akataṁ me kāyasucaritan”ti uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho;

“kataṁ me vacīduccaritaṁ, akataṁ me vacīsucaritaṁ …

kataṁ me manoduccaritaṁ, akataṁ me manosucaritan”ti—

uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho;

“kato me pāṇātipāto, akatā me pāṇātipātā veramaṇī”ti—

uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho;

“kataṁ me adinnādānaṁ, akatā me adinnādānā veramaṇī”ti—

uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho;

“kato me kāmesumicchācāro, akatā me kāmesumicchācārā veramaṇī”ti—

uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho;

“kato me musāvādo, akatā me musāvādā veramaṇī”ti …

“katā me pisuṇā vācā, akatā me pisuṇāya vācāya veramaṇī”ti …

“katā me pharusā vācā, akatā me pharusāya vācāya veramaṇī”ti …

“kato me samphappalāpo, akatā me samphappalāpā veramaṇī”ti …

“katā me abhijjhā, akatā me anabhijjhā”ti …

“kato me byāpādo, akato me abyāpādo”ti …

“katā me micchādiṭṭhi, akatā me sammādiṭṭhī”ti—

uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho.

Evaṁ katattā ca akatattā ca uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho.

Atha vā “sīlesumhi na paripūrakārī”ti—

uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho;

“indriyesumhi aguttadvāro”ti …

“bhojane amattaññumhī”ti …

“jāgariyaṁ ananuyuttomhī”ti …

“na satisampajaññena samannāgatomhī”ti …

“abhāvitā me cattāro satipaṭṭhānā”ti …

“abhāvitā me cattāro sammappadhānā”ti …

“abhāvitā me cattāro iddhipādā”ti …

“abhāvitāni me pañcindriyānī”ti …

“abhāvitāni me pañca balānī”ti …

“abhāvitā me satta bojjhaṅgā”ti …

“abhāvito me ariyo aṭṭhaṅgiko maggo”ti …

“dukkhaṁ me apariññātan”ti …

“samudayo me appahīno”ti …

“maggo me abhāvito”ti …

“nirodho me asacchikato”ti—

uppajjati kukkuccaṁ cetaso vippaṭisāro manovilekho.

Yassetaṁ kukkuccaṁ pahīnaṁ samucchinnaṁ vūpasantaṁ paṭipassaddhaṁ abhabbuppattikaṁ ñāṇagginā daḍḍhaṁ, so vuccati akukkuccoti—

avikatthī akukkuco.

<b>Mantabhāṇī anuddhato</b>ti.

<b>Mantā</b> vuccati paññā.

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi.

Mantāya pariggahetvā pariggahetvā vācaṁ bhāsati bahumpi kathento bahumpi bhaṇanto bahumpi dīpayanto bahumpi voharanto.

Dukkathitaṁ dubbhaṇitaṁ dullapitaṁ duruttaṁ dubbhāsitaṁ vācaṁ na bhāsatīti—

mantabhāṇī.

<b>Anuddhato</b>ti.

Tattha katamaṁ uddhaccaṁ?

Yaṁ cittassa uddhaccaṁ avūpasamo cetaso vikkhepo bhantattaṁ cittassa—

idaṁ vuccati uddhaccaṁ.

Yassetaṁ uddhaccaṁ pahīnaṁ samucchinnaṁ vūpasantaṁ paṭipassaddhaṁ abhabbuppattikaṁ ñāṇagginā daḍḍhaṁ, so vuccati anuddhatoti—

mantabhāṇī anuddhato.

<b>Sa ve vācāyato munī</b>ti.

Idha bhikkhu musāvādaṁ pahāya musāvādā paṭivirato hoti saccavādī saccasandho theto paccayiko avisaṁvādako lokassa.

Pisuṇaṁ vācaṁ pahāya pisuṇāya vācāya paṭivirato hoti—

ito sutvā na amutra akkhātā imesaṁ bhedāya, amutra vā sutvā na imesaṁ akkhātā amūsaṁ bhedāya.

Iti bhinnānaṁ vā sandhātā, sahitānaṁ vā anuppadātā, samaggārāmo samaggarato samagganandī samaggakaraṇiṁ vācaṁ bhāsitā hoti.

Pharusaṁ vācaṁ pahāya pharusāya vācāya paṭivirato hoti—

yā sā vācā nelā kaṇṇasukhā pemanīyā hadayaṅgamā porī bahujanakantā bahujanamanāpā tathārūpiṁ vācaṁ bhāsitā hoti.

Samphappalāpaṁ pahāya samphappalāpā paṭivirato hoti—

kālavādī bhūtavādī atthavādī dhammavādī vinayavādī nidhānavatiṁ vācaṁ bhāsitā hoti kālena sāpadesaṁ pariyantavatiṁ atthasaṁhitaṁ.

Catūhi vacīsucaritehi samannāgato catuddosāpagataṁ vācaṁ bhāsati, bāttiṁsāya tiracchānakathāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharati.

Dasa kathāvatthūni kathesi, seyyathidaṁ—

appicchakathaṁ katheti, santuṭṭhīkathaṁ katheti, pavivekakathaṁ …

asaṁsaggakathaṁ …

vīriyārambhakathaṁ …

sīlakathaṁ …

samādhikathaṁ …

paññākathaṁ …

vimuttikathaṁ …

vimuttiñāṇadassanakathaṁ …

satipaṭṭhānakathaṁ …

sammappadhānakathaṁ …

iddhipādakathaṁ …

indriyakathaṁ …

balakathaṁ …

bojjhaṅgakathaṁ …

maggakathaṁ …

phalakathaṁ …

nibbānakathaṁ katheti.

<b>Vācāyato</b>ti yatto pariyatto gutto gopito rakkhito vūpasanto.

<b>Munī</b>ti.

<b>Monaṁ</b> vuccati ñāṇaṁ.

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi …pe…

saṅgajālamaticca so munīti—

sa ve vācāyato muni.

Tenāha bhagavā—

“Akkodhano asantāsī,

avikatthī akukkuco;

Mantabhāṇī anuddhato,

sa ve vācāyato munī”ti.

<b>Nirāsatti anāgate,</b>

<b>atītaṁ nānusocati;</b>

<b>Vivekadassī phassesu,</b>

<b>diṭṭhīsu ca na nīyati.</b>

<b>Nirāsatti anāgate</b>ti.

<b>Āsatti</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Yassesā āsatti taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti.

Evampi nirāsatti anāgate.

Atha vā “evaṁrūpo siyaṁ anāgatamaddhānan”ti tattha nandiṁ na samannāneti,

“evaṁvedano siyaṁ …

evaṁsañño siyaṁ …

evaṁsaṅkhāro siyaṁ …

evaṁviññāṇo siyaṁ anāgatamaddhānan”ti tattha nandiṁ na samannāneti.

Evampi nirāsatti anāgate.

Atha vā “iti me cakkhu siyā anāgatamaddhānaṁ—

iti rūpā”ti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati;

na tadabhinandanto.

Evampi nirāsatti anāgate.

“Iti me sotaṁ siyā anāgatamaddhānaṁ—

iti saddā”ti …pe…

“iti me mano siyā anāgatamaddhānaṁ—

iti dhammā”ti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati;

na tadabhinandanto.

Evampi nirāsatti anāgate.

Atha vā “imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vā”ti appaṭiladdhassa paṭilābhāya cittaṁ na paṇidahati, cetaso appaṇidhānappaccayā na tadabhinandati;

na tadabhinandanto.

Evampi nirāsatti anāgate.

<b>Atītaṁ nānusocatī</b>ti.

Vipariṇataṁ vā vatthuṁ na socati, vipariṇatasmiṁ vā vatthusmiṁ na socati, “cakkhu me vipariṇatan”ti na socati,

“sotaṁ me …

ghānaṁ me …

jivhā me …

kāyo me …

rūpā me …

saddā me …

gandhā me …

rasā me …

phoṭṭhabbā me …

kulaṁ me …

gaṇo me …

āvāso me …

lābho me …

yaso me …

pasaṁsā me …

sukhaṁ me …

cīvaraṁ me …

piṇḍapāto me …

senāsanaṁ me …

gilānapaccayabhesajjaparikkhāro me …

mātā me …

pitā me …

bhātā me …

bhaginī me …

putto me …

dhītā me …

mittā me …

amaccā me …

ñātakā me …

sālohitā me vipariṇatā”ti na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjatīti—

atītaṁ nānusocati.

<b>Vivekadassī phassesū</b>ti.

Cakkhusamphasso sotasamphasso ghānasamphasso jivhāsamphasso kāyasamphasso manosamphasso, adhivacanasamphasso paṭighasamphasso, sukhavedanīyo phasso dukkhavedanīyo phasso adukkhamasukhavedanīyo phasso, kusalo phasso akusalo phasso abyākato phasso, kāmāvacaro phasso rūpāvacaro phasso arūpāvacaro phasso, suññato phasso animitto phasso appaṇihito phasso, lokiyo phasso lokuttaro phasso, atīto phasso anāgato phasso paccuppanno phasso;

yo evarūpo phasso phusanā samphusanā samphusitattaṁ—

ayaṁ vuccati phasso.

<b>Vivekadassī phassesū</b>ti.

Cakkhusamphassaṁ vivittaṁ passati attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā,

sotasamphassaṁ vivittaṁ passati …

ghānasamphassaṁ vivittaṁ passati …

jivhāsamphassaṁ vivittaṁ passati …

kāyasamphassaṁ vivittaṁ passati …

manosamphassaṁ vivittaṁ passati …

adhivacanasamphassaṁ vivittaṁ passati …

paṭighasamphassaṁ vivittaṁ passati …

sukhavedanīyaṁ phassaṁ …

dukkhavedanīyaṁ phassaṁ …

adukkhamasukhavedanīyaṁ phassaṁ …

kusalaṁ phassaṁ …

akusalaṁ phassaṁ …

abyākataṁ phassaṁ …

kāmāvacaraṁ phassaṁ …

rūpāvacaraṁ phassaṁ …

arūpāvacaraṁ phassaṁ …

lokiyaṁ phassaṁ vivittaṁ passati attena vā attaniyena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.

Atha vā atītaṁ phassaṁ anāgatehi ca paccuppannehi ca phassehi vivittaṁ passati, anāgataṁ phassaṁ atītehi ca paccuppannehi ca phassehi vivittaṁ passati, paccuppannaṁ phassaṁ atītehi ca anāgatehi ca phassehi vivittaṁ passati.

Atha vā ye te phassā ariyā anāsavā lokuttarā suññatapaṭisaññuttā, te phasse vivitte passati rāgena dosena mohena kodhena upanāhena makkhena paḷāsena issāya macchariyena māyāya sāṭheyyena thambhena sārambhena mānena atimānena madena pamādena sabbakilesehi sabbaduccaritehi sabbadarathehi sabbapariḷāhehi sabbasantāpehi sabbākusalābhisaṅkhārehi vivitte passatīti—

vivekadassī phassesu.

<b>Diṭṭhīsu ca na nīyatī</b>ti.

Tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni.

So diṭṭhiyā na yāyati na nīyati na vuyhati na saṁharīyati;

napi taṁ diṭṭhigataṁ sārato pacceti na paccāgacchatīti—

diṭṭhīsu ca na nīyati.

Tenāha bhagavā—

“Nirāsatti anāgate,

atītaṁ nānusocati;

Vivekadassī phassesu,

diṭṭhīsu ca na nīyatī”ti.

<b>Patilīno akuhako,</b>

<b>apihālu amaccharī;</b>

<b>Appagabbho ajeguccho,</b>

<b>pesuṇeyye ca no yuto.</b>

<b>Patilīno akuhako</b>ti.

<b>Patilīno</b>ti rāgassa pahīnattā patilīno, dosassa pahīnattā patilīno, mohassa pahīnattā patilīno, kodhassa … upanāhassa … makkhassa … paḷāsassa … issāya … macchariyassa …pe…

sabbākusalābhisaṅkhārānaṁ pahīnattā patilīno.

Vuttañhetaṁ bhagavatā—

“kathañca, bhikkhave, bhikkhu patilīno hoti?

Idha, bhikkhave, bhikkhuno asmimāno pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo.

Evaṁ kho, bhikkhave, bhikkhu patilīno hotī”ti—

patilīno.

<b>Akuhako</b>ti tīṇi kuhanavatthūni—

paccayapaṭisevanasaṅkhātaṁ kuhanavatthu, iriyāpathasaṅkhātaṁ kuhanavatthu, sāmantajappanasaṅkhātaṁ kuhanavatthu.

Katamaṁ paccayapaṭisevanasaṅkhātaṁ kuhanavatthu?

Idha gahapatikā bhikkhuṁ nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.

So pāpiccho icchāpakato atthiko cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ bhiyyokamyataṁ upādāya cīvaraṁ paccakkhāti, piṇḍapātaṁ paccakkhāti, senāsanaṁ paccakkhāti, gilānapaccayabhesajjaparikkhāraṁ paccakkhāti.

So evamāha—

“kiṁ samaṇassa mahagghena cīvarena.

Etaṁ sāruppaṁ yaṁ samaṇo susānā vā saṅkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṅghāṭiṁ katvā dhāreyya.

Kiṁ samaṇassa mahagghena piṇḍapātena.

Etaṁ sāruppaṁ yaṁ samaṇo uñchācariyāya piṇḍiyālopena jīvikaṁ kappeyya.

Kiṁ samaṇassa mahagghena senāsanena.

Etaṁ sāruppaṁ yaṁ samaṇo rukkhamūliko vā assa sosāniko vā abbhokāsiko vā.

Kiṁ samaṇassa mahagghena gilānapaccayabhesajjaparikkhārena.

Etaṁ sāruppaṁ yaṁ samaṇo pūtimuttena vā haritakīkhaṇḍena vā osadhaṁ kareyyā”ti.

Tadupādāya lūkhaṁ cīvaraṁ dhāreti, lūkhaṁ piṇḍapātaṁ paribhuñjati, lūkhaṁ senāsanaṁ paṭisevati, lūkhaṁ gilānapaccayabhesajjaparikkhāraṁ paṭisevati.

Tamenaṁ gahapatikā evaṁ jānanti—

“ayaṁ samaṇo appiccho santuṭṭho pavivitto asaṁsaṭṭho āraddhavīriyo dhutavādo”ti bhiyyo bhiyyo nimantenti cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.

So evamāha—

“tiṇṇaṁ sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavati.

Saddhāya sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavati, deyyadhammassa sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavati, dakkhiṇeyyānaṁ sammukhībhāvā saddho kulaputto bahuṁ puññaṁ pasavati.

‘Tumhākañcevāyaṁ saddhā atthi, deyyadhammo ca saṁvijjati, ahañca paṭiggāhako.

Sacehaṁ na paṭiggahessāmi, evaṁ tumhe puññena paribāhirā bhavissatha.

Na mayhaṁ iminā attho.

Api ca tumhākaṁyeva anukampāya paṭiggaṇhāmī’”ti.

Tadupādāya bahumpi cīvaraṁ paṭiggaṇhāti, bahumpi piṇḍapātaṁ paṭiggaṇhāti, bahumpi senāsanaṁ paṭiggaṇhāti, bahumpi gilānapaccayabhesajjaparikkhāraṁ paṭiggaṇhāti.

Yā evarūpā bhākuṭikā bhākuṭiyaṁ kuhanā kuhāyanā kuhitattaṁ—

idaṁ paccayapaṭisevanasaṅkhātaṁ kuhanavatthu.

Katamaṁ iriyāpathasaṅkhātaṁ kuhanavatthu?

Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo, “evaṁ maṁ jano sambhāvessatī”ti, gamanaṁ saṇṭhapeti ṭhānaṁ saṇṭhapeti nisajjaṁ saṇṭhapeti sayanaṁ saṇṭhapeti, paṇidhāya gacchati paṇidhāya tiṭṭhati paṇidhāya nisīdati paṇidhāya seyyaṁ kappeti, samāhito viya gacchati samāhito viya tiṭṭhati samāhito viya nisīdati samāhito viya seyyaṁ kappeti, āpāthakajjhāyīva hoti.

Yā evarūpā iriyāpathassa āṭhapanā ṭhapanā saṇṭhapanā bhākuṭikā bhākuṭiyaṁ kuhanā kuhāyanā kuhitattaṁ—

idaṁ iriyāpathasaṅkhātaṁ kuhanavatthu.

Katamaṁ sāmantajappanasaṅkhātaṁ kuhanavatthu?

Idhekacco pāpiccho icchāpakato sambhāvanādhippāyo, “evaṁ maṁ jano sambhāvessatī”ti, ariyadhammasannissitaṁ vācaṁ bhāsati.

“Yo evarūpaṁ cīvaraṁ dhāreti so samaṇo mahesakkho”ti bhaṇati;

“yo evarūpaṁ pattaṁ dhāreti …

lohathālakaṁ dhāreti …

dhammakaraṇaṁ dhāreti …

parisāvanaṁ dhāreti …

kuñcikaṁ dhāreti …

upāhanaṁ dhāreti …

kāyabandhanaṁ dhāreti …

āyogaṁ dhāreti so samaṇo mahesakkho”ti bhaṇati;

“yassa evarūpo upajjhāyo so samaṇo mahesakkho”ti bhaṇati;

“yassa evarūpo ācariyo …

evarūpā samānupajjhāyakā …

samānācariyakā …

mittā …

sandiṭṭhā …

sambhattā …

sahāyā so samaṇo mahesakkho”ti bhaṇati;

“yo evarūpe vihāre vasati so samaṇo mahesakkho”ti bhaṇati;

“yo evarūpe aḍḍhayoge vasati …

pāsāde vasati …

hammiye vasati …

guhāyaṁ vasati …

leṇe vasati …

kuṭiyā vasati …

kūṭāgāre vasati …

aṭṭe vasati …

māḷe vasati …

uddaṇḍe vasati …

upaṭṭhānasālāyaṁ vasati …

maṇḍape vasati …

rukkhamūle vasati, so samaṇo mahesakkho”ti bhaṇati.

Atha vā korajikakorajiko bhākuṭikabhākuṭiko kuhakakuhako lapakalapako mukhasambhāviko, “ayaṁ samaṇo imāsaṁ evarūpānaṁ santānaṁ vihārasamāpattīnaṁ lābhī”ti tādisaṁ gambhīraṁ gūḷhaṁ nipuṇaṁ paṭicchannaṁ lokuttaraṁ suññatāpaṭisaṁyuttaṁ kathaṁ kathesi.

Yā evarūpā bhākuṭikā bhākuṭiyaṁ kuhanā kuhāyanā kuhitattaṁ—

idaṁ sāmantajappanasaṅkhātaṁ kuhanavatthu.

Yassimāni tīṇi kuhanavatthūni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati akuhakoti—

patilīno akuhako.

<b>Apihālu amaccharī</b>ti.

<b>Pihā</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Yassesā pihā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati apihālu.

So rūpe na piheti, sadde … gandhe … rase … phoṭṭhabbe … kulaṁ … gaṇaṁ … āvāsaṁ … lābhaṁ … yasaṁ … pasaṁsaṁ … sukhaṁ … cīvaraṁ … piṇḍapātaṁ … senāsanaṁ … gilānapaccayabhesajjaparikkhāraṁ … kāmadhātuṁ … rūpadhātuṁ … arūpadhātuṁ … kāmabhavaṁ … rūpabhavaṁ … arūpabhavaṁ … saññābhavaṁ … asaññābhavaṁ … nevasaññānāsaññābhavaṁ … ekavokārabhavaṁ … catuvokārabhavaṁ … pañcavokārabhavaṁ … atītaṁ … anāgataṁ … paccuppannaṁ … diṭṭhasutamutaviññātabbe dhamme na piheti na icchati na sādiyati na pattheti nābhijappatīti—

apihālu.

<b>Amaccharī</b>ti pañca macchariyāni—

āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.

Yaṁ evarūpaṁ maccharaṁ maccharāyanā maccharāyitattaṁ vevicchaṁ kadariyaṁ kaṭukañcukatā aggahitattaṁ cittassa—

idaṁ vuccati macchariyaṁ.

Api ca khandhamacchariyampi macchariyaṁ, dhātumacchariyampi macchariyaṁ, āyatanamacchariyampi macchariyaṁ gāho—

idaṁ vuccati macchariyaṁ.

Yassetaṁ macchariyaṁ pahīnaṁ samucchinnaṁ vūpasantaṁ paṭipassaddhaṁ abhabbuppattikaṁ ñāṇagginā daḍḍhaṁ, so vuccati amaccharīti—

apihālu amaccharī.

<b>Appagabbho ajeguccho</b>ti.

<b>Pāgabbhiyan</b>ti tīṇi pāgabbhiyāni—

kāyikaṁ pāgabbhiyaṁ, vācasikaṁ pāgabbhiyaṁ, cetasikaṁ pāgabbhiyaṁ.

Katamaṁ kāyikaṁ pāgabbhiyaṁ?

Idhekacco saṅghagatopi kāyikaṁ pāgabbhiyaṁ dasseti, gaṇagatopi kāyikaṁ pāgabbhiyaṁ dasseti, bhojanasālāyampi kāyikaṁ pāgabbhiyaṁ dasseti, jantāgharepi kāyikaṁ pāgabbhiyaṁ dasseti, udakatitthepi kāyikaṁ pāgabbhiyaṁ dasseti, antaragharaṁ pavisantopi kāyikaṁ pāgabbhiyaṁ dasseti, antaragharaṁ paviṭṭhopi kāyikaṁ pāgabbhiyaṁ dasseti.

Kathaṁ saṅghagato kāyikaṁ pāgabbhiyaṁ dasseti?

Idhekacco saṅghagato acittīkārakato there bhikkhū ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṁ pārupitvāpi nisīdati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati.

Evaṁ saṅghagato kāyikaṁ pāgabbhiyaṁ dasseti.

Kathaṁ gaṇagato kāyikaṁ pāgabbhiyaṁ dasseti?

Idhekacco gaṇagato acittīkārakato therānaṁ bhikkhūnaṁ anupāhanānaṁ caṅkamantānaṁ saupāhano caṅkamati, nīce caṅkame caṅkamantānaṁ ucce caṅkame caṅkamati, chamāya caṅkamantānaṁ caṅkame caṅkamati, ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṁ pārupitvā nisīdati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati.

Evaṁ gaṇagato kāyikaṁ pāgabbhiyaṁ dasseti.

Kathaṁ bhojanasālāyaṁ kāyikaṁ pāgabbhiyaṁ dasseti?

Idhekacco bhojanasālāyaṁ acittīkārakato there bhikkhū anupakhajja nisīdati, navepi bhikkhū āsanena paṭibāhati, ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, sasīsaṁ pārupitvāpi nisīdati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati.

Evaṁ bhojanasālāyaṁ kāyikaṁ pāgabbhiyaṁ dasseti.

Kathaṁ jantāghare kāyikaṁ pāgabbhiyaṁ dasseti?

Idhekacco jantāghare acittīkārakato there bhikkhū ghaṭṭayantopi tiṭṭhati, ghaṭṭayantopi nisīdati, puratopi tiṭṭhati, puratopi nisīdati, uccepi āsane nisīdati, anāpucchampi anajjhiṭṭhopi kaṭṭhaṁ pakkhipati, dvārampi pidahati, bāhāvikkhepakopi bhaṇati.

Evaṁ jantāghare kāyikaṁ pāgabbhiyaṁ dasseti.

Kathaṁ udakatitthe kāyikaṁ pāgabbhiyaṁ dasseti?

Idhekacco udakatitthe acittīkārakato there bhikkhū ghaṭṭayantopi otarati, puratopi otarati, ghaṭṭayantopi nhāyati, puratopi nhāyati, uparitopi nhāyati, ghaṭṭayantopi uttarati, puratopi uttarati, uparitopi uttarati.

Evaṁ udakatitthe kāyikaṁ pāgabbhiyaṁ dasseti.

Kathaṁ antaragharaṁ pavisanto kāyikaṁ pāgabbhiyaṁ dasseti?

Idhekacco antaragharaṁ pavisanto acittīkārakato there bhikkhū ghaṭṭayantopi gacchati, puratopi gacchati, vokkammāpi therānaṁ bhikkhūnaṁ purato purato gacchati.

Evaṁ antaragharaṁ pavisanto kāyikaṁ pāgabbhiyaṁ dasseti.

Kathaṁ antaragharaṁ paviṭṭho kāyikaṁ pāgabbhiyaṁ dasseti?

Idhekacco antaragharaṁ paviṭṭho, “na pavisa, bhante”ti vuccamāno pavisati, “na tiṭṭha, bhante”ti vuccamāno tiṭṭhati, “na nisīda, bhante”ti vuccamāno nisīdati, anokāsampi pavisati, anokāsepi tiṭṭhati, anokāsepi nisīdati, yānipi tāni honti kulānaṁ ovarakāni gūḷhāni ca paṭicchannāni ca.

Yattha kulitthiyo kuladhītaro kulasuṇhāyo kulakumāriyo nisīdanti, tatthapi sahasā pavisati kumārakassapi siraṁ parāmasati.

Evaṁ antaragharaṁ paviṭṭho kāyikaṁ pāgabbhiyaṁ dasseti—

idaṁ kāyikaṁ pāgabbhiyaṁ dasseti.

Katamaṁ vācasikaṁ pāgabbhiyaṁ dasseti?

Idhekacco saṅghagatopi vācasikaṁ pāgabbhiyaṁ dasseti, gaṇagatopi vācasikaṁ pāgabbhiyaṁ dasseti, antaragharaṁ paviṭṭhopi vācasikaṁ pāgabbhiyaṁ dasseti.

Kathaṁ saṅghagato vācasikaṁ pāgabbhiyaṁ dasseti?

Idhekacco saṅghagato acittīkārakato there bhikkhū anāpucchaṁ vā anajjhiṭṭho vā ārāmagatānaṁ bhikkhūnaṁ dhammaṁ bhaṇati, pañhaṁ visajjeti, pātimokkhaṁ uddisati, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati.

Evaṁ saṅghagato vācasikaṁ pāgabbhiyaṁ dasseti.

Kathaṁ gaṇagato vācasikaṁ pāgabbhiyaṁ dasseti?

Idhekacco gaṇagato acittīkārakato there bhikkhū anāpucchaṁ vā anajjhiṭṭho vā ārāmagatānaṁ bhikkhūnaṁ dhammaṁ bhaṇati, pañhaṁ visajjeti, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati.

Ārāmagatānaṁ bhikkhunīnaṁ upāsakānaṁ upāsikānaṁ dhammaṁ bhaṇati, pañhaṁ visajjeti, ṭhitakopi bhaṇati, bāhāvikkhepakopi bhaṇati.

Evaṁ gaṇagato vācasikaṁ pāgabbhiyaṁ dasseti.

Kathaṁ antaragharaṁ paviṭṭho vācasikaṁ pāgabbhiyaṁ dasseti?

Idhekacco antaragharaṁ paviṭṭho itthiṁ vā kumāriṁ vā evamāha—

“itthannāme itthaṅgotte kiṁ atthi?

Yāgu atthi, bhattaṁ atthi, khādanīyaṁ atthi.

Kiṁ pivissāma, kiṁ bhuñjissāma, kiṁ khādissāma?

Kiṁ vā atthi, kiṁ vā me dassathā”ti vippalapati, yā evarūpā vācā palāpo vippalāpo lālappo lālappanā lālappitattaṁ.

Evaṁ antaragharaṁ paviṭṭho vācasikaṁ pāgabbhiyaṁ dasseti—

idaṁ vācasikaṁ pāgabbhiyaṁ.

Katamaṁ cetasikaṁ pāgabbhiyaṁ?

Idhekacco na uccā kulā pabbajito samāno uccā kulā pabbajitena saddhiṁ sadisaṁ attānaṁ dahati cittena, na mahākulā pabbajito samāno mahākulā pabbajitena saddhiṁ sadisaṁ attānaṁ dahati cittena, na mahābhogakulā pabbajito samāno mahābhogakulā pabbajitena saddhiṁ sadisaṁ attānaṁ dahati cittena, na uḷārabhogakulā pabbajito samāno … na suttantiko samāno suttantikena saddhiṁ sadisaṁ attānaṁ dahati cittena, na vinayadharo samāno … na dhammakathiko samāno … na āraññiko samāno … na piṇḍapātiko samāno … na paṁsukūliko samāno … na tecīvariko samāno … na sapadānacāriko samāno … na khalupacchābhattiko samāno … na nesajjiko samāno … na yathāsanthatiko samāno … na paṭhamassa jhānassa lābhī samāno paṭhamassa jhānassa lābhinā saddhiṁ sadisaṁ attānaṁ dahati cittena …pe…

na nevasaññānāsaññāyatanasamāpattiyā lābhī samāno nevasaññānāsaññāyatanasamāpattiyā lābhinā saddhiṁ sadisaṁ attānaṁ dahati cittena—

idaṁ cetasikaṁ pāgabbhiyaṁ.

Yassimāni tīṇi pāgabbhiyāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati appagabbhoti—

appagabbho.

<b>Ajeguccho</b>ti.

Atthi puggalo jeguccho, atthi ajeguccho.

Katamo ca puggalo jeguccho?

Idhekacco puggalo dussīlo hoti pāpadhammo asucisaṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto—

ayaṁ vuccati puggalo jeguccho.

Atha vā kodhano hoti upāyāsabahulo, appampi vutto samāno abhisajjati kuppati byāpajjati patiṭṭhīyati, kopañca dosañca appaccayañca pātukaroti—

ayaṁ vuccati puggalo jeguccho.

Atha vā kodhano hoti upanāhī, makkhī hoti paḷāsī, issukī hoti maccharī, saṭho hoti māyāvī, thaddho hoti atimānī, pāpiccho hoti micchādiṭṭhi, sandiṭṭhiparāmāsī hoti ādānaggāhī duppaṭinissaggī—

ayaṁ vuccati puggalo jeguccho.

Katamo ca puggalo ajeguccho?

Idha bhikkhu sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocarasampanno aṇumattesu vajjesu bhayadassāvī, samādāya sikkhati sikkhāpadesu—

ayaṁ vuccati puggalo ajeguccho.

Atha vā akkodhano hoti anupāyāsabahulo, bahumpi vutto samāno na abhisajjati na kuppati na byāpajjati na patiṭṭhīyati, na kopañca dosañca appaccayañca pātukaroti—

ayaṁ vuccati puggalo ajeguccho.

Atha vā akkodhano hoti anupanāhī, amakkhī hoti apaḷāsī, anissukī hoti amaccharī, asaṭho hoti amāyāvī, athaddho hoti anatimānī, na pāpiccho hoti na micchādiṭṭhi, asandiṭṭhiparāmāsī hoti anādānaggāhī suppaṭinissaggī—

ayaṁ vuccati puggalo ajeguccho.

Sabbe bālaputhujjanā jegucchā, puthujjanakalyāṇakaṁ upādāya aṭṭha ariyapuggalā ajegucchāti—

appagabbho ajeguccho.

<b>Pesuṇeyye ca no yuto</b>ti.

<b>Pesuññan</b>ti idhekacco pisuṇavāco hoti, ito sutvā amutra akkhātā imesaṁ bhedāya, amutra vā sutvā imesaṁ akkhātā amūsaṁ bhedāya.

Iti samaggānaṁ vā bhettā, bhinnānaṁ vā anuppadātā, vaggārāmo, vaggarato, vagganandī, vaggakaraṇiṁ vācaṁ bhāsitā hoti—

idaṁ vuccati pesuññaṁ.

Api ca dvīhi kāraṇehi pesuññaṁ upasaṁharati—

piyakamyatāya vā, bhedādhippāyena vā.

Kathaṁ piyakamyatāya pesuññaṁ upasaṁharati?

“Imassa piyo bhavissāmi, manāpo bhavissāmi, vissāsiko bhavissāmi, abbhantariko bhavissāmi, suhadayo bhavissāmī”ti.

Evaṁ piyakamyatāya pesuññaṁ upasaṁharati.

Kathaṁ bhedādhippāyena pesuññaṁ upasaṁharati?

“Kathaṁ ime nānā assu vinā assu vaggā assu dvedhā assu dvejjhā assu dve pakkhā assu bhijjeyyuṁ na samāgaccheyyuṁ dukkhaṁ na phāsu vihareyyun”ti.

Evaṁ bhedādhippāyena pesuññaṁ upasaṁharati.

Yassetaṁ pesuññaṁ pahīnaṁ samucchinnaṁ vūpasantaṁ paṭipassaddhaṁ abhabbuppattikaṁ ñāṇagginā daḍḍhaṁ, so pesuññe no yuto na yutto na payutto na sammāyuttoti—

pesuṇeyye ca no yuto.

Tenāha bhagavā—

“Patilīno akuhako,

apihālu amaccharī;

Appagabbho ajeguccho,

pesuṇeyye ca no yuto”ti.

<b>Sātiyesu anassāvī,</b>

<b>atimāne ca no yuto;</b>

<b>Saṇho ca paṭibhānavā,</b>

<b>na saddho na virajjati.</b>

<b>Sātiyesu anassāvī</b>ti.

<b>Sātiyā</b> vuccanti pañca kāmaguṇā.

Kiṅkāraṇā sātiyā vuccanti pañca kāmaguṇā?

Yebhuyyena devamanussā pañca kāmaguṇe icchanti sātiyanti patthayanti pihayanti abhijappanti, taṅkāraṇā sātiyā vuccanti pañca kāmaguṇā.

Yesaṁ esā sātiyā taṇhā appahīnā tesaṁ cakkhuto rūpataṇhā savati āsavati sandati pavattati, sotato saddataṇhā … ghānato gandhataṇhā … jivhāto rasataṇhā … kāyato phoṭṭhabbataṇhā … manato dhammataṇhā savati āsavati sandati pavattati.

Yesaṁ esā sātiyā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā tesaṁ cakkhuto rūpataṇhā na savati nāsavati na sandati na pavattati, sotato saddataṇhā …pe…

manato dhammataṇhā na savati nāsavati na sandati na pavattatīti—

sātiyesu anassāvī.

<b>Atimāne ca no yuto</b>ti.

Katamo atimāno?

Idhekacco paraṁ atimaññati jātiyā vā gottena vā …pe… aññataraññatarena vā vatthunā.

Yo evarūpo māno maññanā maññitattaṁ unnati unnamo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati atimāno.

Yasseso atimāno pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so atimāne ca no yuto na yutto nappayutto na sammāyuttoti—

atimāne ca no yuto.

<b>Saṇho ca paṭibhānavā</b>ti.

<b>Saṇho</b>ti saṇhena kāyakammena samannāgatoti saṇho, saṇhena vacīkammena … saṇhena manokammena samannāgatoti saṇho, saṇhehi satipaṭṭhānehi samannāgatoti saṇho, saṇhehi sammappadhānehi … saṇhehi iddhipādehi … saṇhehi indriyehi … saṇhehi balehi … saṇhehi bojjhaṅgehi samannāgatoti saṇho, saṇhena ariyena aṭṭhaṅgikena maggena samannāgatoti—

saṇho.

<b>Paṭibhānavā</b>ti tayo paṭibhānavanto—

pariyattipaṭibhānavā, paripucchāpaṭibhānavā, adhigamapaṭibhānavā.

Katamo pariyattipaṭibhānavā?

Idhekaccassa pakatiyā pariyāpuṭaṁ hoti—

suttaṁ geyyaṁ veyyākaraṇaṁ gāthā udānaṁ itivuttakaṁ jātakaṁ abbhutadhammaṁ vedallaṁ, tassa pariyattiṁ nissāya paṭibhāyati—

ayaṁ pariyattipaṭibhānavā.

Katamo paripucchāpaṭibhānavā?

Idhekacco paripucchitā hoti attatthe ca ñāyatthe ca lakkhaṇe ca kāraṇe ca ṭhānāṭhāne ca, tassa taṁ paripucchaṁ nissāya paṭibhāyati—

ayaṁ paripucchāpaṭibhānavā.

Katamo adhigamapaṭibhānavā?

Idhekaccassa adhigatā honti cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo cattāro ariyamaggā cattāri sāmaññaphalāni catasso paṭisambhidāyo cha abhiññāyo,

tassa attho ñāto dhammo ñāto nirutti ñātā,

atthe ñāte attho paṭibhāyati,

dhamme ñāte dhammo paṭibhāyati,

niruttiyā ñātāya nirutti paṭibhāyati;

imesu tīsu ñāṇesu ñāṇaṁ paṭibhānapaṭisambhidā.

Imāya paṭibhānapaṭisambhidāya upeto samupeto upagato samupagato upapanno samupapanno samannāgato so vuccati paṭibhānavā.

Yassa pariyatti natthi, paripucchā natthi, adhigamo natthi, kiṁ tassa paṭibhāyissatīti—

saṇho ca paṭibhānavā.

<b>Na saddho na virajjatī</b>ti.

<b>Na saddho</b>ti sāmaṁ sayaṁ abhiññātaṁ attapaccakkhaṁ dhammaṁ na kassaci saddahati aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā.

“Sabbe saṅkhārā aniccā”ti sāmaṁ sayaṁ abhiññātaṁ …pe…

“sabbe saṅkhārā dukkhā”ti …

“sabbe dhammā anattā”ti …

“avijjāpaccayā saṅkhārā”ti …pe…

“jātipaccayā jarāmaraṇan”ti …

“avijjānirodhā saṅkhāranirodho”ti …pe…

“jātinirodhā jarāmaraṇanirodho”ti …

“idaṁ dukkhan”ti …pe…

“ayaṁ dukkhanirodhagāminī paṭipadā”ti …

“ime āsavā”ti …pe…

“ayaṁ āsavanirodhagāminī paṭipadā”ti …

“ime dhammā abhiññeyyā”ti …pe…

“ime dhammā sacchikātabbā”ti sāmaṁ sayaṁ abhiññātaṁ …pe…

channaṁ phassāyatanānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca, pañcannaṁ upādānakkhandhānaṁ samudayañca …pe…

catunnaṁ mahābhūtānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca sāmaṁ sayaṁ abhiññātaṁ …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti sāmaṁ sayaṁ abhiññātaṁ attapaccakkhaṁ dhammaṁ na kassaci saddahati aññassa samaṇassa vā brāhmaṇassa vā devassa vā mārassa vā brahmuno vā.

Vuttañhetaṁ bhagavatā—

“saddahasi tvaṁ, sāriputta, saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ;

vīriyindriyaṁ …

satindriyaṁ …

samādhindriyaṁ …

paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānan”ti?

“Na khvāhaṁ ettha, bhante, bhagavato saddhāya gacchāmi saddhindriyaṁ …

vīriyindriyaṁ …

satindriyaṁ …

samādhindriyaṁ …

paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ.

Yesaṁ hetaṁ, bhante, aññātaṁ assa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya, te tattha paresaṁ saddhāya gaccheyyuṁ saddhindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ.

Vīriyindriyaṁ …

satindriyaṁ …

samādhindriyaṁ …

paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ.

Yesañca kho etaṁ, bhante, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya, nikkaṅkhā te tattha nibbicikicchā.

Saddhindriyaṁ …

vīriyindriyaṁ …

satindriyaṁ …

samādhindriyaṁ …

paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānaṁ.

Mayhañca kho etaṁ, bhante, ñātaṁ diṭṭhaṁ viditaṁ sacchikataṁ phassitaṁ paññāya, nikkaṅkhohaṁ tattha nibbicikiccho.

Saddhindriyaṁ …

vīriyindriyaṁ …

satindriyaṁ …

samādhindriyaṁ …

paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānan”ti.

“Sādhu sādhu, sāriputta.

Yesañhetaṁ, sāriputta, aññātaṁ assa adiṭṭhaṁ aviditaṁ asacchikataṁ aphassitaṁ paññāya, te tattha paresaṁ saddhāya gaccheyyuṁ saddhindriyaṁ …pe…

paññindriyaṁ bhāvitaṁ bahulīkataṁ amatogadhaṁ hoti amataparāyanaṁ amatapariyosānan”ti.

Assaddho akataññū ca,

sandhicchedo ca yo naro;

Hatāvakāso vantāso,

sa ve uttamaporisoti.

<b>Na saddho na virajjatī</b>ti.

Sabbe bālaputhujjanā rajjanti, puthujjanakalyāṇakaṁ upādāya satta sekkhā virajjanti.

Arahā neva rajjati no virajjati, viratto so khayā rāgassa vītarāgattā khayā dosassa vītadosattā, khayā mohassa vītamohattā.

So vuṭṭhavāso ciṇṇacaraṇo …pe… jātimaraṇasaṁsāro natthi tassa punabbhavoti—

na saddho na virajjati.

Tenāha bhagavā—

“Sātiyesu anassāvī,

atimāne ca no yuto;

Saṇho ca paṭibhānavā,

na saddho na virajjatī”ti.

<b>Lābhakamyā na sikkhati,</b>

<b>alābhe ca na kuppati;</b>

<b>Aviruddho ca taṇhāya,</b>

<b>rasesu nānugijjhati.</b>

<b>Lābhakamyā na sikkhati, alābhe ca na kuppatī</b>ti.

Kathaṁ lābhakamyā sikkhati?

Idha, bhikkhave, bhikkhu bhikkhuṁ passati lābhiṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.

Tassa evaṁ hoti—

“kena nu kho ayamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan”ti?

Tassa evaṁ hoti—

“ayaṁ kho āyasmā suttantiko, tenāyamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan”ti.

So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṁ paripācento suttantaṁ pariyāpuṇāti.

Evampi lābhakamyā sikkhati.

Atha vā bhikkhu bhikkhuṁ passati lābhiṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.

Tassa evaṁ hoti—

“kena nu kho ayamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan”ti?

Tassa evaṁ hoti—

“ayaṁ kho āyasmā vinayadharo …pe…

dhammakathiko …

ābhidhammiko, tenāyamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan”ti.

So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṁ paripācento abhidhammaṁ pariyāpuṇāti.

Evampi lābhakamyā sikkhati.

Atha vā bhikkhu bhikkhuṁ passati lābhiṁ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṁ.

Tassa evaṁ hoti—

“kena nu kho ayamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan”ti?

Tassa evaṁ hoti—

“ayaṁ kho āyasmā āraññiko …

piṇḍapātiko …

paṁsukūliko …

tecīvariko …

sapadānacāriko …

khalupacchābhattiko …

nesajjiko …

yathāsanthatiko, tenāyamāyasmā lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan”ti.

So lābhahetu lābhapaccayā lābhakāraṇā lābhābhinibbattiyā lābhaṁ paripācento āraññiko hoti …pe…

yathāsanthatiko hoti.

Evampi lābhakamyā sikkhati.

Kathaṁ na lābhakamyā sikkhati?

Idha bhikkhu na lābhahetu, na lābhapaccayā, na lābhakāraṇā, na lābhābhinibbattiyā, na lābhaṁ paripācento, yāvadeva attadamatthāya attasamatthāya attaparinibbāpanatthāya suttantaṁ pariyāpuṇāti, vinayaṁ pariyāpuṇāti, abhidhammaṁ pariyāpuṇāti.

Evampi na lābhakamyā sikkhati.

Atha vā bhikkhu na lābhahetu, na lābhapaccayā, na lābhakāraṇā, na lābhābhinibbattiyā, na lābhaṁ paripācento, yāvadeva appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya āraññiko hoti, piṇḍapātiko hoti, paṁsukūliko hoti, tecīvariko hoti, sapadānacāriko hoti, khalupacchābhattiko hoti, nesajjiko hoti, yathāsanthatiko hoti.

Evampi na lābhakamyā sikkhatīti—

lābhakamyā na sikkhati.

<b>Alābhe ca na kuppatī</b>ti.

Kathaṁ alābhe kuppati?

Idhekacco “kulaṁ vā na labhāmi, gaṇaṁ vā na labhāmi, āvāsaṁ vā na labhāmi, lābhaṁ vā na labhāmi, yasaṁ vā na labhāmi, pasaṁsaṁ vā na labhāmi, sukhaṁ vā na labhāmi, cīvaraṁ vā na labhāmi, piṇḍapātaṁ vā na labhāmi, senāsanaṁ vā na labhāmi, gilānapaccayabhesajjaparikkhāraṁ vā na labhāmi, gilānupaṭṭhākaṁ vā na labhāmi, appaññātomhī”ti kuppati byāpajjati patiṭṭhīyati, kopañca dosañca appaccayañca pātukaroti.

Evaṁ alābhe kuppati.

Kathaṁ alābhe na kuppati?

Idha bhikkhu “kulaṁ vā na labhāmi gaṇaṁ vā na labhāmi …pe…

appaññātomhī”ti na kuppati na byāpajjati na patiṭṭhīyati, na kopañca dosañca appaccayañca pātukaroti.

Evaṁ alābhe na kuppatīti—

lābhakamyā na sikkhati alābhe ca na kuppati.

<b>Aviruddho ca taṇhāya, rasesu nānugijjhatī</b>ti.

<b>Viruddho</b>ti yo cittassa āghāto paṭighāto, paṭighaṁ paṭivirodho, kopo pakopo sampakopo, doso padoso sampadoso, cittassa byāpatti manopadoso, kodho kujjhanā kujjhitattaṁ, doso dussanā dussitattaṁ, byāpatti byāpajjanā byāpajjitattaṁ virodho paṭivirodho, caṇḍikkaṁ, asuropo, anattamanatā cittassa—

ayaṁ vuccati virodho.

Yasseso virodho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati aviruddho.

<b>Taṇhā</b>ti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā.

<b>Raso</b>ti mūlaraso khandharaso tacaraso pattaraso puppharaso phalaraso, ambilaṁ madhuraṁ tittakaṁ kaṭukaṁ loṇikaṁ khārikaṁ lambikaṁ kasāvo sādu asādu sītaṁ uṇhaṁ.

Santeke samaṇabrāhmaṇā rasagiddhā.

Te jivhaggena rasaggāni pariyesantā āhiṇḍanti, te ambilaṁ labhitvā anambilaṁ pariyesanti, anambilaṁ labhitvā ambilaṁ pariyesanti;

madhuraṁ labhitvā amadhuraṁ pariyesanti, amadhuraṁ labhitvā madhuraṁ pariyesanti;

tittakaṁ labhitvā atittakaṁ pariyesanti, atittakaṁ labhitvā tittakaṁ pariyesanti;

kaṭukaṁ labhitvā akaṭukaṁ pariyesanti, akaṭukaṁ labhitvā kaṭukaṁ pariyesanti;

loṇikaṁ labhitvā aloṇikaṁ pariyesanti, aloṇikaṁ labhitvā loṇikaṁ pariyesanti;

khārikaṁ labhitvā akhārikaṁ pariyesanti, akhārikaṁ labhitvā khārikaṁ pariyesanti;

lambikaṁ labhitvā kasāvaṁ pariyesanti, kasāvaṁ labhitvā lambikaṁ pariyesanti;

sāduṁ labhitvā asāduṁ pariyesanti, asāduṁ labhitvā sāduṁ pariyesanti;

sītaṁ labhitvā uṇhaṁ pariyesanti, uṇhaṁ labhitvā sītaṁ pariyesanti.

Te yaṁ yaṁ labhitvā tena tena na santussanti aparāparaṁ pariyesanti, manāpikesu rasesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhā.

Yassesā rasataṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so paṭisaṅkhā yoniso āhāraṁ āhāreti—

neva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṁsūparatiyā brahmacariyānuggahāya.

Iti purāṇañca vedanaṁ paṭihaṅkhāmi, navañca vedanaṁ na uppādessāmi, yātrā ca me bhavissati anavajjatā ca phāsuvihāro ca.

Yathā vanaṁ ālimpeyya yāvadeva ropanatthāya, yathā vā pana akkhaṁ abbhañjeyya yāvadeva bhārassa nittharaṇatthāya, yathā vā pana puttamaṁsaṁ āhāraṁ āhareyya yāvadeva kantārassa nittharaṇatthāya;

evamevaṁ bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti—

“neva davāya …pe… phāsuvihāro cā”ti.

Rasataṇhaṁ pajahati vinodeti byantiṁ karoti anabhāvaṁ gameti, rasataṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

aviruddho ca taṇhāya rasesu nānugijjhati.

Tenāha bhagavā—

“Lābhakamyā na sikkhati,

alābhe ca na kuppati;

Aviruddho ca taṇhāya,

rasesu nānugijjhatī”ti.

<b>Upekkhako sadā sato,</b>

<b>na loke maññate samaṁ;</b>

<b>Na visesī na nīceyyo,</b>

<b>tassa no santi ussadā.</b>

<b>Upekkhako sadā sato</b>ti.

<b>Upekkhako</b>ti chaḷaṅgupekkhāya samannāgato.

Cakkhunā rūpaṁ disvā neva sumano hoti na dummano, upekkhako viharati sato sampajāno.

Sotena saddaṁ sutvā …pe…

manasā dhammaṁ viññāya neva sumano hoti na dummano, upekkhako viharati sato sampajāno.

Cakkhunā rūpaṁ disvā manāpaṁ nābhigijjhati nābhihaṁsati na rāgaṁ janeti, tassa ṭhitova kāyo hoti, ṭhitaṁ cittaṁ ajjhattaṁ susaṇṭhitaṁ suvimuttaṁ.

Cakkhunā kho paneva rūpaṁ disvā amanāpaṁ na maṅku hoti appatiṭṭhitacitto alīnamanaso abyāpannacetaso, tassa ṭhitova kāyo hoti, ṭhitaṁ cittaṁ ajjhattaṁ susaṇṭhitaṁ suvimuttaṁ.

Sotena saddaṁ sutvā …

ghānena gandhaṁ ghāyitvā …

jivhāya rasaṁ sāyitvā …

kāyena phoṭṭhabbaṁ phusitvā …

manasā dhammaṁ viññāya manāpaṁ nābhigijjhati nābhihaṁsati na rāgaṁ janeti, tassa ṭhitova kāyo hoti, ṭhitaṁ cittaṁ ajjhattaṁ susaṇṭhitaṁ suvimuttaṁ.

Manasā kho paneva dhammaṁ viññāya amanāpaṁ na maṅku hoti appatiṭṭhitacitto alīnamanaso abyāpannacetaso, tassa ṭhitova kāyo hoti, ṭhitaṁ cittaṁ ajjhattaṁ susaṇṭhitaṁ suvimuttaṁ.

Cakkhunā rūpaṁ disvā manāpāmanāpesu rūpesu tassa ṭhitova kāyo hoti, ṭhitaṁ cittaṁ ajjhattaṁ susaṇṭhitaṁ suvimuttaṁ.

Sotena saddaṁ sutvā …pe…

manasā dhammaṁ viññāya manāpāmanāpesu dhammesu tassa ṭhitova kāyo hoti, ṭhitaṁ cittaṁ ajjhattaṁ susaṇṭhitaṁ suvimuttaṁ.

Cakkhunā rūpaṁ disvā rajanīye na rajjati, dussanīye na dussati, mohanīye na muyhati, kopanīye na kuppati, madanīye na majjati, kilesanīye na kilissati.

Sotena saddaṁ sutvā …pe…

manasā dhammaṁ viññāya rajanīye na rajjati dussanīye na dussati, mohanīye na muyhati, kopanīye na kuppati, madanīye na majjati, kilesanīye na kilissati.

Diṭṭhe diṭṭhamatto, sute sutamatto, mute mutamatto, viññāte viññātamatto.

Diṭṭhe na limpati, sute na limpati, mute na limpati, viññāte na limpati.

Diṭṭhe anūpayo anapāyo anissito appaṭibaddho vippamutto visaññutto vimariyādikatena cetasā viharati.

Sute …

mute …

viññāte anūpayo anapāyo anissito appaṭibaddho vippamutto visaññutto vimariyādikatena cetasā viharati.

Saṁvijjati arahato cakkhu, passati arahā cakkhunā rūpaṁ.

Chandarāgo arahato natthi, suvimuttacitto arahā.

Saṁvijjati arahato sotaṁ, suṇāti arahā sotena saddaṁ.

Chandarāgo arahato natthi, suvimuttacitto arahā.

Saṁvijjati arahato ghānaṁ, ghāyati arahā ghānena gandhaṁ.

Chandarāgo arahato natthi, suvimuttacitto arahā.

Saṁvijjati arahato jivhā, sāyati arahā jivhāya rasaṁ …pe…

saṁvijjati arahato kāyo, phusati arahā kāyena phoṭṭhabbaṁ …pe…

saṁvijjati arahato mano, vijānāti arahā manasā dhammaṁ.

Chandarāgo arahato natthi suvimuttacitto arahā.

Cakkhu rūpārāmaṁ rūparataṁ rūpasammuditaṁ, taṁ arahato dantaṁ guttaṁ rakkhitaṁ saṁvutaṁ, tassa ca saṁvarāya dhammaṁ deseti.

Sotaṁ saddārāmaṁ …pe…

ghānaṁ gandhārāmaṁ …

jivhā rasārāmā rasaratā rasasammuditā, sā arahato dantā guttā rakkhitā saṁvutā, tassā ca saṁvarāya dhammaṁ deseti.

Kāyo phoṭṭhabbārāmo …pe…

mano dhammārāmo dhammarato dhammasammudito, so arahato danto gutto rakkhito saṁvuto, tassa ca saṁvarāya dhammaṁ deseti.

“Dantaṁ nayanti samitiṁ,

dantaṁ rājābhirūhati;

Danto seṭṭho manussesu,

yotivākyaṁ titikkhati.

Varamassatarā dantā,

ājānīyā ca sindhavā;

Kuñjarā ca mahānāgā,

attadanto tato varaṁ.

Na hi etehi yānehi,

gaccheyya agataṁ disaṁ;

Yathāttanā sudantena,

danto dantena gacchati.

Vidhāsu na vikampanti,

vippamuttā punabbhavā;

Dantabhūmimanuppattā,

te loke vijitāvino.

Yassindriyāni bhāvitāni,

Ajjhattaṁ bahiddhā ca sabbaloke;

Nibbijjha imaṁ parañca lokaṁ,

Kālaṁ kaṅkhati bhāvito sa danto”ti.

<b>Upekkhako sadā</b>ti.

Sadā sabbadā sabbakālaṁ niccakālaṁ dhuvakālaṁ …pe…

pacchime vayokhandhe.

<b>Sato</b>ti catūhi kāraṇehi sato—

kāye kāyānupassanāsatipaṭṭhānaṁ bhāvento sato,

vedanāsu …

citte …

dhammesu dhammānupassanāsatipaṭṭhānaṁ bhāvento sato …pe…

so vuccati satoti—

upekkhako sadā sato.

<b>Na loke maññate saman</b>ti.

“Sadisohamasmī”ti mānaṁ na janeti jātiyā vā gottena vā …pe… aññataraññatarena vā vatthunāti—

na loke maññate samaṁ.

<b>Na visesī na nīceyyo</b>ti.

“Seyyohamasmī”ti atimānaṁ na janeti jātiyā vā gottena vā …pe… aññataraññatarena vā vatthunā.

“Hīnohamasmī”ti omānaṁ na janeti jātiyā vā gottena vā …pe… aññataraññatarena vā vatthunāti—

na visesī na nīceyyo.

<b>Tassa no santi ussadā</b>ti.

<b>Tassā</b>ti arahato khīṇāsavassa.

<b>Ussadā</b>ti sattussadā—

rāgussado dosussado mohussado mānussado diṭṭhussado kilesussado kammussado.

Tassime ussadā natthi na santi na saṁvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—

tassa no santi ussadā.

Tenāha bhagavā—

“Upekkhako sadā sato,

na loke maññate samaṁ;

Na visesī na nīceyyo,

tassa no santi ussadā”ti.

<b>Yassa nissayatā natthi,</b>

<b>ñatvā dhammaṁ anissito;</b>

<b>Bhavāya vibhavāya vā,</b>

<b>taṇhā yassa na vijjati.</b>

<b>Yassa nissayatā natthī</b>ti.

<b>Yassā</b>ti arahato khīṇāsavassa.

<b>Nissayā</b>ti dve nissayā—

taṇhānissayo ca diṭṭhinissayo ca …pe…

ayaṁ taṇhānissayo …pe…

ayaṁ diṭṭhinissayo.

Tassa taṇhānissayo pahīno, diṭṭhinissayo paṭinissaṭṭho;

taṇhānissayassa pahīnattā diṭṭhinissayassa paṭinissaṭṭhattā nissayatā yassa natthi na santi na saṁvijjati nupalabbhati, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—

yassa nissayatā natthi.

<b>Ñatvā dhammaṁ anissito</b>ti.

<b>Ñatvā</b>ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā, “sabbe saṅkhārā aniccā”ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā,

“sabbe saṅkhārā dukkhā”ti …

“sabbe dhammā anattā”ti …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

<b>Anissito</b>ti dve nissayā—

taṇhānissayo ca diṭṭhinissayo ca …pe…

ayaṁ taṇhānissayo …pe…

ayaṁ diṭṭhinissayo.

Taṇhānissayaṁ pahāya diṭṭhinissayaṁ paṭinissajjitvā cakkhuṁ anissito, sotaṁ anissito, ghānaṁ anissito, jivhaṁ anissito, kāyaṁ anissito, manaṁ anissito, rūpe …

sadde …

gandhe …

rase …

phoṭṭhabbe …

kulaṁ …

gaṇaṁ …

āvāsaṁ …pe…

diṭṭhasutamutaviññātabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

ñatvā dhammaṁ anissito.

<b>Bhavāya vibhavāya vā, taṇhā yassa na vijjatī</b>ti.

<b>Taṇhā</b>ti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā.

<b>Yassā</b>ti arahato khīṇāsavassa.

<b>Bhavāyā</b>ti bhavadiṭṭhiyā, <b>vibhavāyā</b>ti vibhavadiṭṭhiyā;

<b>bhavāyā</b>ti sassatadiṭṭhiyā, <b>vibhavāyā</b>ti ucchedadiṭṭhiyā;

<b>bhavāyā</b>ti punappunabbhavāya punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā.

Taṇhā yassa natthi na santi na saṁvijjati nupalabbhati, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—

bhavāya vibhavāya vā taṇhā yassa na vijjati.

Tenāha bhagavā—

“Yassa nissayatā natthi,

ñatvā dhammaṁ anissito;

Bhavāya vibhavāya vā,

taṇhā yassa na vijjatī”ti.

<b>Taṁ brūmi upasantoti,</b>

<b>kāmesu anapekkhinaṁ;</b>

<b>Ganthā tassa na vijjanti,</b>

<b>atarī so visattikaṁ.</b>

<b>Taṁ brūmi upasanto</b>ti.

Upasanto vūpasanto nibbuto paṭipassaddhoti.

Taṁ brūmi taṁ kathemi taṁ bhaṇāmi taṁ dīpayāmi taṁ voharāmīti—

taṁ brūmi upasantoti.

<b>Kāmesu anapekkhinan</b>ti.

<b>Kāmā</b>ti uddānato dve kāmā—

vatthukāmā ca kilesakāmā ca …pe…

ime vuccanti vatthukāmā …pe…

ime vuccanti kilesakāmā.

Vatthukāme parijānitvā, kilesakāme pahāya pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gametvā kāmesu anapekkhino vītakāmo cattakāmo vantakāmo muttakāmo pahīnakāmo paṭinissaṭṭhakāmo, kāmesu vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo nicchāto nibbuto sītibhūto sukhappaṭisaṁvedī brahmabhūtena attanā viharatīti—

kāmesu anapekkhinaṁ.

<b>Ganthā tassa na vijjantī</b>ti.

<b>Ganthā</b>ti cattāro ganthā—

abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṁsaccābhiniveso kāyagantho.

Attano diṭṭhiyā rāgo abhijjhā kāyagantho, paravādesu āghāto appaccayo byāpādo kāyagantho, attano sīlaṁ vā vataṁ vā sīlabbataṁ vā parāmāso sīlabbataparāmāso kāyagantho, attano diṭṭhi idaṁsaccābhiniveso kāyagantho.

<b>Tassā</b>ti arahato khīṇāsavassa.

<b>Ganthā tassa na vijjantī</b>ti.

Ganthā tassa natthi na santi na saṁvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—

ganthā tassa na vijjanti.

<b>Atarī so visattikan</b>ti.

<b>Visattikā</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Visattikā</b>ti kenaṭṭhena visattikā?

Visatāti visattikā,

visālāti visattikā,

visaṭāti visattikā,

visamāti visattikā,

visakkatīti visattikā,

visaṁharatīti visattikā,

visaṁvādikāti visattikā,

visamūlāti visattikā,

visaphalāti visattikā,

visaparibhogāti visattikā,

visālā vā pana sā taṇhā rūpe … sadde … gandhe … rase … phoṭṭhabbe … kule … gaṇe … āvāse …pe… diṭṭhasutamutaviññātabbesu dhammesu visaṭā vitthatāti visattikā.

<b>Atarī so visattikan</b>ti.

So imaṁ visattikaṁ taṇhaṁ atari uttari patari samatikkami vītivattīti—

atarī so visattikaṁ.

Tenāha bhagavā—

“Taṁ brūmi upasantoti,

kāmesu anapekkhinaṁ;

Ganthā tassa na vijjanti,

atarī so visattikan”ti.

<b>Na tassa puttā pasavo,</b>

<b>khettaṁ vatthuñca vijjati;</b>

<b>Attā vāpi nirattā vā,</b>

<b>na tasmiṁ upalabbhati.</b>

<b>Na tassa puttā pasavo, khettaṁ vatthuñca vijjatī</b>ti.

<b>Nā</b>ti paṭikkhepo.

<b>Tassā</b>ti arahato khīṇāsavassa.

<b>Puttā</b>ti cattāro puttā—

attajo putto, khettajo putto, dinnako putto, antevāsiko putto.

<b>Pasavo</b>ti.

Ajeḷakā kukkuṭasūkarā hatthigāvāssavaḷavā.

<b>Khettan</b>ti sālikkhettaṁ vīhikkhettaṁ muggakkhettaṁ māsakkhettaṁ yavakkhettaṁ godhumakkhettaṁ tilakkhettaṁ.

<b>Vatthun</b>ti gharavatthuṁ koṭṭhavatthuṁ purevatthuṁ pacchāvatthuṁ ārāmavatthuṁ vihāravatthuṁ.

<b>Na tassa puttā pasavo, khettaṁ vatthuñca vijjatī</b>ti.

Tassa puttapariggaho vā pasupariggaho vā khettapariggaho vā vatthupariggaho vā natthi na santi na saṁvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—

na tassa puttā pasavo, khettaṁ vatthuñca vijjati.

<b>Attā vāpi nirattā vā, na tasmiṁ upalabbhatī</b>ti.

<b>Attā</b>ti attadiṭṭhi, <b>nirattā</b>ti ucchedadiṭṭhi;

<b>attā</b>ti gahitaṁ natthi, <b>nirattā</b>ti muñcitabbaṁ natthi.

Yassa natthi gahitaṁ tassa natthi muñcitabbaṁ.

Yassa natthi muñcitabbaṁ tassa natthi gahitaṁ.

Gāhamuñcanasamatikkanto arahā vuddhiparihānivītivatto.

So vuṭṭhavāso ciṇṇacaraṇo …pe… jātimaraṇasaṁsāro natthi tassa punabbhavoti—

attā vāpi nirattā vā, na tasmiṁ upalabbhati.

Tenāha bhagavā—

“Na tassa puttā pasavo,

khettaṁ vatthuñca vijjati;

Attā vāpi nirattā vā,

na tasmiṁ upalabbhatī”ti.

<b>Yena naṁ vajjuṁ puthujjanā,</b>

<b>Atho samaṇabrāhmaṇā;</b>

<b>Taṁ tassa apurakkhataṁ,</b>

<b>Tasmā vādesu nejati.</b>

<b>Yena naṁ vajjuṁ puthujjanā, atho samaṇabrāhmaṇā</b>ti.

<b>Puthujjanā</b>ti puthu kilese janentīti puthujjanā, puthu avihatasakkāyadiṭṭhikāti puthujjanā, puthu satthārānaṁ mukhullokikāti puthujjanā, puthu sabbagatīhi avuṭṭhitāti puthujjanā, puthu nānābhisaṅkhāre abhisaṅkharontīti puthujjanā, puthu nānāoghehi vuyhantīti puthujjanā, puthu nānāsantāpehi santappentīti puthujjanā, puthu nānāpariḷāhehi pariḍayhantīti puthujjanā, puthu pañcasu kāmaguṇesu rattā giddhā gadhitā mucchitā ajjhosannā laggā laggitā palibuddhāti puthujjanā, puthu pañcahi nīvaraṇehi āvutā nivutā ovutā pihitā paṭicchannā paṭikujjitāti—

puthujjanā.

<b>Samaṇā</b>ti ye keci ito bahiddhā paribbajūpagatā paribbajasamāpannā.

<b>Brāhmaṇā</b>ti ye keci bhovādikā.

<b>Yena naṁ vajjuṁ puthujjanā, atho samaṇabrāhmaṇā</b>ti.

Puthujjanā yena taṁ rāgena vadeyyuṁ, yena dosena vadeyyuṁ, yena mohena vadeyyuṁ, yena mānena vadeyyuṁ, yāya diṭṭhiyā vadeyyuṁ, yena uddhaccena vadeyyuṁ, yāya vicikicchāya vadeyyuṁ, yehi anusayehi vadeyyuṁ, rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā te abhisaṅkhārā pahīnā;

abhisaṅkhārānaṁ pahīnattā gatiyā yena taṁ vadeyyuṁ—

nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā.

So hetu natthi paccayo natthi kāraṇaṁ natthi yena naṁ vadeyyuṁ katheyyuṁ bhaṇeyyuṁ dīpayeyyuṁ vohareyyunti—

yena naṁ vajjuṁ puthujjanā, atho samaṇabrāhmaṇā.

<b>Taṁ tassa apurakkhatan</b>ti.

<b>Tassā</b>ti arahato khīṇāsavassa.

<b>Purekkhārā</b>ti dve purekkhārā—

taṇhāpurekkhāro ca diṭṭhipurekkhāro ca …pe…

ayaṁ taṇhāpurekkhāro …pe…

ayaṁ diṭṭhipurekkhāro.

Tassa taṇhāpurekkhāro pahīno, diṭṭhipurekkhāro paṭinissaṭṭho;

taṇhāpurekkhārassa pahīnattā, diṭṭhipurekkhārassa paṭinissaṭṭhattā na taṇhaṁ vā diṭṭhiṁ vā purato katvā carati, na taṇhādhajo na taṇhāketu na taṇhādhipateyyo, na diṭṭhidhajo na diṭṭhiketu na diṭṭhādhipateyyo, na taṇhāya vā na diṭṭhiyā vā parivārito caratīti—

taṁ tassa apurakkhataṁ.

<b>Tasmā vādesu nejatī</b>ti.

<b>Tasmā</b>ti tasmā taṅkāraṇā taṁhetu tappaccayā taṁnidānā vādesu upavādesu nindāya garahāya akittiyā avaṇṇahārikāya nejati na iñjati na calati na vedhati nappavedhati na sampavedhatīti—

tasmā vādesu nejati.

Tenāha bhagavā—

“Yena naṁ vajjuṁ puthujjanā,

atho samaṇabrāhmaṇā;

Taṁ tassa apurakkhataṁ,

tasmā vādesu nejatī”ti.

<b>Vītagedho amaccharī,</b>

<b>na ussesu vadate muni;</b>

<b>Na samesu na omesu,</b>

<b>kappaṁ neti akappiyo.</b>

<b>Vītagedho amaccharī</b>ti.

<b>Gedho</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Yasseso gedho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati vītagedho.

So rūpe agiddho …pe…

diṭṭhasutamutaviññātabbesu dhammesu agiddho agadhito amucchito anajjhosito, vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho nicchāto …pe…

brahmabhūtena attanā viharatīti—

vītagedho.

<b>Amaccharī</b>ti <b>macchariyanti</b> pañca macchariyāni—

āvāsamacchariyaṁ, kulamacchariyaṁ, lābhamacchariyaṁ, vaṇṇamacchariyaṁ, dhammamacchariyaṁ.

Yaṁ evarūpaṁ …pe…

gāho—

idaṁ vuccati macchariyaṁ.

Yassetaṁ macchariyaṁ pahīnaṁ samucchinnaṁ vūpasantaṁ paṭipassaddhaṁ abhabbuppattikaṁ ñāṇagginā daḍḍhaṁ, so vuccati amaccharīti—

vītagedho amaccharī.

<b>Na ussesu vadate muni, na samesu na omesū</b>ti.

<b>Munī</b>ti.

<b>Monaṁ</b> vuccati ñāṇaṁ …pe… saṅgajālamaticca so muni.

“Seyyohamasmī”ti vā, “sadisohamasmī”ti vā, “hīnohamasmī”ti vā na vadati na katheti na bhaṇati na dīpayati na voharatīti—

na ussesu vadate muni, na samesu na omesu.

<b>Kappaṁ neti akappiyo</b>ti.

<b>Kappā</b>ti dve kappā—

taṇhākappo ca diṭṭhikappo ca …pe…

ayaṁ taṇhākappo …pe…

ayaṁ diṭṭhikappo.

Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho;

taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṁ vā diṭṭhikappaṁ vā neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatīti—

kappaṁ neti.

<b>Akappiyo</b>ti.

<b>Kappā</b>ti dve kappā—

taṇhākappo ca diṭṭhikappo ca …pe…

ayaṁ taṇhākappo …pe…

ayaṁ diṭṭhikappo.

Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho;

tassa taṇhākappassa pahīnattā, diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṁ vā diṭṭhikappaṁ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetīti—

kappaṁ neti akappiyo.

Tenāha bhagavā—

“Vītagedho amaccharī,

na ussesu vadate muni;

Na samesu na omesu,

kappaṁ neti akappiyo”ti.

<b>Yassa loke sakaṁ natthi,</b>

<b>asatā ca na socati;</b>

<b>Dhammesu ca na gacchati,</b>

<b>sa ve santoti vuccati.</b>

<b>Yassa loke sakaṁ natthī</b>ti.

<b>Yassā</b>ti arahato khīṇāsavassa.

<b>Loke sakaṁ natthī</b>ti.

Tassa mayhaṁ vā idaṁ paresaṁ vā idanti kiñci rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ, gahitaṁ parāmaṭṭhaṁ abhiniviṭṭhaṁ ajjhositaṁ adhimuttaṁ, natthi na santi …pe…

ñāṇagginā daḍḍhanti—

yassa loke sakaṁ natthi.

<b>Asatā ca na socatī</b>ti.

Vipariṇataṁ vā vatthuṁ na socati, vipariṇatasmiṁ vā vatthusmiṁ na socati.

Cakkhu me vipariṇatanti na socati.

Sotaṁ me …

ghānaṁ me …

jivhā me …

kāyo me …

mano me …

rūpā me …

saddā me …

gandhā me …

rasā me …

phoṭṭhabbā me …

kulaṁ me …

gaṇo me …

āvāso me …

lābho me …

yaso me …

pasaṁsā me …

sukhaṁ me …

cīvaraṁ me …

piṇḍapāto me …

senāsanaṁ me …

gilānapaccayabhesajjaparikkhāro me …

mātā me …

pitā me …

bhātā me …

bhaginī me …

putto me …

dhītā me …

mittā me …

amaccā me …

ñātakā me …

sālohitā me vipariṇatāti na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjatīti.

Evampi, asatā ca na socati.

Atha vā asantāya dukkhāya vedanāya phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjati.

Cakkhurogena phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjati,

sotarogena …

ghānarogena …

jivhārogena …

kāyarogena …

sīsarogena …

kaṇṇarogena …

mukharogena …

dantarogena …

kāsena …

sāsena …

pināsena …

ḍāhena …

jarena …

kucchirogena …

mucchāya …

pakkhandikāya …

sūlena …

visūcikāya …

kuṭṭhena …

gaṇḍena …

kilāsena …

sosena …

apamārena …

dadduyā …

kaṇḍuyā …

kacchuyā …

rakhasāya …

vitacchikāya …

lohitena …

pittena …

madhumehena …

aṁsāya …

piḷakāya …

bhagandalāya …

pittasamuṭṭhānena ābādhena …

semhasamuṭṭhānena ābādhena …

vātasamuṭṭhānena ābādhena …

sannipātikena ābādhena …

utupariṇāmajena ābādhena …

visamaparihārajena ābādhena …

opakkamikena ābādhena …

kammavipākajena ābādhena …

sītena …

uṇhena …

jighacchāya …

pipāsāya …

ḍaṁsamakasavātātapasarīsapasamphassehi phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjatīti.

Evampi, asatā ca na socati.

Atha vā asante asaṁvijjamāne anupalabbhamāne—

“aho vata me taṁ natthi, siyā vata me taṁ, taṁ vatāhaṁ na ca labhāmī”ti na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjatīti.

Evampi asatā ca na socati.

<b>Dhammesu ca na gacchatī</b>ti na chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati na ca vaggehi dhammehi yāyati nīyati vuyhati saṁharīyatīti—

dhammesu ca na gacchati.

<b>Sa ve santoti vuccatī</b>ti.

So santo upasanto vūpasanto nibbuto paṭipassaddhoti vuccati pavuccati kathīyati bhaṇīyati dīpīyati voharīyatīti—

sa ve santoti vuccati.

Tenāha bhagavā—

“Yassa loke sakaṁ natthi,

asatā ca na socati;

Dhammesu ca na gacchati,

sa ve santoti vuccatī”ti.

Purābhedasuttaniddeso dasamo.