sutta » kn » mnd » Mahāniddesa

Aṭṭhakavagga

13. Mahābyūhasuttaniddesa

Atha mahābyūhasuttaniddesaṁ vakkhati—

<b>Ye kecime diṭṭhiparibbasānā,</b>

<b>Idameva saccanti ca vādayanti;</b>

<b>Sabbeva te nindamanvānayanti,</b>

<b>Atho pasaṁsampi labhanti tattha.</b>

<b>Ye kecime diṭṭhiparibbasānā</b>ti.

<b>Ye kecī</b>ti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ—

ye kecīti.

<b>Diṭṭhiparibbasānā</b>ti.

Santeke samaṇabrāhmaṇā diṭṭhigatikā;

te dvāsaṭṭhiyā diṭṭhigatānaṁ aññataraññataraṁ diṭṭhigataṁ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā sakāya sakāya diṭṭhiyā vasanti saṁvasanti āvasanti parivasanti.

Yathā agārikā vā gharesu vasanti, sāpattikā vā āpattīsu vasanti, sakilesā vā kilesesu vasanti;

evamevaṁ santeke …pe…

parivasantīti—

ye kecime diṭṭhiparibbasānā.

<b>Idameva saccanti ca vādayantī</b>ti.

“Sassato loko, idameva saccaṁ moghamaññan”ti vadanti kathenti bhaṇanti dīpayanti voharanti.

“Asassato loko …pe…

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti vadanti kathenti bhaṇanti dīpayanti voharantīti—

idameva saccanti ca vādayanti.

<b>Sabbeva te nindamanvānayantī</b>ti.

Sabbeva te samaṇabrāhmaṇā nindameva anventi, garahameva anventi, akittimeva anventi;

sabbe ninditāyeva honti, garahitāyeva honti, akittitāyeva hontīti—

sabbeva te nindamanvānayanti.

<b>Atho pasaṁsampi labhanti tatthā</b>ti.

Tattha sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṁsaṁ thomanaṁ kittiṁ vaṇṇahārikaṁ labhanti paṭilabhanti upagacchanti vindantīti—

atho pasaṁsampi labhanti tattha.

Tenāha so nimmito—

“Ye kecime diṭṭhiparibbasānā,

Idameva saccanti ca vādayanti;

Sabbeva te nindamanvānayanti,

Atho pasaṁsampi labhanti tatthā”ti.

<b>Appañhi etaṁ na alaṁ samāya,</b>

<b>Duve vivādassa phalāni brūmi;</b>

<b>Etampi disvā na vivādayetha,</b>

<b>Khemābhipassaṁ avivādabhūmiṁ.</b>

<b>Appañhi etaṁ na alaṁ samāyā</b>ti.

<b>Appañhi etan</b>ti appakaṁ etaṁ, omakaṁ etaṁ, thokakaṁ etaṁ, lāmakaṁ etaṁ, chatukkaṁ etaṁ, parittakaṁ etanti—

appañhi etaṁ.

<b>Na alaṁ samāyā</b>ti nālaṁ rāgassa samāya, dosassa samāya, mohassa samāya, kodhassa … upanāhassa … makkhassa … paḷāsassa … issāya … macchariyassa … māyāya … sāṭheyyassa … thambhassa … sārambhassa … mānassa … atimānassa … madassa … pamādassa … sabbakilesānaṁ … sabbaduccaritānaṁ … sabbadarathānaṁ … sabbapariḷāhānaṁ … sabbasantāpānaṁ … sabbākusalābhisaṅkhārānaṁ samāya upasamāya vūpasamāya nibbānāya paṭinissaggāya paṭipassaddhiyāti—

appañhi etaṁ na alaṁ samāya.

<b>Duve vivādassa phalāni brūmī</b>ti.

Diṭṭhikalahassa diṭṭhibhaṇḍanassa diṭṭhiviggahassa diṭṭhivivādassa diṭṭhimedhagassa dve phalāni honti—

jayaparājayo hoti, lābhālābho hoti, yasāyaso hoti, nindāpasaṁso hoti, sukhadukkhaṁ hoti, somanassadomanassaṁ hoti, iṭṭhāniṭṭhaṁ hoti, anunayapaṭighaṁ hoti, ugghātinigghāti hoti, anurodhavirodho hoti.

Atha vā taṁ kammaṁ nirayasaṁvattanikaṁ, tiracchānayonisaṁvattanikaṁ, pettivisayasaṁvattanikanti brūmi ācikkhāmi desemi paññapemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti—

duve vivādassa phalāni brūmi.

<b>Etampi disvā na vivādayethā</b>ti.

<b>Etampi disvā</b>ti etaṁ ādīnavaṁ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti—

etampi disvā.

<b>Na vivādayethā</b>ti na kalahaṁ kareyya, na bhaṇḍanaṁ kareyya, na viggahaṁ kareyya, na vivādaṁ kareyya, na medhagaṁ kareyya, kalahaṁ bhaṇḍanaṁ viggahaṁ vivādaṁ medhagaṁ pajaheyya vinodeyya byantiṁ kareyya anabhāvaṁ gameyya, kalahā bhaṇḍanā viggahā vivādā medhagā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti—

etampi disvā na vivādayetha.

<b>Khemābhipassaṁ avivādabhūmin</b>ti.

<b>Avivādabhūmiṁ</b> vuccati amataṁ nibbānaṁ.

Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ.

Etaṁ avivādabhūmiṁ khemato tāṇato leṇato saraṇato abhayato accutato amatato nibbānato passanto dakkhanto olokento nijjhāyanto upaparikkhantoti—

khemābhipassaṁ avivādabhūmiṁ.

Tenāha bhagavā—

“Appañhi etaṁ na alaṁ samāya,

Duve vivādassa phalāni brūmi;

Etampi disvā na vivādayetha,

Khemābhipassaṁ avivādabhūmin”ti.

<b>Yā kācimā sammutiyo puthujjā,</b>

<b>Sabbāva etā na upeti vidvā;</b>

<b>Anūpayo so upayaṁ kimeyya,</b>

<b>Diṭṭhe sute khantimakubbamāno.</b>

<b>Yā kācimā sammutiyo puthujjā</b>ti.

<b>Yā kācī</b>ti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ—

yā kācīti.

<b>Sammutiyo</b>ti.

Sammutiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisammutiyo.

<b>Puthujjā</b>ti puthujjanehi janitā sammutiyoti puthujjā, puthu nānājanehi janitā vā sammutiyoti puthujjāti—

yā kācimā sammutiyo puthujjā.

<b>Sabbāva etā na upeti vidvā</b>ti.

Vidvā vijjāgato ñāṇī vibhāvī medhāvī.

Sabbāva etā diṭṭhisammutiyo neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatīti—

sabbāva etā na upeti vidvā.

<b>Anūpayo so upayaṁ kimeyyā</b>ti.

<b>Upayo</b>ti dve upayā—

taṇhūpayo ca diṭṭhūpayo ca …pe…

ayaṁ taṇhūpayo …pe…

ayaṁ diṭṭhūpayo.

Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho;

taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā anūpayo puggalo kiṁ rūpaṁ upeyya upagaccheyya gaṇheyya parāmaseyya abhiniveseyya attā meti.

Kiṁ vedanaṁ …

kiṁ saññaṁ …

kiṁ saṅkhāre …

kiṁ viññāṇaṁ …

kiṁ gatiṁ …

kiṁ upapattiṁ …

kiṁ paṭisandhiṁ …

kiṁ bhavaṁ …

kiṁ saṁsāraṁ …

kiṁ vaṭṭaṁ upeyya upagaccheyya gaṇheyya parāmaseyya abhiniveseyyāti—

anūpayo so upayaṁ kimeyya.

<b>Diṭṭhe sute khantimakubbamāno</b>ti.

Diṭṭhe vā diṭṭhasuddhiyā vā sute vā sutasuddhiyā vā mute vā mutasuddhiyā vā khantiṁ akubbamāno chandaṁ akubbamāno pemaṁ akubbamāno rāgaṁ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti—

diṭṭhe sute khantimakubbamāno.

Tenāha bhagavā—

“Yā kācimā sammutiyo puthujjā,

Sabbāva etā na upeti vidvā;

Anūpayo so upayaṁ kimeyya,

Diṭṭhe sute khantimakubbamāno”ti.

<b>Sīluttamā saññamenāhu suddhiṁ,</b>

<b>Vataṁ samādāya upaṭṭhitāse;</b>

<b>Idheva sikkhema athassa suddhiṁ,</b>

<b>Bhavūpanītā kusalāvadānā.</b>

<b>Sīluttamā saññamenāhu suddhin</b>ti.

Santeke samaṇabrāhmaṇā sīluttamavādā;

te sīlamattena saññamamattena saṁvaramattena avītikkamamattena suddhiṁ visuddhiṁ parivisuddhiṁ, muttiṁ vimuttiṁ parivimuttiṁ āhaṁsu vadanti kathenti bhaṇanti dīpayanti voharanti.

Samaṇamuṇḍikāputto evamāha—

“catūhi kho ahaṁ, gahapati, dhammehi samannāgataṁ purisapuggalaṁ paññapemi sampannakusalaṁ paramakusalaṁ uttamapattipattaṁ samaṇaṁ ayojjhaṁ.

Katamehi catūhi?

Idha, gahapati, na kāyena pāpakammaṁ karoti, na pāpikaṁ vācaṁ bhāsati, na pāpakaṁ saṅkappaṁ saṅkappeti, na pāpakaṁ ājīvaṁ ājīvati.

Imehi kho ahaṁ, gahapati, catūhi dhammehi samannāgataṁ purisapuggalaṁ paññapemi sampannakusalaṁ paramakusalaṁ uttamapattipattaṁ samaṇaṁ ayojjhaṁ;

evamevaṁ santeke samaṇabrāhmaṇā sīluttamavādā;

te sīlamattena saññamamattena saṁvaramattena avītikkamamattena suddhiṁ visuddhiṁ parisuddhiṁ, muttiṁ vimuttiṁ parimuttiṁ āhaṁsu vadanti kathenti bhaṇanti dīpayanti voharantī”ti—

sīluttamā saññamenāhu suddhiṁ.

<b>Vataṁ samādāya upaṭṭhitāse</b>ti.

<b>Vatan</b>ti hatthivataṁ vā assavataṁ vā govataṁ vā kukkuravataṁ vā kākavataṁ vā vāsudevavataṁ vā baladevavataṁ vā puṇṇabhaddavataṁ vā maṇibhaddavataṁ vā aggivataṁ vā nāgavataṁ vā supaṇṇavataṁ vā yakkhavataṁ vā asuravataṁ vā gandhabbavataṁ vā mahārājavataṁ vā candavataṁ vā sūriyavataṁ vā indavataṁ vā brahmavataṁ vā devavataṁ vā disāvataṁ vā ādāya samādāya ādiyitvā samādiyitvā gaṇhitvā parāmasitvā abhinivisitvā upaṭṭhitā paccupaṭṭhitā allīnā upagatā ajjhositā adhimuttāti—

vataṁ samādāya upaṭṭhitāse.

<b>Idheva sikkhema athassa suddhin</b>ti.

<b>Idhā</b>ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā.

<b>Sikkhemā</b>ti sikkhema ācarema samācarema samādāya vattemāti—

idheva sikkhema.

<b>Athassa suddhin</b>ti athassa suddhiṁ visuddhiṁ parisuddhiṁ, muttiṁ vimuttiṁ parimuttinti—

idheva sikkhema athassa suddhiṁ.

<b>Bhavūpanītā kusalāvadānā</b>ti.

<b>Bhavūpanītā</b>ti bhavūpanītā bhavūpagatā bhavajjhositā bhavādhimuttāti—

bhavūpanītā.

<b>Kusalāvadānā</b>ti kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti—

bhavūpanītā kusalāvadānā.

Tenāha bhagavā—

“Sīluttamā saññamenāhu suddhiṁ,

Vataṁ samādāya upaṭṭhitāse;

Idheva sikkhema athassa suddhiṁ,

Bhavūpanītā kusalāvadānā”ti.

<b>Sace cuto sīlavatato hoti,</b>

<b>Pavedhatī kamma virādhayitvā;</b>

<b>Pajappatī patthayatī ca suddhiṁ,</b>

<b>Satthāva hīno pavasaṁ gharamhā.</b>

<b>Sace cuto sīlavatato hotī</b>ti.

Dvīhi kāraṇehi sīlavatato cavati—

paravicchindanāya vā cavati, anabhisambhuṇanto vā cavati.

Kathaṁ paravicchindanāya cavati?

Paro vicchindati so satthā na sabbaññū, dhammo na svākkhāto, gaṇo na suppaṭipanno, diṭṭhi na bhaddikā, paṭipadā na supaññattā, maggo na niyyāniko, natthettha suddhi vā visuddhi vā parisuddhi vā, mutti vā vimutti vā parimutti vā, natthettha sujjhanti vā visujjhanti vā parisujjhanti vā, muccanti vā vimuccanti vā, parimuccanti vā, hīnā nihīnā omakā lāmakā chatukkā parittāti.

Evaṁ paro vicchindati.

Evaṁ vicchindiyamāno satthārā cavati, dhammakkhānā cavati, gaṇā cavati, diṭṭhiyā cavati, paṭipadāya cavati, maggato cavati.

Evaṁ paravicchindanāya cavati.

Kathaṁ anabhisambhuṇanto cavati?

Sīlaṁ anabhisambhuṇanto sīlato cavati, vataṁ anabhisambhuṇanto vatato cavati, sīlabbataṁ anabhisambhuṇanto sīlabbatato cavati.

Evaṁ anabhisambhuṇanto cavatīti—

sace cuto sīlavatato hoti.

<b>Pavedhati kamma virādhayitvā</b>ti.

<b>Pavedhatī</b>ti sīlaṁ vā vataṁ vā sīlabbataṁ vā “viraddhaṁ mayā, aparaddhaṁ mayā, khalitaṁ mayā, galitaṁ mayā, aññāya aparaddho ahan”ti vedhati pavedhati sampavedhatīti—

pavedhati.

<b>Kamma virādhayitvā</b>ti puññābhisaṅkhāraṁ vā apuññābhisaṅkhāraṁ vā āneñjābhisaṅkhāraṁ vā “viraddhaṁ mayā, aparaddhaṁ mayā, khalitaṁ mayā, galitaṁ mayā, aññāya aparaddho ahan”ti vedhati pavedhati sampavedhatīti—

pavedhati kamma virādhayitvā.

<b>Pajappatī patthayatī ca suddhin</b>ti.

<b>Pajappatī</b>ti sīlaṁ vā jappati, vataṁ vā jappati, sīlabbataṁ vā jappati pajappati abhijappatīti—

pajappati.

<b>Patthayatī ca suddhin</b>ti sīlasuddhiṁ vā pattheti, vatasuddhiṁ vā pattheti, sīlabbatasuddhiṁ vā pattheti piheti abhijappatīti—

pajappatī patthayatī ca suddhiṁ.

<b>Satthāva hīno pavasaṁ gharamhā</b>ti.

Yathā puriso gharato nikkhanto satthena pavasaṁ vasanto satthā ohīno, taṁ vā satthaṁ anubandhati sakaṁ vā gharaṁ paccāgacchati;

evamevaṁ so diṭṭhigatiko taṁ vā satthāraṁ gaṇhāti aññaṁ vā satthāraṁ gaṇhāti, taṁ vā dhammakkhānaṁ gaṇhāti aññaṁ vā dhammakkhānaṁ gaṇhāti, taṁ vā gaṇaṁ gaṇhāti aññaṁ vā gaṇaṁ gaṇhāti, taṁ vā diṭṭhiṁ gaṇhāti aññaṁ vā diṭṭhiṁ gaṇhāti, taṁ vā paṭipadaṁ gaṇhāti aññaṁ vā paṭipadaṁ gaṇhāti, taṁ vā maggaṁ gaṇhāti aññaṁ vā maggaṁ gaṇhāti parāmasati abhinivisatīti—

satthāva hīno pavasaṁ gharamhā.

Tenāha bhagavā—

“Sace cuto sīlavatato hoti,

Pavedhatī kamma virādhayitvā;

Pajappatī patthayatī ca suddhiṁ,

Satthāva hīno pavasaṁ gharamhā”ti.

<b>Sīlabbataṁ vāpi pahāya sabbaṁ,</b>

<b>Kammañca sāvajjanavajjametaṁ;</b>

<b>Suddhiṁ asuddhinti apatthayāno,</b>

<b>Virato care santimanuggahāya.</b>

<b>Sīlabbataṁ vāpi pahāya sabban</b>ti.

Sabbā sīlasuddhiyo pahāya pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gametvā, sabbā vatasuddhiyo pahāya pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gametvā, sabbā sīlabbatasuddhiyo pahāya pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gametvāti—

sīlabbataṁ vāpi pahāya sabbaṁ.

<b>Kammañca sāvajjanavajjametan</b>ti.

Sāvajjakammaṁ vuccati—

kaṇhaṁ kaṇhavipākaṁ.

Anavajjakammaṁ vuccati—

sukkaṁ sukkavipākaṁ.

Sāvajjañca kammaṁ anavajjañca kammaṁ pahāya pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gametvāti—

kammañca sāvajjanavajjametaṁ.

<b>Suddhiṁ asuddhinti apatthayāno</b>ti.

<b>Asuddhin</b>ti asuddhiṁ patthenti, akusale dhamme patthenti.

<b>Suddhin</b>ti suddhiṁ patthenti, pañca kāmaguṇe patthenti;

asuddhiṁ patthenti, akusale dhamme patthenti, pañca kāmaguṇe patthenti;

suddhiṁ patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti, asuddhiṁ patthenti, akusale dhamme patthenti, pañca kāmaguṇe patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti;

suddhiṁ patthenti;

tedhātuke kusale dhamme patthenti, asuddhiṁ patthenti, akusale dhamme patthenti, pañca kāmaguṇe patthenti, dvāsaṭṭhi diṭṭhigatāni patthenti, tedhātuke kusale dhamme patthenti;

suddhiṁ patthenti, puthujjanakalyāṇakā niyāmāvakkantiṁ patthenti.

Sekkhā aggadhammaṁ arahattaṁ patthenti.

Arahatte patte arahā neva akusale dhamme pattheti, napi pañca kāmaguṇe pattheti, napi dvāsaṭṭhi diṭṭhigatāni pattheti, napi tedhātuke kusale dhamme pattheti, napi niyāmāvakkantiṁ pattheti, napi aggadhammaṁ arahattaṁ pattheti.

Patthanā samatikkanto arahā vuddhipārihānivītivatto.

So vuṭṭhavāso ciṇṇacaraṇo …pe…

jātijarāmaraṇasaṁsāro natthi tassa punabbhavoti—

suddhiṁ asuddhinti apatthayāno.

<b>Virato care santimanuggahāyā</b>ti.

<b>Virato</b>ti suddhiasuddhiyā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto, vimariyādikatena cetasā viharatīti—

virato.

<b>Care</b>ti careyya vicareyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti—

virato care.

<b>Santimanuggahāyā</b>ti.

Santiyo vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisantiyo agaṇhanto aparāmasanto anabhinivisantoti—

virato care santimanuggahāya.

Tenāha bhagavā—

“Sīlabbataṁ vāpi pahāya sabbaṁ,

Kammañca sāvajjanavajjametaṁ;

Suddhiṁ asuddhinti apatthayāno,

Virato care santimanuggahāyā”ti.

<b>Tamūpanissāya jigucchitaṁ vā,</b>

<b>Atha vāpi diṭṭhaṁ va sutaṁ mutaṁ vā;</b>

<b>Uddhaṁsarā suddhimanutthunanti,</b>

<b>Avītataṇhāse bhavābhavesu.</b>

<b>Tamūpanissāya jigucchitaṁ vā</b>ti.

Santeke samaṇabrāhmaṇā tapojigucchavādā tapojigucchasārā tapojigucchanissitā ānissitā allīnā upagatā ajjhositā adhimuttāti—

tamūpanissāya jigucchitaṁ vā.

<b>Atha vāpi diṭṭhaṁ va sutaṁ mutaṁ vā</b>ti.

Diṭṭhaṁ vā diṭṭhasuddhiṁ vā sutaṁ vā sutasuddhiṁ vā mutaṁ vā mutasuddhiṁ vā nissāya upanissāya gaṇhitvā parāmasitvā abhinivisitvāti—

atha vāpi diṭṭhaṁ va sutaṁ mutaṁ vā.

<b>Uddhaṁsarā suddhimanutthunantī</b>ti.

Santeke samaṇabrāhmaṇā uddhaṁsarāvādā.

Katame te samaṇabrāhmaṇā uddhaṁsarāvādā?

Ye te samaṇabrāhmaṇā accantasuddhikā, saṁsārasuddhikā, akiriyadiṭṭhikā, sassatavādā—

ime te samaṇabrāhmaṇā uddhaṁsarāvādā.

Te saṁsāre suddhiṁ visuddhiṁ parisuddhiṁ, muttiṁ vimuttiṁ parimuttiṁ thunanti vadanti kathenti bhaṇanti dīpayanti voharantīti—

uddhaṁsarā suddhimanutthunanti.

<b>Avītataṇhāse bhavābhavesū</b>ti.

<b>Taṇhā</b>ti rūpataṇhā saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā dhammataṇhā.

<b>Bhavābhavesū</b>ti bhavābhave kammabhave punabbhave kāmabhave, kammabhave kāmabhave punabbhave rūpabhave, kammabhave rūpabhave punabbhave arūpabhave, kammabhave arūpabhave punabbhave punappunabbhave punappunagatiyā punappunaupapattiyā punappunapaṭisandhiyā punappunaattabhāvābhinibbattiyā avītataṇhā avigatataṇhā acattataṇhā avantataṇhā amuttataṇhā appahīnataṇhā appaṭinissaṭṭhataṇhāti—

avītataṇhāse bhavābhavesu.

Tenāha bhagavā—

“Tamūpanissāya jigucchitaṁ vā,

Atha vāpi diṭṭhaṁ va sutaṁ mutaṁ vā;

Uddhaṁsarā suddhimanutthunanti,

Avītataṇhāse bhavābhavesū”ti.

<b>Patthayamānassa hi jappitāni,</b>

<b>Pavedhitaṁ vāpi pakappitesu;</b>

<b>Cutūpapāto idha yassa natthi,</b>

<b>Sa kena vedheyya kuhiṁ va jappe.</b>

<b>Patthayamānassa hi jappitānī</b>ti.

<b>Patthanā</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Patthayamānassā</b>ti patthayamānassa icchamānassa sādiyamānassa pihayamānassa abhijappamānassāti—

patthayamānassa hi.

<b>Jappitānī</b>ti.

<b>Jappanā</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlanti—

patthayamānassa hi jappitāni.

<b>Pavedhitaṁ vāpi pakappitesū</b>ti.

<b>Pakappanā</b>ti dve pakappanā—

taṇhāpakappanā ca diṭṭhipakappanā ca …pe…

ayaṁ taṇhāpakappanā …pe…

ayaṁ diṭṭhipakappanā.

<b>Pavedhitaṁ vāpi pakappitesū</b>ti.

Pakappitaṁ vatthuṁ acchedasaṅkinopi vedhenti, acchijjantepi vedhenti, acchinnepi vedhenti;

pakappitaṁ vatthuṁ vipariṇāmasaṅkinopi vedhenti, vipariṇamantepi vedhenti, vipariṇatepi vedhenti pavedhenti sampavedhentīti—

pavedhitaṁ vāpi pakappitesu.

<b>Cutūpapāto idha yassa natthī</b>ti.

<b>Yassā</b>ti arahato khīṇāsavassa.

Yassa gamanaṁ āgamanaṁ gamanāgamanaṁ kālaṁ gati bhavābhavo cuti ca upapatti ca nibbatti ca bhedo ca jāti ca jarāmaraṇañca natthi na santi na saṁvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—

cutūpapāto idha yassa natthi.

<b>Sa kena vedheyya kuhiṁ va jappe</b>ti.

So kena rāgena vedheyya, kena dosena vedheyya, kena mohena vedheyya, kena mānena vedheyya, kāya diṭṭhiyā vedheyya, kena uddhaccena vedheyya, kāya vicikicchāya vedheyya, kehi anusayehi vedheyya—

rattoti vā duṭṭhoti vā mūḷhoti vā vinibaddhoti vā parāmaṭṭhoti vā vikkhepagatoti vā aniṭṭhaṅgatoti vā thāmagatoti vā.

Te abhisaṅkhārā pahīnā;

abhisaṅkhārānaṁ pahīnattā gatiyā kena vedheyya—

nerayikoti vā tiracchānayonikoti vā pettivisayikoti vā manussoti vā devoti vā rūpīti vā arūpīti vā saññīti vā asaññīti vā nevasaññīnāsaññīti vā, so hetu natthi paccayo natthi kāraṇaṁ natthi yena vedheyya pavedheyya sampavedheyyāti—

sa kena vedheyya.

<b>Kuhiṁva jappe</b>ti kuhiṁ vā jappeyya kimhi jappeyya, kattha jappeyya pajappeyya abhijappeyyāti—

sa kena vedheyya kuhiṁ va jappe.

Tenāha bhagavā—

“Patthayamānassa hi jappitāni,

Pavedhitaṁ vāpi pakappitesu;

Cutūpapāto idha yassa natthi,

Sa kena vedheyya kuhiṁ va jappe”ti.

<b>Yamāhu dhammaṁ paramanti eke,</b>

<b>Tameva hīnanti panāhu aññe;</b>

<b>Sacco nu vādo katamo imesaṁ,</b>

<b>Sabbeva hīme kusalāvadānā.</b>

<b>Yamāhu dhammaṁ paramanti eke</b>ti.

Yaṁ dhammaṁ diṭṭhiṁ paṭipadaṁ maggaṁ eke samaṇabrāhmaṇā “idaṁ paramaṁ aggaṁ seṭṭhaṁ visiṭṭhaṁ pāmokkhaṁ uttamaṁ pavaran”ti, evamāhaṁsu evaṁ kathenti evaṁ bhaṇanti evaṁ dīpayanti evaṁ voharantīti—

yamāhu dhammaṁ paramanti eke.

<b>Tameva hīnanti panāhu aññe</b>ti tameva dhammaṁ diṭṭhiṁ paṭipadaṁ maggaṁ eke samaṇabrāhmaṇā “hīnaṁ etaṁ, nihīnaṁ etaṁ, omakaṁ etaṁ, lāmakaṁ etaṁ, chatukkaṁ etaṁ, parittakaṁ etan”ti, evamāhaṁsu evaṁ kathenti evaṁ bhaṇanti evaṁ dīpayanti evaṁ voharantīti—

tameva hīnanti panāhu aññe.

<b>Sacco nu vādo katamo imesan</b>ti.

Imesaṁ samaṇabrāhmaṇānaṁ vādo katamo sacco taccho tatho bhūto yāthāvo aviparītoti—

sacco nu vādo katamo imesaṁ.

<b>Sabbeva hīme kusalāvadānā</b>ti.

Sabbevime samaṇabrāhmaṇā kusalavādā paṇḍitavādā thiravādā ñāyavādā hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti—

sabbeva hīme kusalāvadānā.

Tenāha so nimmito—

“Yamāhu dhammaṁ paramanti eke,

Tameva hīnanti panāhu aññe;

Sacco nu vādo katamo imesaṁ,

Sabbeva hīme kusalāvadānā”ti.

<b>Sakañhi dhammaṁ paripuṇṇamāhu,</b>

<b>Aññassa dhammaṁ pana hīnamāhu;</b>

<b>Evampi viggayha vivādayanti,</b>

<b>Sakaṁ sakaṁ sammutimāhu saccaṁ.</b>

<b>Sakañhi dhammaṁ paripuṇṇamāhū</b>ti sakaṁ dhammaṁ diṭṭhiṁ paṭipadaṁ maggaṁ eke samaṇabrāhmaṇā “idaṁ samattaṁ paripuṇṇaṁ anoman”ti, evamāhaṁsu …pe…

evaṁ voharantīti—

sakañhi dhammaṁ paripuṇṇamāhu.

<b>Aññassa dhammaṁ pana hīnamāhū</b>ti.

Aññassa dhammaṁ diṭṭhiṁ paṭipadaṁ maggaṁ eke samaṇabrāhmaṇā “hīnaṁ etaṁ, nihīnaṁ etaṁ, omakaṁ etaṁ, lāmakaṁ etaṁ, chatukkaṁ etaṁ, parittakaṁ etan”ti, evamāhaṁsu evaṁ kathenti evaṁ bhaṇanti evaṁ dīpayanti evaṁ voharantīti—

aññassa dhammaṁ pana hīnamāhu.

<b>Evampi viggayha vivādayantī</b>ti evaṁ gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vivādayanti, kalahaṁ karonti, bhaṇḍanaṁ karonti, viggahaṁ karonti, vivādaṁ karonti, medhagaṁ karonti—

“na tvaṁ imaṁ dhammavinayaṁ ājānāsi …pe…

nibbeṭhehi vā sace pahosī”ti—

evampi viggayha vivādayanti.

<b>Sakaṁ sakaṁ sammutimāhu saccan</b>ti.

“Sassato loko, idameva saccaṁ moghamaññan”ti—

sakaṁ sakaṁ sammutimāhu saccaṁ.

“Asassato loko …pe…

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti—

sakaṁ sakaṁ sammutimāhu saccaṁ.

Tenāha bhagavā—

“Sakañhi dhammaṁ paripuṇṇamāhu,

Aññassa dhammaṁ pana hīnamāhu;

Evampi viggayha vivādayanti,

Sakaṁ sakaṁ sammutimāhu saccan”ti.

<b>Parassa ce vambhayitena hīno,</b>

<b>Na koci dhammesu visesi assa;</b>

<b>Puthū hi aññassa vadanti dhammaṁ,</b>

<b>Nihīnato samhi daḷhaṁ vadānā.</b>

<b>Parassa ce vambhayitena hīno</b>ti parassa ce vambhayitakāraṇā ninditakāraṇā garahitakāraṇā upavaditakāraṇā paro bālo hoti hīno nihīno omako lāmako chatukko parittoti—

parassa ce vambhayitena hīno.

<b>Na koci dhammesu visesi assā</b>ti.

Dhammesu na koci aggo seṭṭho visiṭṭho pāmokkho uttamo pavaro assāti—

na koci dhammesu visesi assa.

<b>Puthū hi aññassa vadanti dhammaṁ, nihīnato</b>ti.

Bahukāpi bahūnaṁ dhammaṁ vadanti upavadanti nindanti garahanti hīnato nihīnato omakato lāmakato chatukkato parittato, bahukāpi ekassa dhammaṁ vadanti upavadanti nindanti garahanti hīnato nihīnato omakato lāmakato chatukkato parittato, ekopi bahūnaṁ dhammaṁ vadati upavadati nindati garahati hīnato nihīnato omakato lāmakato chatukkato parittato, ekopi ekassa dhammaṁ vadati upavadati nindati garahati hīnato nihīnato omakato lāmakato chatukkato parittatoti—

puthū hi aññassa vadanti dhammaṁ.

<b>Nihīnato samhi daḷhaṁ vadānā</b>ti.

Dhammo sakāyanaṁ, diṭṭhi sakāyanaṁ, paṭipadā sakāyanaṁ, maggo sakāyanaṁ, sakāyane daḷhavādā thiravādā balikavādā aṭṭhitavādāti—

nihīnato samhi daḷhaṁ vadānā.

Tenāha bhagavā—

“Parassa ce vambhayitena hīno,

Na koci dhammesu visesi assa;

Puthū hi aññassa vadanti dhammaṁ,

Nihīnato samhi daḷhaṁ vadānā”ti.

<b>Saddhammapūjāpi nesaṁ tatheva,</b>

<b>Yathā pasaṁsanti sakāyanāni;</b>

<b>Sabbeva vādā tathiyā bhaveyyuṁ,</b>

<b>Suddhī hi nesaṁ paccattameva.</b>

<b>Saddhammapūjāpi nesaṁ tathevā</b>ti.

Katamā saddhammapūjā?

Sakaṁ satthāraṁ sakkaroti garuṁ karoti māneti pūjeti “ayaṁ satthā sabbaññū”ti—

ayaṁ saddhammapūjā.

Sakaṁ dhammakkhānaṁ sakaṁ gaṇaṁ sakaṁ diṭṭhiṁ sakaṁ paṭipadaṁ sakaṁ maggaṁ sakkaroti garuṁ karoti māneti pūjeti “ayaṁ maggo niyyāniko”ti—

ayaṁ saddhammapūjā.

<b>Saddhammapūjāpi nesaṁ tathevā</b>ti saddhammapūjā tathā tacchā bhūtā yāthāvā aviparītāti—

saddhammapūjāpi nesaṁ tatheva.

<b>Yathā pasaṁsanti sakāyanānī</b>ti.

Dhammo sakāyanaṁ diṭṭhi sakāyanaṁ paṭipadā sakāyanaṁ maggo sakāyanaṁ, sakāyanāni pasaṁsanti thomenti kittenti vaṇṇentīti—

yathā pasaṁsanti sakāyanāni.

<b>Sabbeva vādā tathiyā bhaveyyun</b>ti sabbeva vādā tathā tacchā bhūtā yāthāvā aviparītā bhaveyyunti—

sabbeva vādā tathiyā bhaveyyuṁ.

<b>Suddhī hi nesaṁ paccattamevā</b>ti.

Paccattameva tesaṁ samaṇabrāhmaṇānaṁ suddhi visuddhi parisuddhi, mutti vimutti parimuttīti—

suddhī hi nesaṁ paccattameva.

Tenāha bhagavā—

“Saddhammapūjāpi nesaṁ tatheva,

Yathā pasaṁsanti sakāyanāni;

Sabbeva vādā tathiyā bhaveyyuṁ,

Suddhī hi nesaṁ paccattamevā”ti.

<b>Na brāhmaṇassa paraneyyamatthi,</b>

<b>Dhammesu niccheyya samuggahītaṁ;</b>

<b>Tasmā vivādāni upātivatto,</b>

<b>Na hi seṭṭhato passati dhammamaññaṁ.</b>

<b>Na brāhmaṇassa paraneyyamatthī</b>ti.

<b>Nā</b>ti paṭikkhepo.

<b>Brāhmaṇo</b>ti sattannaṁ dhammānaṁ bāhitattā brāhmaṇo …pe… asito tādi pavuccate sa brahmā.

<b>Na brāhmaṇassa paraneyyamatthī</b>ti brāhmaṇassa paraneyyatā natthi, brāhmaṇo na paraneyyo, na parapattiyo, na parapaccayo, na parapaṭibaddhagū jānāti passati asammūḷho sampajāno paṭissato.

“Sabbe saṅkhārā aniccā”ti brāhmaṇassa paraneyyatā natthi, brāhmaṇo na paraneyyo, na parapattiyo, na parapaccayo, na parapaṭibaddhagū jānāti passati asammūḷho sampajāno paṭissato.

“Sabbe saṅkhārā dukkhā”ti …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti brāhmaṇassa paraneyyatā natthi, brāhmaṇo na paraneyyo, na parapattiyo, na parapaccayo, na parapaṭibaddhagū jānāti passati asammūḷho sampajāno paṭissatoti—

na brāhmaṇassa paraneyyamatthi.

<b>Dhammesu niccheyya samuggahītan</b>ti.

<b>Dhammesū</b>ti dvāsaṭṭhiyā diṭṭhigatesu.

<b>Niccheyyā</b>ti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

<b>Samuggahītan</b>ti odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho “idaṁ saccaṁ tathaṁ bhūtaṁ yāthāvaṁ aviparītan”ti gahitaṁ parāmaṭṭhaṁ abhiniviṭṭhaṁ ajjhositaṁ adhimuttaṁ natthi na santi na saṁvijjati nupalabbhati, pahīnaṁ samucchinnaṁ vūpasantaṁ paṭipassaddhaṁ abhabbuppattikaṁ ñāṇagginā daḍḍhanti—

dhammesu niccheyya samuggahītaṁ.

<b>Tasmā vivādāni upātivatto</b>ti.

<b>Tasmā</b>ti tasmā taṅkāraṇā taṁhetu tappaccayā taṁnidānā diṭṭhikalahāni diṭṭhibhaṇḍanāni diṭṭhiviggahāni diṭṭhivivādāni diṭṭhimedhagāni upātivatto atikkanto samatikkanto vītivattoti—

tasmā vivādāni upātivatto.

<b>Na hi seṭṭhato passati dhammamaññan</b>ti.

Aññaṁ satthāraṁ dhammakkhānaṁ gaṇaṁ diṭṭhiṁ paṭipadaṁ maggaṁ aññatra satipaṭṭhānehi, aññatra sammappadhānehi, aññatra iddhipādehi, aññatra indriyehi, aññatra balehi, aññatra bojjhaṅgehi, aññatra ariyā aṭṭhaṅgikā maggā, aggaṁ seṭṭhaṁ visiṭṭhaṁ pāmokkhaṁ uttamaṁ pavaraṁ dhammaṁ na passati na dakkhati na oloketi na nijjhāyati na upaparikkhatīti—

na hi seṭṭhato passati dhammamaññaṁ.

Tenāha bhagavā—

“Na brāhmaṇassa paraneyyamatthi,

Dhammesu niccheyya samuggahītaṁ;

Tasmā vivādāni upātivatto,

Na hi seṭṭhato passati dhammamaññan”ti.

<b>Jānāmi passāmi tatheva etaṁ,</b>

<b>Diṭṭhiyā eke paccenti suddhiṁ;</b>

<b>Adakkhi ce kiñhi tumassa tena,</b>

<b>Atisitvā aññena vadanti suddhiṁ.</b>

<b>Jānāmi passāmi tatheva etan</b>ti.

<b>Jānāmī</b>ti paracittañāṇena vā jānāmi, pubbenivāsānussatiñāṇena vā jānāmi.

<b>Passāmī</b>ti maṁsacakkhunā vā passāmi, dibbena cakkhunā vā passāmi.

<b>Tatheva etan</b>ti etaṁ tathaṁ tacchaṁ bhūtaṁ yāthāvaṁ aviparītanti—

jānāmi passāmi tatheva etaṁ.

<b>Diṭṭhiyā eke paccenti suddhin</b>ti.

Diṭṭhiyā eke samaṇabrāhmaṇā suddhiṁ visuddhiṁ parisuddhiṁ, muttiṁ vimuttiṁ parimuttiṁ paccenti.

“Sassato loko, idameva saccaṁ moghamaññan”ti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṁ visuddhiṁ parisuddhiṁ, muttiṁ vimuttiṁ parimuttiṁ paccenti.

“Asassato loko …pe…

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṁ visuddhiṁ parisuddhiṁ, muttiṁ vimuttiṁ parimuttiṁ paccentīti—

diṭṭhiyā eke paccenti suddhiṁ.

<b>Adakkhi ce kiñhi tumassa tenā</b>ti.

<b>Adakkhī</b>ti paracittañāṇena vā adakkhi, pubbenivāsānussatiñāṇena vā adakkhi, maṁsacakkhunā vā adakkhi, dibbena cakkhunā vā adakkhīti—

adakkhi ce.

<b>Kiñhi tumassa tenā</b>ti.

Tassa tena dassanena kiṁ kataṁ?

Na dukkhapariññā atthi, na samudayassa pahānaṁ atthi, na maggabhāvanā atthi, na phalasacchikiriyā atthi, na rāgassa samucchedapahānaṁ atthi, na dosassa samucchedapahānaṁ atthi, na mohassa samucchedapahānaṁ atthi, na kilesānaṁ samucchedapahānaṁ atthi, na saṁsāravaṭṭassa upacchedo atthīti—

adakkhi ce kiñhi tumassa tena.

<b>Atisitvā aññena vadanti suddhin</b>ti te titthiyā suddhimaggaṁ visuddhimaggaṁ parisuddhimaggaṁ vodātamaggaṁ parivodātamaggaṁ atikkamitvā samatikkamitvā vītivattitvā aññatra satipaṭṭhānehi, aññatra sammappadhānehi, aññatra iddhipādehi, aññatra indriyehi, aññatra balehi, aññatra bojjhaṅgehi, aññatra ariyā aṭṭhaṅgikā maggā suddhiṁ visuddhiṁ parisuddhiṁ, muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharantīti.

Evampi atisitvā aññena vadanti suddhiṁ.

Atha vā buddhā ca buddhasāvakā ca paccekabuddhā ca tesaṁ titthiyānaṁ asuddhimaggaṁ avisuddhimaggaṁ aparisuddhimaggaṁ avodātamaggaṁ aparivodātamaggaṁ atikkamitvā samatikkamitvā vītivattitvā catūhi satipaṭṭhānehi catūhi sammappadhānehi catūhi iddhipādehi pañcahi indriyehi pañcahi balehi sattahi bojjhaṅgehi ariyena aṭṭhaṅgikena maggena suddhiṁ visuddhiṁ parisuddhiṁ, muttiṁ vimuttiṁ parimuttiṁ vadanti kathenti bhaṇanti dīpayanti voharantīti—

evampi atisitvā aññena vadanti suddhiṁ.

Tenāha bhagavā—

“Jānāmi passāmi tatheva etaṁ,

Diṭṭhiyā eke paccenti suddhiṁ;

Adakkhi ce kiñhi tumassa tena,

Atisitvā aññena vadanti suddhin”ti.

<b>Passaṁ naro dakkhati nāmarūpaṁ,</b>

<b>Disvāna vā ñassati tānimeva;</b>

<b>Kāmaṁ bahuṁ passatu appakaṁ vā,</b>

<b>Na hi tena suddhiṁ kusalā vadanti.</b>

<b>Passaṁ naro dakkhati nāmarūpan</b>ti passaṁ naro dakkhati paracittañāṇena vā passanto, pubbenivāsānussatiñāṇena vā passanto, maṁsacakkhunā vā passanto, dibbena cakkhunā vā passanto nāmarūpaṁyeva dakkhati niccato sukhato attato, na tesaṁ dhammānaṁ samudayaṁ vā atthaṅgamaṁ vā assādaṁ vā ādīnavaṁ vā nissaraṇaṁ vā dakkhatīti—

passaṁ naro dakkhati nāmarūpaṁ.

<b>Disvāna vā ñassati tānimevā</b>ti.

<b>Disvā</b>ti paracittañāṇena vā disvā, pubbenivāsānussatiñāṇena vā disvā, maṁsacakkhunā vā disvā, dibbena cakkhunā vā disvā, nāmarūpaṁyeva disvā ñassati niccato sukhato attato, na tesaṁ dhammānaṁ samudayaṁ vā atthaṅgamaṁ vā assādaṁ vā ādīnavaṁ vā nissaraṇaṁ vā ñassatīti—

disvāna vā ñassati tānimeva.

<b>Kāmaṁ bahuṁ passatu appakaṁ vā</b>ti.

Kāmaṁ bahukaṁ vā passanto nāmarūpaṁ appakaṁ vā niccato sukhato attatoti—

kāmaṁ bahuṁ passatu appakaṁ vā.

<b>Na hi tena suddhiṁ kusalā vadantī</b>ti.

<b>Kusalā</b>ti ye te khandhakusalā dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā sammappadhānakusalā iddhipādakusalā indriyakusalā balakusalā bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā, te kusalā paracittañāṇena vā pubbenivāsānussatiñāṇena vā maṁsacakkhunā vā dibbena cakkhunā vā nāmarūpadassanena suddhiṁ visuddhiṁ parisuddhiṁ muttiṁ vimuttiṁ parimuttiṁ na vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti—

na hi tena suddhiṁ kusalā vadanti.

Tenāha bhagavā—

“Passaṁ naro dakkhati nāmarūpaṁ,

Disvāna vā ñassati tānimeva;

Kāmaṁ bahuṁ passatu appakaṁ vā,

Na hi tena suddhiṁ kusalā vadantī”ti.

<b>Nivissavādī na hi subbināyo,</b>

<b>Pakappitā diṭṭhipurakkharāno;</b>

<b>Yaṁ nissito tattha subhaṁ vadāno,</b>

<b>Suddhiṁ vado tattha tathaddasā so.</b>

<b>Nivissavādī na hi subbināyo</b>ti.

“Sassato loko, idameva saccaṁ moghamaññan”ti nivissavādī,

“asassato loko …pe…

neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti—

nivissavādī.

<b>Na hi subbināyo</b>ti.

Nivissavādī dubbinayo duppaññāpayo dunnijjhāpayo duppekkhāpayo duppasādayoti—

nivissavādī na hi subbināyo.

<b>Pakappitā diṭṭhipurakkharāno</b>ti.

Kappitā pakappitā abhisaṅkhatā saṇṭhapitā diṭṭhiṁ purekkhato katvā carati.

Diṭṭhidhajo diṭṭhiketu diṭṭhādhipateyyo diṭṭhiyā parivārito caratīti—

pakappitā diṭṭhipurakkharāno.

<b>Yaṁ nissito tattha subhaṁ vadāno</b>ti.

<b>Yaṁ nissito</b>ti yaṁ satthāraṁ dhammakkhānaṁ gaṇaṁ diṭṭhiṁ paṭipadaṁ maggaṁ nissito ānissito allīno upagato ajjhosito adhimuttoti—

yaṁ nissito.

<b>Tatthā</b>ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā.

<b>Subhaṁ vadāno</b>ti subhavādo sobhanavādo paṇḍitavādo thiravādo ñāyavādo hetuvādo lakkhaṇavādo kāraṇavādo ṭhānavādo sakāya laddhiyāti—

yaṁ nissito tattha subhaṁ vadāno.

<b>Suddhiṁ vado tattha tathaddasā so</b>ti.

Suddhivādo visuddhivādo parisuddhivādo vodātavādo parivodātavādo.

Atha vā suddhidassano visuddhidassano parisuddhidassano vodātadassano parivodātadassanoti—

suddhiṁ vādo.

<b>Tatthā</b>ti sakāya diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā tathaṁ tacchaṁ bhūtaṁ yāthāvaṁ aviparītanti addassa adakkhi apassi paṭivijjhīti—

suddhiṁ vādo tattha tathaddasā so.

Tenāha bhagavā—

“Nivissavādī na hi subbināyo,

Pakappitā diṭṭhipurakkharāno;

Yaṁ nissito tattha subhaṁ vadāno,

Suddhiṁ vado tattha tathaddasā so”ti.

<b>Na brāhmaṇo kappamupeti saṅkhā,</b>

<b>Na diṭṭhisārī napi ñāṇabandhu;</b>

<b>Ñatvā ca so sammutiyo puthujjā,</b>

<b>Upekkhatī uggahaṇanti maññe.</b>

<b>Na brāhmaṇo kappamupeti saṅkhā</b>ti.

<b>Nā</b>ti paṭikkhepo.

<b>Brāhmaṇo</b>ti sattannaṁ dhammānaṁ bāhitattā brāhmaṇo …pe… asito tādi pavuccate sa brahmā.

<b>Kappā</b>ti dve kappā—

taṇhākappo ca diṭṭhikappo ca …pe…

ayaṁ taṇhākappo …pe…

ayaṁ diṭṭhikappo.

Saṅkhā vuccati ñāṇaṁ.

Yā paññā pajānanā …pe… amoho dhammavicayo sammādiṭṭhi.

<b>Na brāhmaṇo kappamupeti saṅkhā</b>ti.

Brāhmaṇo saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

“Sabbe saṅkhārā aniccā …

sabbe saṅkhārā dukkhā …pe…

yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti saṅkhāya jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā taṇhākappaṁ vā diṭṭhikappaṁ vā neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatīti—

na brāhmaṇo kappamupeti saṅkhā.

<b>Na diṭṭhisārī napi ñāṇabandhū</b>ti.

Tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni.

So diṭṭhiyā na yāyati na nīyati na vuyhati na saṁharīyati napi taṁ diṭṭhigataṁ sārato pacceti na paccāgacchatīti—

na diṭṭhisārī.

<b>Napi ñāṇabandhū</b>ti aṭṭhasamāpattiñāṇena vā pañcābhiññāñāṇena vā taṇhābandhuṁ vā diṭṭhibandhuṁ vā na karoti na janeti na sañjaneti na nibbatteti nābhinibbattetīti—

na diṭṭhisārī napi ñāṇabandhu.

<b>Ñatvā ca so sammutiyo puthujjā</b>ti.

<b>Ñatvā</b>ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

“Sabbe saṅkhārā aniccā”ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā,

“sabbe saṅkhārā dukkhā”ti …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvāti—

ñatvā ca so.

<b>Sammutiyo</b> vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhisammutiyo.

<b>Puthujjā</b>ti puthujjanehi janitā vā tā sammutiyoti—

puthujjā.

Puthu nānājanehi janitā vā sammutiyoti puthujjāti—

ñatvā ca so sammutiyo puthujjā.

<b>Upekkhatī uggahaṇanti maññe</b>ti.

Aññe taṇhāvasena diṭṭhivasena gaṇhanti parāmasanti abhinivisanti.

Arahā upekkhati na gaṇhāti na parāmasati nābhinivisatīti—

upekkhatī uggahaṇanti maññe.

Tenāha bhagavā—

“Na brāhmaṇo kappamupeti saṅkhā,

Na diṭṭhisārī napi ñāṇabandhu;

Ñatvā ca so sammutiyo puthujjā,

Upekkhatī uggahaṇanti maññe”ti.

<b>Vissajja ganthāni munīdha loke,</b>

<b>Vivādajātesu na vaggasārī;</b>

<b>Santo asantesu upekkhako so,</b>

<b>Anuggaho uggahaṇanti maññe.</b>

<b>Vissajja ganthāni munīdha loke</b>ti.

<b>Ganthā</b>ti cattāro ganthā—

abhijjhā kāyagantho, byāpādo kāyagantho, sīlabbataparāmāso kāyagantho, idaṁsaccābhiniveso kāyagantho.

Attano diṭṭhiyā rāgo abhijjhā kāyagantho, paravādesu āghāto appaccayo byāpādo kāyagantho, attano sīlaṁ vā vataṁ vā sīlabbataṁ vā parāmasati sīlabbataparāmāso kāyagantho, attano diṭṭhi idaṁsaccābhiniveso kāyagantho.

<b>Vissajjā</b>ti ganthe vossajjitvā vissajja.

Atha vā ganthe gathite ganthite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā vissajja.

Yathā vayhaṁ vā rathaṁ vā sakaṭaṁ vā sandamānikaṁ vā sajjaṁ vissajjaṁ karonti vikopenti;

evamevaṁ ganthe vossajjitvā vissajja.

Atha vā ganthe gathite gaṇṭhite bandhe vibandhe ābandhe lagge laggite palibuddhe bandhane phoṭayitvā vissajja.

<b>Munī</b>ti.

<b>Monaṁ</b> vuccati ñāṇaṁ …pe… saṅgajālamaticca so muni.

<b>Idhā</b>ti imissā diṭṭhiyā …pe…

imasmiṁ manussaloketi—

vissajja ganthāni munīdha loke.

<b>Vivādajātesu na vaggasārī</b>ti.

Vivādajātesu sañjātesu nibbattesu abhinibbattesu pātubhūtesu chandāgatiṁ gacchantesu dosāgatiṁ gacchantesu bhayāgatiṁ gacchantesu mohāgatiṁ gacchantesu na chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na bhayāgatiṁ gacchati, na mohāgatiṁ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati saṁharīyatīti—

vivādajātesu na vaggasārī.

<b>Santo asantesu upekkhako so</b>ti.

<b>Santo</b>ti rāgassa santattā santo, dosassa santattā santo, mohassa santattā santo …pe… sabbākusalābhisaṅkhārānaṁ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti—

santo.

<b>Asantesū</b>ti asantesu anupasantesu avūpasantesu anibbutesu appaṭipassaddhesūti—

santo asantesu.

<b>Upekkhako so</b>ti arahā chaḷaṅgupekkhāya samannāgato cakkhunā rūpaṁ disvā neva sumano hoti na dummano upekkhako viharati sato sampajāno.

Sotena saddaṁ sutvā …pe…

kālaṁ kaṅkhati bhāvito sa dantoti—

santo asantesu upekkhako so.

<b>Anuggaho uggahaṇanti maññe</b>ti.

Aññe taṇhāvasena diṭṭhivasena gaṇhante parāmasante abhinivisante.

Arahā upekkhati na gaṇhāti na parāmasati nābhinivisatīti—

anuggaho uggahaṇanti maññe.

Tenāha bhagavā—

“Vissajja ganthāni munīdha loke,

Vivādajātesu na vaggasārī;

Santo asantesu upekkhako so,

Anuggaho uggahaṇanti maññe”ti.

<b>Pubbāsave hitvā nave akubbaṁ,</b>

<b>Na chandagū nopi nivissavādī;</b>

<b>Sa vippamutto diṭṭhigatehi dhīro,</b>

<b>Na limpati loke anattagarahī.</b>

<b>Pubbāsave hitvā nave akubban</b>ti.

<b>Pubbāsavā</b> vuccanti atītā rūpavedanāsaññāsaṅkhāraviññāṇā.

Atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṁ te kilese hitvā cajitvā pariccajitvā pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gametvāti—

pubbāsave hitvā.

<b>Nave akubban</b>ti <b>navā</b> vuccanti paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā.

Paccuppanne saṅkhāre ārabbha chandaṁ akubbamāno pemaṁ akubbamāno rāgaṁ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamānoti—

pubbāsave hitvā nave akubbaṁ.

<b>Na chandagū nopi nivissavādī</b>ti.

Na chandāgatiṁ gacchati, na dosāgatiṁ gacchati, na mohāgatiṁ gacchati, na bhayāgatiṁ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, na anusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati na saṁharīyatīti—

na chandagū.

<b>Nopi nivissavādī</b>ti “sassato loko, idameva saccaṁ moghamaññan”ti na nivissavādī …pe…

“neva hoti na na hoti tathāgato paraṁ maraṇā, idameva saccaṁ moghamaññan”ti na nivissavādīti—

na chandagū nopi nivissavādī.

<b>Sa vippamutto diṭṭhigatehi dhīro</b>ti tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni.

So diṭṭhigatehi vippamutto visaññutto vimariyādikatena cetasā viharati.

<b>Dhīro</b>ti dhīro paṇḍito paññavā buddhimā ñāṇī vibhāvī medhāvīti—

sa vippamutto diṭṭhigatehi dhīro.

<b>Na limpati loke anattagarahī</b>ti.

<b>Lepā</b>ti dve lepā—

taṇhālepo ca diṭṭhilepo ca …pe…

ayaṁ taṇhālepo …pe…

ayaṁ diṭṭhilepo.

Tassa taṇhālepo pahīno, diṭṭhilepo paṭinissaṭṭho;

tassa taṇhālepassa pahīnattā, diṭṭhilepassa paṭinissaṭṭhattā apāyaloke na limpati, manussaloke na limpati, devaloke na limpati, khandhaloke na limpati, dhātuloke na limpati, āyatanaloke na limpati na palimpati na upalimpati, alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

na limpati loke.

<b>Anattagarahī</b>ti dvīhi kāraṇehi attānaṁ garahati—

katattā ca akatattā ca.

Kathaṁ katattā ca akatattā ca attānaṁ garahati?

“Kataṁ me kāyaduccaritaṁ, akataṁ me kāyasucaritan”ti attānaṁ garahati.

“Kataṁ me vacīduccaritaṁ …pe…

kataṁ me manoduccaritaṁ …

kato me pāṇātipāto …pe…

katā me micchādiṭṭhi, akatā me sammādiṭṭhī”ti attānaṁ garahati.

Evaṁ katattā ca akatattā ca attānaṁ garahati.

Atha vā “sīlesumhi na paripūrakārī”ti attānaṁ garahati.

“Indriyesumhi aguttadvāro”ti …

“bhojanemhi amattaññū”ti …

“jāgariyamhi ananuyutto”ti …

“na satisampajaññenāmhi samannāgato”ti …

“abhāvitā me cattāro satipaṭṭhānā”ti …

“abhāvitā me cattāro sammappadhānā”ti …

“abhāvitā me cattāro iddhipādā”ti …

“abhāvitāni me pañcindriyānī”ti …

“abhāvitāni me pañca balānī”ti …

“abhāvitā me satta bojjhaṅgā”ti …

“abhāvito me ariyo aṭṭhaṅgiko maggo”ti …

“dukkhaṁ me apariññātan”ti …

“dukkhasamudayo me appahīno”ti …

“maggo me abhāvito”ti …

“nirodho me asacchikato”ti attānaṁ garahati.

Evaṁ katattā ca akatattā ca attānaṁ garahati.

Evaṁ attagarahī.

Tayidaṁ kammaṁ akubbamāno ajanayamāno asañjanayamāno anibbattayamāno anabhinibbattayamāno anattagarahīti—

na limpati loke anattagarahī.

Tenāha bhagavā—

“Pubbāsave hitvā nave akubbaṁ,

Na chandagū nopi nivissavādī;

Sa vippamutto diṭṭhigatehi dhīro,

Na limpati loke anattagarahī”ti.

<b>Sa sabbadhammesu visenibhūto,</b>

<b>Yaṁ kiñci diṭṭhaṁ va sutaṁ mutaṁ vā;</b>

<b>Sa pannabhāro muni vippamutto,</b>

<b>Na kappiyo nūparato na patthiyo.</b>

(Iti bhagavā.)

<b>Sa sabbadhammesu visenibhūto yaṁ kiñci diṭṭhaṁ va sutaṁ mutaṁ vā</b>ti.

<b>Senā</b> vuccati mārasenā.

Kāyaduccaritaṁ mārasenā, vacīduccaritaṁ mārasenā, manoduccaritaṁ mārasenā, rāgo … doso … moho … kodho … upanāho … makkho … paḷāso … issā … macchariyaṁ … māyā … sāṭheyyaṁ … thambho … sārambho … māno … atimāno … mado … pamādo … sabbe kilesā … sabbe duccaritā … sabbe darathā … sabbe pariḷāhā … sabbe santāpā … sabbākusalābhisaṅkhārā mārasenā.

Vuttañhetaṁ bhagavatā—

“Kāmā te paṭhamā senā,

dutiyā arati vuccati;

…pe…

Na naṁ asūro jināti,

jetvāva labhate sukhan”ti.

Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā kilesā jitā ca parājitā ca bhaggā vippaluggā parammukhā—

so vuccati visenibhūto.

So diṭṭhe visenibhūto,

sute …

mute …

viññāte visenibhūtoti—

sa sabbadhammesu visenibhūto, yaṁ kiñci diṭṭhaṁ va sutaṁ mutaṁ vā.

<b>Sa pannabhāro muni vippamutto</b>ti.

<b>Bhārā</b>ti tayo bhārā—

khandhabhāro, kilesabhāro, abhisaṅkhārabhāro.

Katamo khandhabhāro?

Paṭisandhiyā rūpaṁ vedanā saññā saṅkhārā viññāṇaṁ—

ayaṁ khandhabhāro.

Katamo kilesabhāro?

Rāgo doso moho …pe…

sabbākusalābhisaṅkhārā—

ayaṁ kilesabhāro.

Katamo abhisaṅkhārabhāro?

Puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro—

ayaṁ abhisaṅkhārabhāro.

Yato khandhabhāro ca kilesabhāro ca abhisaṅkhārabhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, so vuccati pannabhāro patitabhāro oropitabhāro samoropitabhāro nikkhittabhāro paṭipassaddhabhāro.

<b>Munī</b>ti monaṁ vuccati ñāṇaṁ.

Yā paññā pajānanā vicayo pavicayo dhammavicayo sallakkhaṇā upalakkhaṇā paccupalakkhaṇā, paṇḍiccaṁ kosallaṁ nepuññaṁ vebhabyā cintā upaparikkhā bhūri medhā parināyikā vipassanā sampajaññaṁ patodo paññā paññindriyaṁ paññābalaṁ paññāsatthaṁ paññāpāsādo paññāāloko paññāobhāso paññāpajjoto paññāratanaṁ amoho dhammavicayo sammādiṭṭhi.

Tena ñāṇena samannāgato muni monappatto.

Tīṇi moneyyāni—

kāyamoneyyaṁ, vacīmoneyyaṁ, manomoneyyaṁ.

Katamaṁ kāyamoneyyaṁ?

Tividhānaṁ kāyaduccaritānaṁ pahānaṁ kāyamoneyyaṁ, tividhaṁ kāyasucaritaṁ kāyamoneyyaṁ, kāyārammaṇe ñāṇaṁ kāyamoneyyaṁ, kāyapariññā kāyamoneyyaṁ, pariññāsahagato maggo kāyamoneyyaṁ, kāye chandarāgassa pahānaṁ kāyamoneyyaṁ, kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṁ—

idaṁ kāyamoneyyaṁ.

Katamaṁ vacīmoneyyaṁ?

Catubbidhānaṁ vacīduccaritānaṁ pahānaṁ vacīmoneyyaṁ, catubbidhaṁ vacīsucaritaṁ vacīmoneyyaṁ, vācārammaṇe ñāṇaṁ vacīmoneyyaṁ, vācāpariññā vacīmoneyyaṁ, pariññāsahagato maggo vacīmoneyyaṁ, vācāya chandarāgassa pahānaṁ vacīmoneyyaṁ, vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyaṁ—

idaṁ vacīmoneyyaṁ.

Katamaṁ manomoneyyaṁ?

Tividhānaṁ manoduccaritānaṁ pahānaṁ manomoneyyaṁ, tividhaṁ manosucaritaṁ manomoneyyaṁ, cittārammaṇe ñāṇaṁ manomoneyyaṁ, cittapariññā manomoneyyaṁ, pariññāsahagato maggo manomoneyyaṁ, citte chandarāgassa pahānaṁ manomoneyyaṁ, cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyaṁ—

idaṁ manomoneyyaṁ.

“Kāyamuniṁ vācāmuniṁ,

manomunimanāsavaṁ;

Muniṁ moneyyasampannaṁ,

āhu sabbappahāyinaṁ.

Kāyamuniṁ vācāmuniṁ,

manomunimanāsavaṁ;

Muniṁ moneyyasampannaṁ,

āhu ninhātapāpakan”ti.

Imehi tīhi moneyyehi dhammehi samannāgatā cha munino—

agāramunino, anagāramunino, sekhamunino, asekhamunino, paccekamunino, munimuninoti.

Katame agāramunino?

Ye te agārikā diṭṭhapadā viññātasāsanā—

ime agāramunino.

Katame anagāramunino?

Ye te pabbajitā diṭṭhapadā viññātasāsanā—

ime anagāramunino.

Satta sekhā sekhamunino, arahanto asekhamunino.

Paccekabuddhā paccekamunino.

Munimunino vuccanti tathāgatā arahanto sammāsambuddhā.

“Na monena munī hoti,

mūḷharūpo aviddasu;

Yo ca tulaṁva paggayha,

varamādāya paṇḍito.

Pāpāni parivajjeti,

sa munī tena so muni;

Yo munāti ubho loke,

muni tena pavuccati.

Asatañca satañca ñatvā dhammaṁ,

Ajjhattaṁ bahiddhā ca sabbaloke;

Devamanussehi pūjito yo,

Saṅgajālamaticca so muni”.

<b>Vippamutto</b>ti munino rāgā cittaṁ muttaṁ vimuttaṁ suvimuttaṁ;

dosā cittaṁ …

mohā cittaṁ muttaṁ vimuttaṁ suvimuttaṁ …pe…

sabbākusalābhisaṅkhārehi cittaṁ muttaṁ vimuttaṁ suvimuttanti—

sa pannabhāro muni vippamutto.

<b>Na kappiyo nūparato na patthiyoti bhagavā</b>ti.

<b>Kappā</b>ti dve kappā—

taṇhākappo ca diṭṭhikappo ca …pe…

ayaṁ taṇhākappo …pe…

ayaṁ diṭṭhikappo.

Tassa taṇhākappo pahīno, diṭṭhikappo paṭinissaṭṭho;

taṇhākappassa pahīnattā diṭṭhikappassa paṭinissaṭṭhattā taṇhākappaṁ vā diṭṭhikappaṁ vā na kappeti na janeti na sañjaneti na nibbatteti nābhinibbattetīti—

na kappiyo.

<b>Nūparato</b>ti.

Sabbe bālaputhujjanā rajjanti, puthujjanakalyāṇakaṁ upādāya satta sekhā appattassa pattiyā anadhigatassa adhigamāya asacchikatassa sacchikiriyāya āramanti viramanti paṭiviramanti, arahā ārato virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

na kappiyo nūparato.

<b>Na patthiyo</b>ti.

<b>Patthanā</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Yassesā patthanā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati na patthiyo.

<b>Bhagavā</b>ti gāravādhivacanaṁ.

Api ca bhaggarāgoti bhagavā,

bhaggadosoti bhagavā,

bhaggamohoti bhagavā,

bhaggamānoti bhagavā,

bhaggadiṭṭhīti bhagavā,

bhaggakaṇḍakoti bhagavā,

bhaggakilesoti bhagavā,

bhaji vibhaji pavibhaji dhammaratananti bhagavā,

bhavānaṁ antakaroti bhagavā,

bhāvitakāyo bhāvitasīlo bhāvitacitto bhāvitapaññoti bhagavā;

bhaji vā bhagavā araññavanapatthāni pantāni senāsanāni appasaddāni appanigghosāni vijanavātāni manussarāhasseyyakāni paṭisallānasāruppānīti bhagavā,

bhāgī vā bhagavā cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti bhagavā,

bhāgī vā bhagavā attharasassa dhammarasassa vimuttirasassa adhisīlassa adhicittassa adhipaññāyāti bhagavā,

bhāgī vā bhagavā catunnaṁ jhānānaṁ catunnaṁ appamaññānaṁ catunnaṁ arūpasamāpattīnanti bhagavā,

bhāgī vā bhagavā aṭṭhannaṁ vimokkhānaṁ aṭṭhannaṁ abhibhāyatanānaṁ navannaṁ anupubbavihārasamāpattīnanti bhagavā,

bhāgī vā bhagavā dasannaṁ saññābhāvanānaṁ dasannaṁ kasiṇasamāpattīnaṁ ānāpānassatisamādhissa asubhasamāpattiyāti bhagavā,

bhāgī vā bhagavā catunnaṁ satipaṭṭhānānaṁ catunnaṁ sammappadhānānaṁ catunnaṁ iddhipādānaṁ pañcannaṁ indriyānaṁ pañcannaṁ balānaṁ sattannaṁ bojjhaṅgānaṁ ariyassa aṭṭhaṅgikassa maggassāti bhagavā,

bhāgī vā bhagavā dasannaṁ tathāgatabalānaṁ catunnaṁ vesārajjānaṁ catunnaṁ paṭisambhidānaṁ channaṁ abhiññānaṁ channaṁ buddhadhammānanti bhagavā,

bhagavāti netaṁ nāmaṁ mātarā kataṁ na pitarā kataṁ na bhātarā kataṁ na bhaginiyā kataṁ na mittāmaccehi kataṁ na ñātisālohitehi kataṁ na samaṇabrāhmaṇehi kataṁ na devatāhi kataṁ;

vimokkhantikametaṁ buddhānaṁ bhagavantānaṁ bodhiyā mūle saha sabbaññutaññāṇassa paṭilābhā sacchikā paññatti yadidaṁ bhagavāti—

na kappiyo nūparato na patthiyo iti bhagavā.

Tenāha bhagavā—

“Sa sabbadhammesu visenibhūto,

Yaṁ kiñci diṭṭhaṁ va sutaṁ mutaṁ vā;

Sa pannabhāro muni vippamutto,

Na kappiyo nūparato na patthiyo”.

(Iti bhagavāti.)

Mahābyūhasuttaniddeso terasamo.