sutta » kn » mnd » Mahāniddesa

Aṭṭhakavagga

15. Attadaṇḍasuttaniddesa

Atha attadaṇḍasuttaniddesaṁ vakkhati—

<b>Attadaṇḍā bhayaṁ jātaṁ,</b>

<b>janaṁ passatha medhagaṁ;</b>

<b>Saṁvegaṁ kittayissāmi,</b>

<b>yathā saṁvijitaṁ mayā.</b>

<b>Attadaṇḍā bhayaṁ jātan</b>ti.

<b>Daṇḍā</b>ti tayo daṇḍā—

kāyadaṇḍo, vacīdaṇḍo, manodaṇḍo.

Tividhaṁ kāyaduccaritaṁ kāyadaṇḍo, catubbidhaṁ vacīduccaritaṁ vacīdaṇḍo, tividhaṁ manoduccaritaṁ manodaṇḍo.

<b>Bhayan</b>ti dve bhayāni—

diṭṭhadhammikañca bhayaṁ samparāyikañca bhayaṁ.

Katamaṁ diṭṭhadhammikaṁ bhayaṁ?

Idhekacco kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati, pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati.

Tamenaṁ gahetvā rañño dassenti—

“ayaṁ, deva, coro āgucārī.

Imassa yaṁ icchasi taṁ daṇḍaṁ paṇehī”ti.

Tamenaṁ rājā paribhāsati.

So paribhāsapaccayā bhayampi uppādeti, dukkhaṁ domanassaṁ paṭisaṁvedeti.

Etaṁ bhayaṁ dukkhaṁ domanassaṁ kuto tassa?

Attadaṇḍato jātaṁ sañjātaṁ nibbattaṁ abhinibbattaṁ pātubhūtaṁ.

Ettakenapi rājā na tussati.

Tamenaṁ rājā bandhāpeti andubandhanena vā rajjubandhanena vā saṅkhalikabandhanena vā vettabandhanena vā latābandhanena vā pakkhepabandhanena vā parikkhepabandhanena vā gāmabandhanena vā nigamabandhanena vā nagarabandhanena vā raṭṭhabandhanena vā janapadabandhanena vā antamaso savacanīyampi karoti—

“na te labbhā ito pakkamitun”ti.

So bandhanapaccayāpi dukkhaṁ domanassaṁ paṭisaṁvedeti.

Etaṁ bhayaṁ dukkhaṁ domanassaṁ kuto tassa?

Attadaṇḍato jātaṁ sañjātaṁ nibbattaṁ abhinibbattaṁ pātubhūtaṁ.

Ettakenapi rājā na tussati.

Rājā tassa dhanaṁ āharāpeti—

sataṁ vā sahassaṁ vā satasahassaṁ vā.

So dhanajānipaccayāpi dukkhaṁ domanassaṁ paṭisaṁvedeti.

Etaṁ bhayaṁ dukkhaṁ domanassaṁ kuto tassa?

Attadaṇḍato jātaṁ sañjātaṁ nibbattaṁ abhinibbattaṁ pātubhūtaṁ.

Ettakenapi rājā na tussati.

Tamenaṁ rājā vividhā kammakāraṇā kārāpeti—

kasāhipi tāḷeti, vettehipi tāḷeti, aḍḍhadaṇḍakehipi tāḷeti, hatthampi chindati, pādampi chindati, hatthapādampi chindati, kaṇṇampi chindati, nāsampi chindati, kaṇṇanāsampi chindati, bilaṅgathālikampi karoti, saṅkhamuṇḍikampi karoti, rāhumukhampi karoti, jotimālikampi karoti, hatthapajjotikampi karoti, erakavattikampi karoti, cīrakavāsikampi karoti, eṇeyyakampi karoti, baḷisamaṁsikampi karoti, kahāpaṇikampi karoti, khārāpatacchikampi karoti, palighaparivattakampi karoti, palālapīṭhakampi karoti, tattenapi telena osiñcati, sunakhehipi khādāpeti, jīvantampi sūle uttāseti, asināpi sīsaṁ chindati.

So kammakāraṇapaccayāpi dukkhaṁ domanassaṁ paṭisaṁvedeti.

Etaṁ bhayaṁ dukkhaṁ domanassaṁ kuto tassa?

Attadaṇḍato jātaṁ sañjātaṁ nibbattaṁ abhinibbattaṁ pātubhūtaṁ.

Rājā imesaṁ catunnaṁ daṇḍānaṁ issaro.

So sakena kammena kāyassa bhedā paraṁ maraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati.

Tamenaṁ nirayapālā pañcavidhabandhanaṁ nāma kammakāraṇaṁ kārenti—

tattaṁ ayokhilaṁ hatthe gamenti, tattaṁ ayokhilaṁ dutiye hatthe gamenti, tattaṁ ayokhilaṁ pāde gamenti, tattaṁ ayokhilaṁ dutiye pāde gamenti, tattaṁ ayokhilaṁ majjhe urasmiṁ gamenti.

So tattha dukkhā tibbā kaṭukā vedanā vedeti;

na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti.

Etaṁ bhayaṁ dukkhaṁ domanassaṁ kuto tassa?

Attadaṇḍato jātaṁ sañjātaṁ nibbattaṁ abhinibbattaṁ pātubhūtaṁ.

Tamenaṁ nirayapālā saṁvesetvā kuṭhārīhi tacchenti.

So tattha dukkhā tibbā kaṭukā vedanā vedeti;

na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti.

Tamenaṁ nirayapālā uddhampādaṁ adhosiraṁ gahetvā vāsīhi tacchenti.

Tamenaṁ nirayapālā rathe yojetvā ādittāya pathaviyā sampajjalitāya sajotibhūtāya sārentipi paccāsārentipi …pe…

tamenaṁ nirayapālā mahantaṁ aṅgārapabbataṁ ādittaṁ sampajjalitaṁ sajotibhūtaṁ āropentipi oropentipi …pe…

tamenaṁ nirayapālā uddhampādaṁ adhosiraṁ gahetvā tattāya lohakumbhiyā pakkhipanti ādittāya sampajjalitāya sajotibhūtāya.

So tattha pheṇuddehakaṁ paccati.

So tattha pheṇuddehakaṁ paccamāno sakimpi uddhaṁ gacchati, sakimpi adho gacchati, sakimpi tiriyaṁ gacchati.

So tattha dukkhā tibbā kaṭukā vedanā vedeti;

na ca tāva kālaṁ karoti yāva na taṁ pāpakammaṁ byantīhoti.

Etaṁ bhayaṁ dukkhaṁ domanassaṁ kuto tassa?

Attadaṇḍato jātaṁ sañjātaṁ nibbattaṁ abhinibbattaṁ pātubhūtaṁ.

Tamenaṁ nirayapālā mahāniraye pakkhipanti.

So kho pana mahānirayo—

Catukkaṇṇo catudvāro,

vibhatto bhāgaso mito;

Ayopākārapariyanto,

ayasā paṭikujjito.

Tassa ayomayā bhūmi,

jalitā tejasā yutā;

Samantā yojanasataṁ,

pharitvā tiṭṭhati sabbadā.

Kadariyātapanā ghorā,

accimanto durāsadā;

Lomahaṁsanarūpā ca,

bhesmā paṭibhayā dukhā.

Puratthimāya bhittiyā,

accikkhandho samuṭṭhito;

Dahanto pāpakammante,

pacchimāya paṭihaññati.

Pacchimāya ca bhittiyā,

Accikkhandho samuṭṭhito;

Dahanto pāpakammante,

Puratthimāya paṭihaññati.

Uttarāya ca bhittiyā,

accikkhandho samuṭṭhito;

Dahanto pāpakammante,

dakkhiṇāya paṭihaññati.

Dakkhiṇāya ca bhittiyā,

accikkhandho samuṭṭhito;

Dahanto pāpakammante,

uttarāya paṭihaññati.

Heṭṭhato ca samuṭṭhāya,

accikkhandho bhayānako;

Dahanto pāpakammante,

chadanasmiṁ paṭihaññati.

Chadanamhā samuṭṭhāya,

accikkhandho bhayānako;

Dahanto pāpakammante,

bhūmiyaṁ paṭihaññati.

Ayokapālamādittaṁ,

santattaṁ jalitaṁ yathā;

Evaṁ avīcinirayo,

heṭṭhā upari passato.

Tattha sattā mahāluddā,

mahākibbisakārino;

Accantapāpakammantā,

paccanti na ca miyyare.

Jātavedasamo kāyo,

tesaṁ nirayavāsinaṁ;

Passa kammānaṁ daḷhattaṁ,

na bhasmā hoti napī masi.

Puratthimenapi dhāvanti,

tato dhāvanti pacchimaṁ;

Uttarenapi dhāvanti,

tato dhāvanti dakkhiṇaṁ.

Yaṁ yaṁ disaṁ padhāvanti,

taṁ taṁ dvāraṁ pidhīyati;

Abhinikkhamitāsā te,

sattā mokkhagavesino.

Na te tato nikkhamituṁ,

labhanti kammapaccayā;

Tesañca pāpakammantaṁ,

avipakkaṁ kataṁ bahunti.

Etaṁ bhayaṁ dukkhaṁ domanassaṁ kuto tassa?

Attadaṇḍato jātaṁ sañjātaṁ nibbattaṁ abhinibbattaṁ pātubhūtaṁ.

Yāni ca nerayikāni dukkhāni yāni ca tiracchānayonikāni dukkhāni yāni ca pettivisayikāni dukkhāni yāni ca mānusikāni dukkhāni;

tāni kuto jātāni kuto sañjātāni kuto nibbattāni kuto abhinibbattāni kuto pātubhūtāni?

Attadaṇḍato jātāni sañjātāni nibbattāni abhinibbattāni pātubhūtānīti—

attadaṇḍā bhayaṁ jātaṁ.

<b>Janaṁ passatha medhagan</b>ti.

<b>Janan</b>ti khattiyā ca brāhmaṇā ca vessā ca suddā ca gahaṭṭhā ca pabbajitā ca devā ca manussā ca medhagaṁ janaṁ kalahaṁ janaṁ viruddhaṁ janaṁ paṭiviruddhaṁ janaṁ āhataṁ janaṁ paccāhataṁ janaṁ āghātitaṁ janaṁ paccāghātitaṁ janaṁ passatha dakkhatha oloketha nijjhāyetha upaparikkhathāti—

janaṁ passatha medhagaṁ.

<b>Saṁvegaṁ kittayissāmī</b>ti.

Saṁvegaṁ ubbegaṁ utrāsaṁ bhayaṁ pīḷanaṁ ghaṭṭanaṁ upaddavaṁ upasaggaṁ.

<b>Kittayissāmī</b>ti pakittayissāmi ācikkhissāmi desessāmi paññapessāmi paṭṭhapessāmi vivarissāmi vibhajissāmi uttānīkarissāmi pakāsissāmīti—

saṁvegaṁ kittayissāmi.

<b>Yathā saṁvijitaṁ mayā</b>ti.

Yathā mayā attanāyeva attānaṁ saṁvejito ubbejito saṁvegamāpāditoti—

yathā saṁvijitaṁ mayā.

Tenāha bhagavā—

“Attadaṇḍā bhayaṁ jātaṁ,

janaṁ passatha medhagaṁ;

Saṁvegaṁ kittayissāmi,

yathā saṁvijitaṁ mayā”ti.

<b>Phandamānaṁ pajaṁ disvā,</b>

<b>macche appodake yathā;</b>

<b>Aññamaññehi byāruddhe,</b>

<b>disvā maṁ bhayamāvisi.</b>

<b>Phandamānaṁ pajaṁ disvā</b>ti.

<b>Pajā</b>ti sattādhivacanaṁ.

Pajaṁ taṇhāphandanāya phandamānaṁ diṭṭhiphandanāya phandamānaṁ,

kilesaphandanāya phandamānaṁ,

duccaritaphandanāya phandamānaṁ,

payogaphandanāya phandamānaṁ,

vipākaphandanāya phandamānaṁ,

rattaṁ rāgena phandamānaṁ,

duṭṭhaṁ dosena phandamānaṁ,

mūḷhaṁ mohena phandamānaṁ,

vinibaddhaṁ mānena phandamānaṁ,

parāmaṭṭhaṁ diṭṭhiyā phandamānaṁ,

vikkhepagataṁ uddhaccena phandamānaṁ,

aniṭṭhaṅgataṁ vicikicchāya phandamānaṁ,

thāmagataṁ anusayehi phandamānaṁ,

lābhena phandamānaṁ,

alābhena phandamānaṁ,

yasena phandamānaṁ,

ayasena phandamānaṁ,

pasaṁsāya phandamānaṁ,

nindāya phandamānaṁ,

sukhena phandamānaṁ,

dukkhena phandamānaṁ,

jātiyā phandamānaṁ,

jarāya phandamānaṁ,

byādhinā phandamānaṁ,

maraṇena phandamānaṁ,

sokaparidevadukkhadomanassupāyāsehi phandamānaṁ,

nerayikena dukkhena phandamānaṁ,

tiracchānayonikena dukkhena phandamānaṁ,

pettivisayikena dukkhena phandamānaṁ,

mānusikena dukkhena phandamānaṁ,

gabbhokkantimūlakena dukkhena …

gabbhaṭṭhitimūlakena dukkhena …

gabbhavuṭṭhānamūlakena dukkhena …

jātassūpanibandhakena dukkhena …

jātassa parādheyyakena dukkhena …

attūpakkamena dukkhena …

parūpakkamena dukkhena …

dukkhadukkhena …

saṅkhāradukkhena …

vipariṇāmadukkhena …

cakkhurogena dukkhena …

sotarogena …

ghānarogena …

jivhārogena …

kāyarogena …

sīsarogena …

kaṇṇarogena …

mukharogena …

dantarogena …

kāsena …

sāsena …

pināsena …

ḍāhena …

jarena …

kucchirogena …

mucchāya …

pakkhandikāya …

sūlāya …

visūcikāya …

kuṭṭhena …

gaṇḍena …

kilāsena …

sosena …

apamārena …

dadduyā …

kaṇḍuyā …

kacchuyā …

rakhasāya …

vitacchikāya …

lohitena …

pittena …

madhumehena …

aṁsāya …

pīḷakāya …

bhagandalāya …

pittasamuṭṭhānena ābādhena …

semhasamuṭṭhānena ābādhena …

vātasamuṭṭhānena ābādhena …

sannipātikena ābādhena …

utupariṇāmajena ābādhena …

visamaparihārajena ābādhena …

opakkamikena ābādhena …

kammavipākajena ābādhena …

sītena …

uṇhena …

jighacchāya …

pipāsāya …

uccārena …

passāvena …

ḍaṁsamakasavātātapasarīsapasamphassena dukkhena …

mātumaraṇena dukkhena …

pitumaraṇena dukkhena …

bhātumaraṇena dukkhena …

bhaginimaraṇena dukkhena …

puttamaraṇena dukkhena …

dhītumaraṇena dukkhena …

ñātimaraṇena dukkhena …

bhogabyasanena dukkhena …

rogabyasanena dukkhena …

sīlabyasanena dukkhena …

diṭṭhibyasanena dukkhena phandamānaṁ samphandamānaṁ vipphandamānaṁ vedhamānaṁ pavedhamānaṁ sampavedhamānaṁ.

<b>Disvā</b>ti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvāti—

phandamānaṁ pajaṁ disvā.

<b>Macche appodake yathā</b>ti yathā macchā appodake udakapariyādāne kākehi vā kulalehi vā balākāhi vā paripātiyamānā ukkhipiyamānā khajjamānā phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhanti;

evamevaṁ pajā taṇhāphandanāya phandanti …pe…

diṭṭhibyasanena dukkhena phandanti samphandanti vipphandanti vedhanti pavedhanti sampavedhantīti—

macche appodake yathā.

<b>Aññamaññehi byāruddhe</b>ti aññamaññaṁ sattā viruddhā paṭiviruddhā āhatā paccāhatā āghātitā paccāghātitā.

Rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhaginīpi bhaginiyā vivadati, bhātāpi bhaginiyā vivadati, bhaginipi bhātarā vivadati, sahāyopi sahāyena vivadati;

te tattha kalahaviggahavivādāpannā aññamaññaṁ pāṇīhipi upakkamanti, leḍḍūhipi upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti, te tattha maraṇampi nigacchanti maraṇamattampi dukkhanti—

aññamaññehi byāruddhe.

<b>Disvā maṁ bhayamāvisī</b>ti.

<b>Disvā</b>ti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā bhayaṁ pīḷanaṁ ghaṭṭanaṁ upaddavo upasaggo āvisīti—

disvā maṁ bhayamāvisi.

Tenāha bhagavā—

“Phandamānaṁ pajaṁ disvā,

macche appodake yathā;

Aññamaññehi byāruddhe,

disvā maṁ bhayamāvisī”ti.

<b>Samantamasāro loko,</b>

<b>disā sabbā sameritā;</b>

<b>Icchaṁ bhavanamattano,</b>

<b>nāddasāsiṁ anositaṁ.</b>

<b>Samantamasāro loko</b>ti.

<b>Loko</b>ti nirayaloko tiracchānayoniloko pettivisayaloko manussaloko devaloko, khandhaloko dhātuloko āyatanaloko, ayaṁ loko paro loko, brahmaloko devaloko—

ayaṁ vuccati loko.

Nirayaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.

Tiracchānayoniloko …

pettivisayaloko …

manussaloko …

devaloko …

khandhaloko …

dhātuloko …

āyatanaloko …

ayaṁ loko …

paro loko …

brahmaloko …

devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.

Yathā pana naḷo asāro nissāro sārāpagato, yathā eraṇḍo asāro nissāro sārāpagato, yathā udumbaro asāro nissāro sārāpagato, yathā setakaccho asāro nissāro sārāpagato, yathā pāribhaddako asāro nissāro sārāpagato, yathā pheṇapiṇḍo asāro nissāro sārāpagato, yathā udakapubbuḷaṁ asāraṁ nissāraṁ sārāpagataṁ, yathā marīci asārā nissārā sārāpagatā, yathā kadalikkhandho asāro nissāro sārāpagato, yathā māyā asārā nissārā sārāpagatā;

evamevaṁ nirayaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.

Tiracchānayoniloko …

pettivisayaloko …

manussaloko …

devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vā.

Khandhaloko …

dhātuloko …

āyatanaloko …

ayaṁ loko …

paro loko …

brahmaloko …

devaloko asāro nissāro sārāpagato niccasārasārena vā sukhasārasārena vā attasārasārena vā niccena vā dhuvena vā sassatena vā avipariṇāmadhammena vāti—

samantamasāro loko.

<b>Disā sabbā sameritā</b>ti.

Ye puratthimāya disāya saṅkhārā, tepi eritā sameritā calitā ghaṭṭitā aniccatāya jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā dukkhe patiṭṭhitā atāṇā aleṇā asaraṇā asaraṇībhūtā.

Ye pacchimāya disāya saṅkhārā …

ye uttarāya disāya saṅkhārā …

ye dakkhiṇāya disāya saṅkhārā …

ye puratthimāya anudisāya saṅkhārā …

ye pacchimāya anudisāya saṅkhārā …

ye uttarāya anudisāya saṅkhārā …

ye dakkhiṇāya anudisāya saṅkhārā …

ye heṭṭhimāya disāya saṅkhārā …

ye uparimāya disāya saṅkhārā …

ye dasasu disāsu saṅkhārā, tepi eritā sameritā calitā ghaṭṭitā aniccatāya jātiyā anugatā jarāya anusaṭā byādhinā abhibhūtā maraṇena abbhāhatā dukkhe patiṭṭhitā atāṇā aleṇā asaraṇā asaraṇībhūtā.

Bhāsitampi cetaṁ—

“Kiñcāpi te taṁ jalatī vimānaṁ,

Obhāsayaṁ uttariyaṁ disāya;

Rūpe raṇaṁ disvā sadā pavedhitaṁ,

Tasmā na rūpe ramatī sumedho.

Maccunābbhāhato loko,

jarāya parivārito;

Taṇhāsallena otiṇṇo,

icchādhūmāyito sadā.

Sabbo ādīpito loko,

sabbo loko padhūpito;

Sabbo pajjalito loko,

sabbo loko pakampito”ti.

Disā sabbā sameritā.

<b>Icchaṁ bhavanamattano</b>ti.

Attano bhavanaṁ tāṇaṁ leṇaṁ saraṇaṁ gatiṁ parāyanaṁ icchanto sādiyanto patthayanto pihayanto abhijappantoti—

icchaṁ bhavanamattano.

<b>Nāddasāsiṁ anositan</b>ti.

Ajjhositaṁyeva addasaṁ, anajjhositaṁ nāddasaṁ, sabbaṁ yobbaññaṁ jarāya ositaṁ, sabbaṁ ārogyaṁ byādhinā ositaṁ, sabbaṁ jīvitaṁ maraṇena ositaṁ, sabbaṁ lābhaṁ alābhena ositaṁ, sabbaṁ yasaṁ ayasena ositaṁ, sabbaṁ pasaṁsaṁ nindāya ositaṁ, sabbaṁ sukhaṁ dukkhena ositaṁ.

“Lābho alābho yaso ayaso ca,

Nindā pasaṁsā ca sukhaṁ dukhañca;

Ete aniccā manujesu dhammā,

Asassatā vipariṇāmadhammā”ti.

Nāddasāsiṁ anositaṁ.

Tenāha bhagavā—

“Samantamasāro loko,

disā sabbā sameritā;

Icchaṁ bhavanamattano,

nāddasāsiṁ anositan”ti.

<b>Osāne tveva byāruddhe,</b>

<b>disvā me aratī ahu;</b>

<b>Athettha sallamaddakkhiṁ,</b>

<b>duddasaṁ hadayassitaṁ.</b>

<b>Osāne tveva byāruddhe</b>ti.

<b>Osāne tvevā</b>ti sabbaṁ yobbaññaṁ jarā osāpeti, sabbaṁ ārogyaṁ byādhi osāpeti, sabbaṁ jīvitaṁ maraṇaṁ osāpeti, sabbaṁ lābhaṁ alābho osāpeti, sabbaṁ yasaṁ ayaso osāpeti, sabbaṁ pasaṁsaṁ nindā osāpeti, sabbaṁ sukhaṁ dukkhaṁ osāpetīti—

osāne tveva.

<b>Byāruddhe</b>ti yobbaññakāmā sattā jarāya paṭiviruddhā, ārogyakāmā sattā byādhinā paṭiviruddhā, jīvitukāmā sattā maraṇena paṭiviruddhā, lābhakāmā sattā alābhena paṭiviruddhā, yasakāmā sattā ayasena paṭiviruddhā, pasaṁsakāmā sattā nindāya paṭiviruddhā, sukhakāmā sattā dukkhena paṭiviruddhā āhatā paccāhatā āghātitā paccāghātitāti—

osāne tveva byāruddhe.

<b>Disvā me aratī ahū</b>ti.

<b>Disvā</b>ti disvā passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvāti—

disvā.

<b>Me aratī</b>ti yā arati yā anabhirati yā anabhiramanā yā ukkaṇṭhitā yā paritasitā <b>ahū</b>ti—

disvā me aratī ahu.

<b>Athettha sallamaddakkhin</b>ti.

<b>Athā</b>ti padasandhi …pe… padānupubbatāpetaṁ—

athāti.

<b>Etthā</b>ti sattesu.

<b>Sallan</b>ti satta sallāni—

rāgasallaṁ, dosasallaṁ, mohasallaṁ, mānasallaṁ, diṭṭhisallaṁ, sokasallaṁ, kathaṅkathāsallaṁ.

<b>Addakkhin</b>ti addasaṁ adakkhiṁ apassiṁ paṭivijjhinti—

athettha sallamaddakkhiṁ.

<b>Duddasaṁ hadayassitan</b>ti.

<b>Duddasan</b>ti duddasaṁ duddakkhaṁ duppassaṁ dubbujjhaṁ duranubujjhaṁ duppaṭivijjhanti—

duddasaṁ.

<b>Hadayassitan</b>ti hadayaṁ vuccati cittaṁ.

Yaṁ cittaṁ mano mānasaṁ hadayaṁ paṇḍaraṁ mano manāyatanaṁ manindriyaṁ viññāṇaṁ viññāṇakkhandho tajjā manoviññāṇadhātu.

<b>Hadayassitan</b>ti hadayanissitaṁ cittasitaṁ cittanissitaṁ cittena sahagataṁ sahajātaṁ saṁsaṭṭhaṁ sampayuttaṁ ekuppādaṁ ekanirodhaṁ ekavatthukaṁ ekārammaṇanti—

duddasaṁ hadayassitaṁ.

Tenāha bhagavā—

“Osāne tveva byāruddhe,

disvā me aratī ahu;

Athettha sallamaddakkhiṁ,

duddasaṁ hadayassitan”ti.

<b>Yena sallena otiṇṇo,</b>

<b>disā sabbā vidhāvati;</b>

<b>Tameva sallamabbuyha,</b>

<b>na dhāvati na sīdati.</b>

<b>Yena sallena otiṇṇo, disā sabbā vidhāvatī</b>ti.

<b>Sallan</b>ti.

Satta sallāni—

rāgasallaṁ, dosasallaṁ, mohasallaṁ, mānasallaṁ, diṭṭhisallaṁ, sokasallaṁ, kathaṅkathāsallaṁ.

Katamaṁ rāgasallaṁ?

Yo rāgo sārāgo anunayo anurodho nandirāgo cittassa sārāgo …pe… abhijjhā lobho akusalamūlaṁ—

idaṁ rāgasallaṁ.

Katamaṁ dosasallaṁ?

“Anatthaṁ me acarī”ti āghāto jāyati “anatthaṁ me caratī”ti āghāto jāyati, “anatthaṁ me carissatī”ti āghāto jāyati …pe…

caṇḍikkaṁ asuropo anattamanatā cittassa—

idaṁ dosasallaṁ.

Katamaṁ mohasallaṁ?

Dukkhe aññāṇaṁ …pe…

dukkhanirodhagāminiyā paṭipadāya aññāṇaṁ, pubbante aññāṇaṁ, aparante aññāṇaṁ, pubbantāparante aññāṇaṁ, idappaccayatāpaṭiccasamuppannesu dhammesu aññāṇaṁ.

Yaṁ evarūpaṁ adassanaṁ anabhisamayo ananubodho asambodho appaṭivedho asaṅgāhaṇā apariyogāhaṇā asamapekkhanā apaccavekkhanā apaccakkhakammaṁ dummejjhaṁ bālyaṁ moho pamoho sammoho avijjā avijjogho avijjāyogo avijjānusayo avijjāpariyuṭṭhānaṁ avijjālaṅgī moho akusalamūlaṁ—

idaṁ mohasallaṁ.

Katamaṁ mānasallaṁ?

“Seyyohamasmī”ti māno, “sadisohamasmī”ti māno, “hīnohamasmī”ti māno.

Yo evarūpo māno maññanā maññitattaṁ unnati unnamo dhajo sampaggāho ketukamyatā cittassa—

idaṁ mānasallaṁ.

Katamaṁ diṭṭhisallaṁ?

Vīsativatthukā sakkāyadiṭṭhi, dasavatthukā micchādiṭṭhi, dasavatthukā antaggāhikā diṭṭhi.

Yā evarūpā diṭṭhi diṭṭhigataṁ diṭṭhigahanaṁ diṭṭhikantāro diṭṭhivisūkāyikaṁ diṭṭhivipphanditaṁ diṭṭhisaṁyojanaṁ gāho paṭiggāho abhiniveso parāmāso kummaggo micchāpatho micchattaṁ titthāyatanaṁ vipariyesaggāho viparītaggāho vipallāsaggāho micchāgāho ayāthāvakasmiṁ “yāthāvakan”ti gāho yāvatā dvāsaṭṭhi diṭṭhigatāni—

idaṁ diṭṭhisallaṁ.

Katamaṁ sokasallaṁ?

Ñātibyasanena vā phuṭṭhassa rogabyasanena vā phuṭṭhassa bhogabyasanena vā phuṭṭhassa sīlabyasanena vā phuṭṭhassa diṭṭhibyasanena vā phuṭṭhassa aññataraññatarena byasanena samannāgatassa aññataraññatarena dukkhadhammena phuṭṭhassa soko socanā socitattaṁ antosoko antoparisoko antoḍāho antopariḍāho cetaso parijjhāyanā domanassaṁ—

idaṁ sokasallaṁ.

Katamaṁ kathaṅkathāsallaṁ?

Dukkhe kaṅkhā, dukkhasamudaye kaṅkhā, dukkhanirodhe kaṅkhā, dukkhanirodhagāminiyā paṭipadāya kaṅkhā, pubbante kaṅkhā, aparante kaṅkhā, pubbantāparante kaṅkhā, idappaccayatāpaṭiccasamuppannesu dhammesu kaṅkhā.

Yā evarūpā kaṅkhā kaṅkhāyanā kaṅkhāyitattaṁ vimati vicikicchā dveḷhakaṁ dvedhāpatho saṁsayo anekaṁsaggāho āsappanā parisappanā apariyogāhaṇā chambhitattaṁ cittassa manovilekho—

idaṁ kathaṅkathāsallaṁ.

<b>Yena sallena otiṇṇo, disā sabbā vidhāvatī</b>ti.

Rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati, pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati;

evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṁsarati.

Atha vā rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato bhoge pariyesanto nāvāya mahāsamuddaṁ pakkhandati.

Sītassa purakkhato uṇhassa purakkhato ḍaṁsamakasavātātapasarīsapasamphassehi pīḷiyamāno khuppipāsāya miyyamāno tigumbaṁ gacchati, takkolaṁ gacchati, takkasīlaṁ gacchati, kāḷamukhaṁ gacchati, purapūraṁ gacchati, vesuṅgaṁ gacchati, verāpathaṁ gacchati, javaṁ gacchati, tāmaliṁ gacchati, vaṅkaṁ gacchati, eḷabandhanaṁ gacchati, suvaṇṇakūṭaṁ gacchati, suvaṇṇabhūmiṁ gacchati, tambapaṇṇiṁ gacchati, suppārakaṁ gacchati, bhārukacchaṁ gacchati, suraṭṭhaṁ gacchati, bhaṅgalokaṁ gacchati, bhaṅgaṇaṁ gacchati, paramabhaṅgaṇaṁ gacchati, yonaṁ gacchati, paramayonaṁ gacchati, vinakaṁ gacchati, mūlapadaṁ gacchati, marukantāraṁ gacchati, jaṇṇupathaṁ gacchati, ajapathaṁ gacchati, meṇḍapathaṁ gacchati, saṅkupathaṁ gacchati, chattapathaṁ gacchati, vaṁsapathaṁ gacchati, sakuṇapathaṁ gacchati, mūsikapathaṁ gacchati, daripathaṁ gacchati, vettācāraṁ gacchati;

pariyesanto na labhati, alābhamūlakampi dukkhaṁ domanassaṁ paṭisaṁvedeti, pariyesanto labhati, laddhā ārakkhamūlakampi dukkhaṁ domanassaṁ paṭisaṁvedeti “kinti me bhoge neva rājāno hareyyuṁ na corā hareyyuṁ na aggi daheyya na udakaṁ vaheyya na appiyā dāyādā hareyyun”ti.

Tassa evaṁ ārakkhato gopayato te bhogā vippalujjanti, so vippayogamūlakampi dukkhaṁ domanassaṁ paṭisaṁvedeti.

Evampi rāgasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṁsarati.

Dosasallena …

mohasallena …

mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato kāyena duccaritaṁ carati, vācāya duccaritaṁ carati, manasā duccaritaṁ carati, pāṇampi hanati, adinnampi ādiyati, sandhimpi chindati, nillopampi harati, ekāgārikampi karoti, paripanthepi tiṭṭhati, paradārampi gacchati, musāpi bhaṇati.

Evaṁ mānasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṁsarati.

Diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato acelako hoti muttācāro hatthāpalekhano, naehibhadantiko, natiṭṭhabhadantiko;

nābhihaṭaṁ, na uddissakataṁ, na nimantanaṁ sādiyati, so na kumbhimukhā paṭiggaṇhāti, na kaḷopimukhā paṭiggaṇhāti, na eḷakamantaraṁ, na daṇḍamantaraṁ, na musalamantaraṁ, na dvinnaṁ bhuñjamānānaṁ, na gabbhiniyā, na pāyamānāya, na purisantaragatāya, na saṅkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī.

Na macchaṁ na maṁsaṁ na suraṁ na merayaṁ na thusodakaṁ pivati.

So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko …pe…

sattāgāriko vā hoti sattālopiko.

Ekissāpi dattiyā yāpeti, dvīhipi dattīhi yāpeti …pe…

sattahipi dattīhi yāpeti.

Ekāhikampi āhāraṁ āhāreti, dvīhikampi āhāraṁ āhāreti …pe…

sattāhikampi āhāraṁ āhāreti.

Iti evarūpaṁ aḍḍhamāsikampi pariyāyabhattabhojanānuyogamanuyutto viharati.

Evampi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṁsarati.

Atha vā diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato so sākabhakkho vā hoti, sāmākabhakkho vā hoti, nīvārabhakkho vā hoti, daddulabhakkho vā hoti, haṭabhakkho vā hoti, kaṇabhakkho vā hoti, ācāmabhakkho vā hoti, piññākabhakkho vā hoti, tilabhakkho vā hoti, tiṇabhakkho vā hoti, gomayabhakkho vā hoti, vanamūlaphalāhāro yāpeti pavattaphalabhojano.

So sāṇānipi dhāreti, masāṇānipi dhāreti, chavadussānipi dhāreti, paṁsukūlānipi dhāreti, tirīṭānipi dhāreti, ajinānipi dhāreti, ajinakkhipampi dhāreti, kusacīrampi dhāreti, vākacīrampi dhāreti, phalakacīrampi dhāreti, kesakambalampi dhāreti, ulūkapakkhampi dhāreti, kesamassulocakopi hoti, kesamassulocanānuyogamanuyutto viharati.

Ubbhaṭṭhakopi hoti āsanapaṭikkhitto, ukkuṭikopi hoti ukkuṭikappadhānamanuyutto, kaṇṭakāpassayiko hoti, kaṇṭakāpassaye seyyaṁ kappeti, phalakaseyyampi kappeti, thaṇḍilaseyyampi kappeti, ekāpassayiko hoti rajojalladharo, abbhokāsikopi hoti yathāsanthatiko, vekaṭikopi hoti vikaṭabhojanānuyogamanuyutto, apānakopi hoti apānakattamanuyutto, sāyatatiyakampi udakorohanānuyogamanuyutto viharati.

Iti evarūpaṁ anekavihitaṁ kāyassa ātāpanaparitāpanānuyogamanuyutto viharati.

Evampi diṭṭhisallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṁsarati.

Sokasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato socati kilamati paridevati urattāḷiṁ kandati sammohaṁ āpajjati.

Vuttañhetaṁ bhagavatā—

“Bhūtapubbaṁ, brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā mātā kālamakāsi.

Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṁ, siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha—

‘api me mātaraṁ addassatha, api me mātaraṁ addassathā’ti.

Bhūtapubbaṁ, brāhmaṇa, imissāyeva sāvatthiyā aññatarissā itthiyā pitā kālamakāsi …

bhātā kālamakāsi …

bhaginī kālamakāsi …

putto kālamakāsi …

dhītā kālamakāsi …

sāmiko kālamakāsi.

Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṁ, siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha—

‘api me sāmikaṁ addassatha, api me sāmikaṁ addassathā’ti.

Bhūtapubbaṁ, brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa mātā kālamakāsi.

So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṁ, siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha—

‘api me mātaraṁ addassatha, api me mātaraṁ addassathā’ti.

Bhūtapubbaṁ, brāhmaṇa, imissāyeva sāvatthiyā aññatarassa purisassa pitā kālamakāsi …

bhātā kālamakāsi …

bhaginī kālamakāsi …

putto kālamakāsi …

dhītā kālamakāsi …

pajāpati kālamakāsi.

So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṁ, siṅghāṭakena siṅghāṭakaṁ upasaṅkamitvā evamāha—

‘api me pajāpatiṁ addassatha, api me pajāpatiṁ addassathā’ti.

Bhūtapubbaṁ, brāhmaṇa, imissāyeva sāvatthiyā aññatarā itthī ñātikulaṁ agamāsi.

Tassā te ñātakā sāmikaṁ acchinditvā aññassa dātukāmā, sā ca taṁ na icchati.

Atha kho sā itthī sāmikaṁ etadavoca—

‘ime maṁ, ayyaputta, ñātakā tava acchinditvā aññassa dātukāmā, ubho mayaṁ marissāmā’ti.

Atha kho so puriso taṁ itthiṁ dvidhā chetvā attānaṁ opāteti—

‘ubho pecca bhavissāmā’”ti.

Evaṁ sokasallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṁsarati.

Kathaṅkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato saṁsayapakkhando hoti vimatipakkhando dveḷhakajāto—

“ahosiṁ nu kho ahaṁ atītamaddhānaṁ, nanu kho ahosiṁ atītamaddhānaṁ, kiṁ nu kho ahosiṁ atītamaddhānaṁ, kathaṁ nu kho ahosiṁ atītamaddhānaṁ, kiṁ hutvā kiṁ ahosiṁ nu kho atītamaddhānaṁ, bhavissāmi nu kho ahaṁ anāgatamaddhānaṁ, nanu kho bhavissāmi anāgatamaddhānaṁ, kiṁ nu kho bhavissāmi anāgatamaddhānaṁ, kathaṁ nu kho bhavissāmi anāgatamaddhānaṁ, kiṁ hutvā kiṁ bhavissāmi nu kho anāgatamaddhānaṁ, etarahi vā paccuppannaṁ addhānaṁ ajjhattaṁ kathaṅkathī hoti, ahaṁ nu khosmi, no nu khosmi, kiṁ nu khosmi kathaṁ nu khosmi, ayaṁ nu kho satto kuto āgato, so kuhiṁ gāmī bhavissatī”ti.

Evaṁ kathaṅkathāsallena otiṇṇo viddho phuṭṭho pareto samohito samannāgato dhāvati vidhāvati sandhāvati saṁsarati.

Te salle abhisaṅkharoti;

te salle abhisaṅkharonto sallābhisaṅkhāravasena puratthimaṁ disaṁ dhāvati, pacchimaṁ disaṁ dhāvati, uttaraṁ disaṁ dhāvati, dakkhiṇaṁ disaṁ dhāvati.

Te sallābhisaṅkhārā appahīnā;

sallābhisaṅkhārānaṁ appahīnattā gatiyā dhāvati, niraye dhāvati, tiracchānayoniyā dhāvati, pettivisaye dhāvati, manussaloke dhāvati, devaloke dhāvati, gatiyā gatiṁ, upapattiyā upapattiṁ, paṭisandhiyā paṭisandhiṁ, bhavena bhavaṁ, saṁsārena saṁsāraṁ, vaṭṭena vaṭṭaṁ dhāvati vidhāvati sandhāvati saṁsaratīti—

yena sallena otiṇṇo disā sabbā vidhāvati.

<b>Tameva sallamabbuyha, na dhāvati na sīdatī</b>ti.

Tameva rāgasallaṁ dosasallaṁ mohasallaṁ mānasallaṁ diṭṭhisallaṁ sokasallaṁ kathaṅkathāsallaṁ abbuyha abbuhitvā uddharitvā samuddharitvā uppāṭayitvā samuppāṭayitvā pajahitvā vinodetvā byantiṁ karitvā anabhāvaṁ gametvā neva puratthimaṁ disaṁ dhāvati na pacchimaṁ disaṁ dhāvati na uttaraṁ disaṁ dhāvati na dakkhiṇaṁ disaṁ dhāvati.

Te sallābhisaṅkhārā pahīnā;

sallābhisaṅkhārānaṁ pahīnattā gatiyā na dhāvati, niraye na dhāvati, tiracchānayoniyā na dhāvati, pettivisaye na dhāvati, manussaloke na dhāvati, devaloke na dhāvati, na gatiyā gatiṁ, na upapattiyā upapattiṁ, na paṭisandhiyā paṭisandhiṁ, na bhavena bhavaṁ, na saṁsārena saṁsāraṁ, na vaṭṭena vaṭṭaṁ dhāvati vidhāvati sandhāvati saṁsaratīti—

tameva sallamabbuyha na dhāvati.

<b>Na sīdatī</b>ti kāmoghe na sīdati, bhavoghe na sīdati, diṭṭhoghe na sīdati, avijjoghe na sīdati, na saṁsīdati na osīdati na avasīdati na gacchati na avagacchatīti—

tameva sallamabbuyha, na dhāvati na sīdati.

Tenāha bhagavā—

“Yena sallena otiṇṇo,

disā sabbā vidhāvati;

Tameva sallamabbuyha,

na dhāvati na sīdatī”ti.

<b>Tattha sikkhānugīyanti,</b>

<b>yāni loke gadhitāni;</b>

<b>Na tesu pasuto siyā,</b>

<b>nibbijjha sabbaso kāme;</b>

<b>Sikkhe nibbānamattano.</b>

<b>Tattha sikkhānugīyanti, yāni loke gadhitānī</b>ti.

<b>Sikkhā</b>ti hatthisikkhā assasikkhā rathasikkhā dhanusikkhā sālākiyaṁ sallakattiyaṁ kāyatikicchaṁ bhūtiyaṁ komārabhaccaṁ.

<b>Anugīyantī</b>ti gīyanti niggīyanti kathīyanti bhaṇīyanti dīpīyanti voharīyanti.

Atha vā gīyanti gaṇhīyanti uggaṇhīyanti dhārīyanti upadhārīyanti upalakkhīyanti gadhitapaṭilābhāya.

<b>Gadhitā</b> vuccanti pañca kāmaguṇā—

cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā,

sotaviññeyyā saddā …pe…

ghānaviññeyyā gandhā …

jivhāviññeyyā rasā …

kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajanīyā.

Kiṅkāraṇā gadhitā vuccanti pañca kāmaguṇā?

Yebhuyyena devamanussā pañca kāmaguṇe icchanti sādiyanti patthayanti pihayanti abhijappanti taṅkāraṇā gadhitā vuccanti pañca kāmaguṇā.

<b>Loke</b>ti manussaloketi—

tattha sikkhānugīyanti, yāni loke gadhitāni.

<b>Na tesu pasuto siyā</b>ti.

Tāsu vā sikkhāsu tesu vā pañcasu kāmaguṇesu na pasuto siyā, na tanninno assa, na tappoṇo, na tappabbhāro, na tadadhimutto, na tadadhipateyyoti—

na tesu pasuto siyā.

<b>Nibbijjha sabbaso kāme</b>ti.

<b>Nibbijjhā</b>ti paṭivijjhitvā.

“Sabbe saṅkhārā aniccā”ti paṭivijjhitvā,

“sabbe saṅkhārā dukkhā”ti paṭivijjhitvā …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti paṭivijjhitvā.

<b>Sabbaso</b>ti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ—

sabbasoti.

<b>Kāmā</b>ti uddānato dve kāmā—

vatthukāmā ca kilesakāmā ca …pe…

ime vuccanti vatthukāmā …pe…

ime vuccanti kilesakāmāti—

nibbijjha sabbaso kāme.

<b>Sikkhe nibbānamattano</b>ti.

<b>Sikkhā</b>ti tisso sikkhā—

adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā …pe…

ayaṁ adhipaññāsikkhā.

<b>Nibbānamattano</b>ti attano rāgassa nibbāpanāya dosassa nibbāpanāya mohassa nibbāpanāya …pe…

sabbākusalābhisaṅkhārānaṁ samāya upasamāya vūpasamāya nibbāpanāya paṭinissaggāya paṭipassaddhiyā adhisīlampi sikkheyya adhicittampi sikkheyya adhipaññampi sikkheyya, imā tisso sikkhāyo āvajjanto sikkheyya jānanto sikkheyya …pe…

sacchikātabbaṁ sacchikaronto sikkheyya ācareyya samācareyya samādāya vatteyyāti—

sikkhe nibbānamattano.

Tenāha bhagavā—

“Tattha sikkhānugīyanti,

yāni loke gadhitāni;

Na tesu pasuto siyā,

nibbijjha sabbaso kāme;

Sikkhe nibbānamattano”ti.

<b>Sacco siyā appagabbho,</b>

<b>amāyo rittapesuṇo;</b>

<b>Akkodhano lobhapāpaṁ,</b>

<b>vevicchaṁ vitare muni.</b>

<b>Sacco siyā appagabbho</b>ti.

<b>Sacco siyā</b>ti saccavācāya samannāgato siyā, sammādiṭṭhiyā samannāgato siyā, ariyena aṭṭhaṅgikena maggena samannāgato siyāti—

sacco siyā.

<b>Appagabbho</b>ti tīṇi pāgabbhiyāni—

kāyikaṁ pāgabbhiyaṁ, vācasikaṁ pāgabbhiyaṁ, cetasikaṁ pāgabbhiyaṁ …pe…

idaṁ cetasikaṁ pāgabbhiyaṁ.

Yassimāni tīṇi pāgabbhiyāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni, so vuccati appagabbhoti—

sacco siyā appagabbho.

<b>Amāyo rittapesuṇo</b>ti.

Māyā vuccati vañcanikā cariyā.

Idhekacco kāyena duccaritaṁ caritvā vācāya duccaritaṁ caritvā manasā duccaritaṁ caritvā tassa paṭicchādanahetu pāpikaṁ icchaṁ paṇidahati, mā maṁ jaññāti icchati, mā maṁ jaññāti saṅkappeti, mā maṁ jaññāti vācaṁ bhāsati, mā maṁ jaññāti kāyena parakkamati.

Yā evarūpā māyā māyāvitā accasarā vañcanā nikati nikiraṇā pariharaṇā gūhanā parigūhanā chādanā paricchādanā anuttānikammaṁ anāvikammaṁ vocchādanā pāpakiriyā—

ayaṁ vuccati māyā.

Yassesā māyā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so vuccati amāyo.

<b>Rittapesuṇo</b>ti pesuññanti idhekacco pisuṇavāco hoti …pe…

evaṁ bhedādhippāyena pesuññaṁ upasaṁharati.

Yassetaṁ pesuññaṁ pahīnaṁ samucchinnaṁ vūpasantaṁ paṭipassaddhaṁ abhabbuppattikaṁ ñāṇagginā daḍḍhaṁ, so vuccati rittapesuṇo vivittapesuṇo pavivittapesuṇoti—

amāyo rittapesuṇo.

<b>Akkodhano lobhapāpaṁ, vevicchaṁ vitare munī</b>ti.

<b>Akkodhano</b>ti hi kho vuttaṁ, api ca kodho tāva vattabbo.

Dasahākārehi kodho jāyati.

“Anatthaṁ me acarī”ti kodho jāyati …pe…

yasseso kodho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho, so vuccati akkodhano.

Kodhassa pahīnattā akkodhano, kodhavatthussa pariññātattā akkodhano, kodhahetussa upacchinnattā akkodhano.

<b>Lobho</b>ti yo lobho lubbhanā lubbhitattaṁ …pe…

abhijjhā lobho akusalamūlaṁ.

Vevicchaṁ vuccati pañca macchariyāni—

āvāsamacchariyaṁ …pe…

gāho vuccati macchariyaṁ.

<b>Munī</b>ti.

Monaṁ vuccati ñāṇaṁ …pe… saṅgajālamaticca so muni.

<b>Akkodhano lobhapāpaṁ, vevicchaṁ vitare munī</b>ti.

Muni lobhapāpañca vevicchañca atari uttari patari samatikkami vītivattayīti—

akkodhano lobhapāpaṁ, vevicchaṁ vitare muni.

Tenāha bhagavā—

“Sacco siyā appagabbho,

amāyo rittapesuṇo;

Akkodhano lobhapāpaṁ,

vevicchaṁ vitare munī”ti.

<b>Niddaṁ tandiṁ sahe thīnaṁ,</b>

<b>Pamādena na saṁvase;</b>

<b>Atimāne na tiṭṭheyya,</b>

<b>Nibbānamanaso naro.</b>

<b>Niddaṁ tandiṁ sahe thīnan</b>ti.

<b>Niddā</b>ti yā kāyassa akalyatā akammaññatā onāho pariyonāho antosamorodho middhaṁ suppaṁ pacalāyikā suppaṁ suppanā suppitattaṁ.

<b>Tandin</b>ti yā tandī tandiyanā tandiyitattaṁ tandimanakatā ālasyaṁ ālasyāyanā ālasyāyitattaṁ.

<b>Thīnan</b>ti yā cittassa akalyatā akammaññatā olīyanā sallīyanā līnaṁ līyanā līyitattaṁ, thinaṁ thiyanā thiyitattaṁ cittassa.

<b>Niddaṁ tandiṁ sahe thīnan</b>ti.

Niddañca tandiñca thinañca sahe saheyya parisaheyya abhibhaveyya ajjhotthareyya pariyādiyeyya maddeyyāti—

niddaṁ tandiṁ sahe thīnaṁ.

<b>Pamādena na saṁvase</b>ti.

Pamādo vattabbo kāyaduccarite vā vacīduccarite vā manoduccarite vā pañcasu vā kāmaguṇesu.

Cittassa vosaggo vosaggānuppādanaṁ vā kusalānaṁ vā dhammānaṁ bhāvanāya asakkaccakiriyatā asātaccakiriyatā anaṭṭhitakiriyatā olīnavuttitā nikkhittacchandatā nikkhittadhuratā anāsevanā abhāvanā abahulīkammaṁ anadhiṭṭhānaṁ ananuyogo pamādo.

Yo evarūpo pamādo pamajjanā pamajjitattaṁ—

ayaṁ vuccati pamādo.

<b>Pamādena na saṁvase</b>ti pamādena na vaseyya na saṁvaseyya na āvaseyya na parivaseyya, pamādaṁ pajaheyya vinodeyya byantiṁ kareyya anabhāvaṁ gameyya, pamādā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti—

pamādena na saṁvase.

<b>Atimāne na tiṭṭheyyā</b>ti.

<b>Atimāno</b>ti idhekacco paraṁ atimaññati jātiyā vā gottena vā …pe… aññataraññatarena vā vatthunā.

Yo evarūpo māno maññanā maññitattaṁ unnati unnamo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati atimāno.

<b>Atimāne na tiṭṭheyyā</b>ti.

Atimāne na tiṭṭheyya na santiṭṭheyya, atimānaṁ pajaheyya vinodeyya byantiṁ kareyya anabhāvaṁ gameyya, atimānā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti—

atimāne na tiṭṭheyya.

<b>Nibbānamanaso naro</b>ti.

Idhekacco dānaṁ dento sīlaṁ samādiyanto uposathakammaṁ karonto pānīyaṁ paribhojanīyaṁ upaṭṭhapento pariveṇaṁ sammajjanto cetiyaṁ vandanto cetiye gandhamālaṁ āropento cetiyaṁ padakkhiṇaṁ karonto yaṁ kiñci tedhātukaṁ kusalābhisaṅkhāraṁ abhisaṅkharonto na gatihetu na upapattihetu na paṭisandhihetu na bhavahetu na saṁsārahetu na vaṭṭahetu, sabbaṁ taṁ visaṁyogādhippāyo nibbānaninno nibbānapoṇo nibbānapabbhāro abhisaṅkharotīti.

Evampi nibbānamanaso naro.

Atha vā sabbasaṅkhāradhātuyā cittaṁ paṭivāpetvā amatāya dhātuyā cittaṁ upasaṁharati—

“etaṁ santaṁ etaṁ paṇītaṁ yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānan”ti.

Evampi nibbānamanaso naro.

“Na paṇḍitā upadhisukhassa hetu,

Dadanti dānāni punabbhavāya;

Kāmañca te upadhiparikkhayāya,

Dadanti dānaṁ apunabbhavāya.

Na paṇḍitā upadhisukhassa hetu,

Bhāventi jhānāni punabbhavāya;

Kāmañca te upadhiparikkhayāya,

Bhāventi jhānaṁ apunabbhavāya.

Te nibbutiṁ āsisamānasā dadanti,

Tanninnacittā tadadhimuttā;

Najjo yathā sāgaramajjhupetā,

Bhavanti nibbānaparāyanā te”ti.

Nibbānamanaso naro.

Tenāha bhagavā—

“Niddaṁ tandiṁ sahe thīnaṁ,

pamādena na saṁvase;

Atimāne na tiṭṭheyya,

nibbānamanaso naro”ti.

<b>Mosavajje na niyyetha,</b>

<b>rūpe snehaṁ na kubbaye;</b>

<b>Mānañca parijāneyya,</b>

<b>sāhasā virato care.</b>

<b>Mosavajje na niyyethā</b>ti.

<b>Mosavajjaṁ</b> vuccati musāvādo.

Idhekacco sabhaggato vā parisaggato vā ñātimajjhagato vā pūgamajjhagato vā rājakulamajjhagato vā abhinīto sakkhipuṭṭho—

“ehambho purisa, yaṁ jānāsi taṁ vadehī”ti,

so ajānaṁ vā āha—“jānāmī”ti,

jānaṁ vā āha—“na jānāmī”ti,

apassaṁ vā āha—“passāmī”ti,

passaṁ vā āha—“na passāmī”ti.

Iti attahetu vā parahetu vā āmisakiñcikkhahetu vā sampajānamusā bhāsitā hoti—

idaṁ vuccati mosavajjaṁ.

Api ca tīhākārehi …pe…

catūhākārehi …

pañcahākārehi …

chahākārehi …

sattahākārehi …

aṭṭhahākārehi …pe…

imehi aṭṭhahākārehi musāvādo hoti.

<b>Mosavajje na niyyethā</b>ti.

Mosavajje na yāyeyya na niyyāyeyya na vaheyya na saṁhareyya, mosavajjaṁ pajaheyya vinodeyya byantiṁ kareyya anabhāvaṁ gameyya, mosavajjā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti—

mosavajje na niyyetha.

<b>Rūpe snehaṁ na kubbaye</b>ti.

<b>Rūpan</b>ti cattāro ca mahābhūtā, catunnañca mahābhūtānaṁ upādāya rūpaṁ.

<b>Rūpe snehaṁ na kubbaye</b>ti.

Rūpe snehaṁ na kareyya chandaṁ na kareyya pemaṁ na kareyya rāgaṁ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti—

rūpe snehaṁ na kubbaye.

<b>Mānañca parijāneyyā</b>ti.

<b>Māno</b>ti ekavidhena māno—

yā cittassa unnati.

Duvidhena māno—

attukkaṁsanamāno ,

paravambhanamāno.

Tividhena māno—

“seyyohamasmī”ti māno ,

“sadisohamasmī”ti māno ,

“hīnohamasmī”ti māno.

Catuvidhena māno—

lābhena mānaṁ janeti ,

yasena mānaṁ janeti ,

pasaṁsāya mānaṁ janeti ,

sukhena mānaṁ janeti.

Pañcavidhena māno—

“lābhimhi manāpikānaṁ rūpānan”ti mānaṁ janeti,

“lābhimhi manāpikānaṁ saddānaṁ …pe…

gandhānaṁ …

rasānaṁ …

phoṭṭhabbānan”ti mānaṁ janeti.

Chabbidhena māno—

cakkhusampadāya mānaṁ janeti ,

sotasampadāya …pe…

ghānasampadāya …

jivhāsampadāya …

kāyasampadāya …

manosampadāya mānaṁ janeti.

Sattavidhena māno—

atimāno ,

mānātimāno ,

omāno ,

sadisamāno ,

adhimāno ,

asmimāno ,

micchāmāno.

Aṭṭhavidhena māno—

lābhena mānaṁ janeti ,

alābhena omānaṁ janeti ,

yasena mānaṁ janeti ,

ayasena omānaṁ janeti ,

pasaṁsāya mānaṁ janeti ,

nindāya omānaṁ janeti ,

sukhena mānaṁ janeti ,

dukkhena omānaṁ janeti.

Navavidhena māno—

seyyassa “seyyohamasmī”ti māno ,

seyyassa “sadisohamasmī”ti māno ,

seyyassa “hīnohamasmī”ti māno ,

sadisassa “seyyohamasmī”ti māno ,

sadisassa “sadisohamasmī”ti māno ,

sadisassa “hīnohamasmī”ti māno ,

hīnassa “seyyohamasmī”ti māno ,

hīnassa “sadisohamasmī”ti māno ,

hīnassa “hīnohamasmī”ti māno.

Dasavidhena māno—

idhekacco mānaṁ janeti jātiyā vā gottena vā …pe… aññataraññatarena vā vatthunā.

Yo evarūpo māno maññanā maññitattaṁ unnati unnamo dhajo sampaggāho ketukamyatā cittassa—

ayaṁ vuccati māno.

<b>Mānañca parijāneyyā</b>ti.

Mānaṁ tīhi pariññāhi parijāneyya—

ñātapariññāya ,

tīraṇapariññāya ,

pahānapariññāya.

Katamā ñātapariññā?

Mānaṁ jānāti ayaṁ ekavidhena māno—

yā cittassa unnati.

Ayaṁ duvidhena māno—

attukkaṁsanamāno paravambhanamāno …pe…

ayaṁ dasavidhena māno—

idhekacco mānaṁ janeti jātiyā vā gottena vā …pe… aññataraññatarena vā vatthunāti jānāti passati—

ayaṁ ñātapariññā.

Katamā tīraṇapariññā?

Etaṁ ñātaṁ katvā mānaṁ tīreti aniccato dukkhato …pe…

nissaraṇato tīreti—

ayaṁ tīraṇapariññā.

Katamā pahānapariññā?

Evaṁ tīrayitvā mānaṁ pajahati vinodeti byantiṁ karoti anabhāvaṁ gameti—

ayaṁ pahānapariññā.

<b>Mānañca parijāneyyā</b>ti mānaṁ imāhi tīhi pariññāhi parijāneyyāti—

mānañca parijāneyya.

<b>Sāhasā virato care</b>ti.

Katamā sāhasā cariyā?

Rattassa rāgacariyā sāhasā cariyā ,

duṭṭhassa dosacariyā sāhasā cariyā ,

mūḷhassa mohacariyā sāhasā cariyā ,

vinibaddhassa mānacariyā sāhasā cariyā ,

parāmaṭṭhassa diṭṭhicariyā sāhasā cariyā ,

vikkhepagatassa uddhaccacariyā sāhasā cariyā ,

aniṭṭhaṅgatassa vicikicchācariyā sāhasā cariyā ,

thāmagatassa anusayacariyā sāhasā cariyā—

ayaṁ sāhasā cariyā.

<b>Sāhasā virato care</b>ti sāhasā cariyāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyya careyya vicareyya iriyeyya vatteyya pāleyya yapeyya yāpeyyāti—

sāhasā virato care.

Tenāha bhagavā—

“Mosavajje na niyyetha,

rūpe snehaṁ na kubbaye;

Mānañca parijāneyya,

sāhasā virato care”ti.

<b>Purāṇaṁ nābhinandeyya,</b>

<b>nave khantiṁ na kubbaye;</b>

<b>Hīyamāne na soceyya,</b>

<b>ākāsaṁ na sito siyā.</b>

<b>Purāṇaṁ nābhinandeyyā</b>ti.

Purāṇaṁ vuccati atītā rūpavedanāsaññāsaṅkhāraviññāṇā.

Atīte saṅkhāre taṇhāvasena diṭṭhivasena nābhinandeyya nābhivadeyya na ajjhoseyya, abhinandanaṁ abhivadanaṁ ajjhosānaṁ gāhaṁ parāmāsaṁ abhinivesaṁ pajaheyya vinodeyya byantiṁ kareyya anabhāvaṁ gameyyāti—

purāṇaṁ nābhinandeyya.

<b>Nave khantiṁ na kubbaye</b>ti.

Navā vuccati paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā.

Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena khantiṁ na kareyya chandaṁ na kareyya pemaṁ na kareyya rāgaṁ na kareyya na janeyya na sañjaneyya na nibbatteyya nābhinibbatteyyāti—

nave khantiṁ na kubbaye.

<b>Hīyamāne na soceyyā</b>ti.

Hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāḷiṁ kandeyya na sammohaṁ āpajjeyya.

Cakkhusmiṁ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne,

sotasmiṁ …pe…

ghānasmiṁ …

jivhāya …

kāyasmiṁ …

rūpasmiṁ …

saddasmiṁ …

gandhasmiṁ …

rasasmiṁ …

phoṭṭhabbasmiṁ …

kulasmiṁ …

gaṇasmiṁ …

āvāsasmiṁ …

lābhasmiṁ …

yasasmiṁ …

pasaṁsāya …

sukhasmiṁ …

cīvarasmiṁ …

piṇḍapātasmiṁ …

senāsanasmiṁ …

gilānapaccayabhesajjaparikkhārasmiṁ hīyamāne hāyamāne parihāyamāne vemāne vigacchamāne antaradhāyamāne na soceyya na kilameyya na parāmaseyya na parideveyya na urattāḷiṁ kandeyya na sammohaṁ āpajjeyyāti—

hīyamāne na soceyya.

<b>Ākāsaṁ na sito siyā</b>ti.

Ākāsaṁ vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Kiṅkāraṇā ākāsaṁ vuccati taṇhā?

Yāya taṇhāya rūpaṁ ākassati samākassati gaṇhāti parāmasati abhinivisati,

vedanaṁ …pe…

saññaṁ …

saṅkhāre …

viññāṇaṁ …

gatiṁ …

upapattiṁ …

paṭisandhiṁ …

bhavaṁ …

saṁsāraṁ …

vaṭṭaṁ ākassati samākassati gaṇhāti parāmasati abhinivisati;

taṅkāraṇā ākāsaṁ vuccati taṇhā.

<b>Ākāsaṁ na sito siyā</b>ti.

Taṇhānissito na siyā.

Taṇhaṁ pajaheyya vinodeyya byantiṁ kareyya anabhāvaṁ gameyya, taṇhāya ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā vihareyyāti—

ākāsaṁ na sito siyā.

Tenāha bhagavā—

“Purāṇaṁ nābhinandeyya,

nave khantiṁ na kubbaye;

Hīyamāne na soceyya,

ākāsaṁ na sito siyā”ti.

<b>Gedhaṁ brūmi mahoghoti,</b>

<b>ājavaṁ brūmi jappanaṁ;</b>

<b>Ārammaṇaṁ pakampanaṁ,</b>

<b>kāmapaṅko duraccayo.</b>

<b>Gedhaṁ brūmi mahoghotī</b>ti.

Gedho vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Mahogho vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Gedhaṁ brūmi mahoghotī</b>ti.

Gedhaṁ “mahogho”ti brūmi ācikkhāmi desemi paññāpemi paṭṭhapemi vivarāmi vibhajāmi uttānīkaromi pakāsemīti—

gedhaṁ brūmi mahoghoti.

<b>Ājavaṁ brūmi jappanan</b>ti.

Ājavā vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Jappanāpi vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

<b>Ājavaṁ brūmi jappanan</b>ti ājavaṁ “jappanā”ti brūmi ācikkhāmi …pe… uttānīkaromi pakāsemīti—

ājavaṁ brūmi jappanaṁ.

<b>Ārammaṇaṁ pakampanan</b>ti.

Ārammaṇampi vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Pakampanāpi vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlanti—

ārammaṇaṁ pakampanaṁ.

<b>Kāmapaṅko duraccayo</b>ti.

Kāmapaṅko kāmakaddamo kāmakileso kāmapalipo kāmapalirodho duraccayo durativatto duttaro duppataro dussamatikkamo dubbītivattoti—

kāmapaṅko duraccayo.

Tenāha bhagavā—

“Gedhaṁ brūmi mahoghoti,

ājavaṁ brūmi jappanaṁ;

Ārammaṇaṁ pakampanaṁ,

kāmapaṅko duraccayo”ti.

<b>Saccā avokkamaṁ muni,</b>

<b>thale tiṭṭhati brāhmaṇo;</b>

<b>Sabbaṁ so paṭinissajja,</b>

<b>sa ve santoti vuccati.</b>

<b>Saccā avokkamaṁ munī</b>ti.

Saccavācāya avokkamanto, sammādiṭṭhiyā avokkamanto, ariyā aṭṭhaṅgikā maggā avokkamanto.

<b>Munī</b>ti.

Monaṁ vuccati ñāṇaṁ …pe… saṅgajālamaticca so munīti—

saccā avokkamaṁ muni.

<b>Thale tiṭṭhati brāhmaṇo</b>ti.

Thalaṁ vuccati amataṁ nibbānaṁ.

Yo so sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbānaṁ.

<b>Brāhmaṇo</b>ti sattannaṁ dhammānaṁ bāhitattā brāhmaṇo …pe… asito tādi pavuccate sa brahmā.

<b>Thale tiṭṭhati brāhmaṇo</b>ti.

Thale tiṭṭhati dīpe tiṭṭhati tāṇe tiṭṭhati leṇe tiṭṭhati saraṇe tiṭṭhati abhaye tiṭṭhati accute tiṭṭhati amate tiṭṭhati nibbāne tiṭṭhatīti—

thale tiṭṭhati brāhmaṇo.

<b>Sabbaṁ so paṭinissajjā</b>ti.

Sabbaṁ vuccati dvādasāyatanāni—

cakkhu ceva rūpā ca …pe…

mano ceva dhammā ca.

Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo, ettāvatāpi sabbaṁ cattaṁ hoti vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhaṁ.

Yato taṇhā ca diṭṭhi ca māno ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, ettāvatāpi sabbaṁ cattaṁ hoti vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhaṁ.

Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, ettāvatāpi sabbaṁ cattaṁ hoti vantaṁ muttaṁ pahīnaṁ paṭinissaṭṭhanti—

sabbaṁ so paṭinissajja.

<b>Sa ve santoti vuccatī</b>ti.

So santo upasanto vūpasanto nibbuto paṭipassaddhoti vuccati kathīyati bhaṇīyati dīpīyati voharīyatīti—

sa ve santoti vuccati.

Tenāha bhagavā—

“Saccā avokkamaṁ muni,

thale tiṭṭhati brāhmaṇo;

Sabbaṁ so paṭinissajja,

sa ve santoti vuccatī”ti.

<b>Sa ve vidvā sa vedagū,</b>

<b>ñatvā dhammaṁ anissito;</b>

<b>Sammā so loke iriyāno,</b>

<b>na pihetīdha kassaci.</b>

<b>Sa ve vidvā sa vedagū</b>ti.

<b>Vidvā</b>ti vidvā vijjāgato ñāṇī vibhāvī medhāvī.

<b>Vedagū</b>ti.

Vedā vuccanti catūsu maggesu ñāṇaṁ …pe… sabbavedanāsu vītarāgo sabbavedamaticca vedagū soti—

sa ve vidvā sa vedagū.

<b>Ñatvā dhammaṁ anissito</b>ti.

<b>Ñatvā</b>ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

“Sabbe saṅkhārā aniccā”ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā,

“sabbe saṅkhārā dukkhā”ti …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti ñatvā jānitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṁ katvā.

<b>Anissito</b>ti dve nissayā—

taṇhānissayo ca diṭṭhinissayo ca …pe…

ayaṁ taṇhānissayo …pe…

ayaṁ diṭṭhinissayo.

Taṇhānissayaṁ pahāya diṭṭhinissayaṁ paṭinissajjitvā cakkhuṁ anissito …

sotaṁ anissito …

ghānaṁ anissito …pe…

diṭṭhasutamutaviññātabbe dhamme anissito anallīno anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

ñatvā dhammaṁ anissito.

<b>Sammā so loke iriyāno</b>ti.

Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo, ettāvatāpi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpeti …pe…

yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, ettāvatāpi sammā so loke carati viharati iriyati vattati pāleti yapeti yāpetīti—

sammā so loke iriyāno.

<b>Na pihetīdha kassacī</b>ti.

<b>Pihā</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Yassesā pihā taṇhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so kassaci na piheti khattiyassa vā brāhmaṇassa vā vessassa vā suddassa vā gahaṭṭhassa vā pabbajitassa vā devassa vā manussassa vāti—

na pihetīdha kassaci.

Tenāha bhagavā—

“Sa ve vidvā sa vedagū,

ñatvā dhammaṁ anissito;

Sammā so loke iriyāno,

na pihetīdha kassacī”ti.

<b>Yodha kāme accatari,</b>

<b>saṅgaṁ loke duraccayaṁ;</b>

<b>Na so socati nājjheti,</b>

<b>chinnasoto abandhano.</b>

<b>Yodha kāme accatari, saṅgaṁ loke duraccayan</b>ti.

<b>Yo</b>ti yo yādiso yathāyutto yathāvihito yathāpakāro yaṁ ṭhānappatto yaṁ dhammasamannāgato khattiyo vā brāhmaṇo vā vesso vā suddo vā gahaṭṭho vā pabbajito vā devo vā manusso vā.

<b>Kāmā</b>ti uddānato dve kāmā—

vatthukāmā ca kilesakāmā ca …pe…

ime vuccanti vatthukāmā …pe…

ime vuccanti kilesakāmā.

<b>Saṅgā</b>ti satta saṅgā—

rāgasaṅgo, dosasaṅgo, mohasaṅgo, mānasaṅgo, diṭṭhisaṅgo, kilesasaṅgo, duccaritasaṅgo.

<b>Loke</b>ti apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke.

<b>Saṅgaṁ loke duraccayan</b>ti.

Yo kāme ca saṅge ca loke duraccaye durativatte duttare duppatare dussamatikkame dubbītivatte atari uttari patari samatikkami vītivattayīti—

yodha kāme accatari, saṅgaṁ loke duraccayaṁ.

<b>Na so socati nājjhetī</b>ti.

Vipariṇataṁ vā vatthuṁ na socati, vipariṇatasmiṁ vā vatthusmiṁ na socati.

“Cakkhu me vipariṇatan”ti na socati …pe…

sotaṁ me …

ghānaṁ me …

jivhā me …

kāyo me …

rūpā me …

saddā me …

gandhā me …

rasā me …

phoṭṭhabbā me …

kulaṁ me …

gaṇo me …

āvāso me …

lābho me …

yaso me …

pasaṁsā me …

sukhaṁ me …

cīvaraṁ me …

piṇḍapāto me …

senāsanaṁ me …

gilānapaccayabhesajjaparikkhārā me …

mātā me …

pitā me …

bhātā me …

bhaginī me …

putto me …

dhītā me …

mittā me …

amaccā me …

ñātī me …

“sālohitā me vipariṇatā”ti na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjatīti—

na socati.

<b>Nājjhetī</b>ti najjheti na ajjheti na upanijjhāyati na nijjhāyati na pajjhāyati.

Atha vā na jāyati na jiyyati na miyyati na cavati na upapajjatīti—

nājjhetīti—

na so socati nājjheti.

<b>Chinnasoto abandhano</b>ti.

<b>Sotaṁ</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Yassesā sotā taṇhā pahīnā samucchinnā …pe… ñāṇagginā daḍḍhā, so vuccati chinnasoto.

<b>Abandhano</b>ti rāgabandhanaṁ dosabandhanaṁ mohabandhanaṁ mānabandhanaṁ diṭṭhibandhanaṁ kilesabandhanaṁ duccaritabandhanaṁ, yassete bandhanā pahīnā samucchinnā …pe… ñāṇagginā daḍḍhā, so vuccati abandhanoti—

chinnasoto abandhano.

Tenāha bhagavā—

“Yodha kāme accatari,

saṅgaṁ loke duraccayaṁ;

Na so socati nājjheti,

chinnasoto abandhano”ti.

<b>Yaṁ pubbe taṁ visosehi,</b>

<b>pacchā te māhu kiñcanaṁ;</b>

<b>Majjhe ce no gahessasi,</b>

<b>upasanto carissasi.</b>

<b>Yaṁ pubbe taṁ visosehī</b>ti.

Atīte saṅkhāre ārabbha ye kilesā uppajjeyyuṁ te kilese sosehi visosehi sukkhāpehi visukkhāpehi abījaṁ karohi pajaha vinodehi byantiṁ karohi anabhāvaṁ gamehīti.

Evampi yaṁ pubbe taṁ visosehi.

Atha vā ye atītā kammābhisaṅkhārā avipakkavipākā te kammābhisaṅkhāre sosehi visosehi sukkhāpehi visukkhāpehi abījaṁ karohi pajaha vinodehi byantiṁ karohi anabhāvaṁ gamehīti.

Evampi yaṁ pubbe taṁ visosehi.

<b>Pacchā te māhu kiñcanan</b>ti.

Pacchā vuccati anāgataṁ.

Anāgate saṅkhāre ārabbha yāni uppajjeyyuṁ rāgakiñcanaṁ dosakiñcanaṁ mohakiñcanaṁ mānakiñcanaṁ diṭṭhikiñcanaṁ kilesakiñcanaṁ duccaritakiñcanaṁ, imāni kiñcanāni tuyhaṁ mā ahu mā akāsi mā janesi mā sañjanesi mā nibbattesi mā abhinibbattesi pajaha vinodehi byantiṁ karohi anabhāvaṁ gamehīti—

pacchā te māhu kiñcanaṁ.

<b>Majjhe ce no gahessasī</b>ti.

Majjhaṁ vuccati paccuppannā rūpavedanāsaññāsaṅkhāraviññāṇā.

Paccuppanne saṅkhāre taṇhāvasena diṭṭhivasena na gahessasi na uggahessasi na gaṇhissasi na parāmasissasi nābhinandissasi nābhicarissasi na ajjhosissasi, abhinandanaṁ abhivadanaṁ ajjhosānaṁ gāhaṁ parāmāsaṁ abhinivesaṁ pajahissasi vinodessasi byantiṁ karissasi anabhāvaṁ gamessasīti—

majjhe ce no gahessasi.

<b>Upasanto carissasī</b>ti.

Rāgassa santattā samitattā upasamitattā,

dosassa santattā samitattā upasamitattā …pe…

sabbākusalābhisaṅkhārānaṁ santattā samitattā upasamitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddho carissasi viharissasi iriyissasi vattissasi pālissasi yapissasi yāpissasīti—

upasanto carissasi.

Tenāha bhagavā—

“Yaṁ pubbe taṁ visosehi,

pacchā te māhu kiñcanaṁ;

Majjhe ce no gahessasi,

upasanto carissasī”ti.

<b>Sabbaso nāmarūpasmiṁ,</b>

<b>yassa natthi mamāyitaṁ;</b>

<b>Asatā ca na socati,</b>

<b>sa ve loke na jīyati.</b>

<b>Sabbaso nāmarūpasmiṁ, yassa natthi mamāyitan</b>ti.

<b>Sabbaso</b>ti sabbena sabbaṁ sabbathā sabbaṁ asesaṁ nissesaṁ pariyādiyanavacanametaṁ—

sabbasoti.

<b>Nāman</b>ti cattāro arūpino khandhā.

<b>Rūpan</b>ti cattāro ca mahābhūtā, catunnañca mahābhūtānaṁ upādāya rūpaṁ.

<b>Yassā</b>ti arahato khīṇāsavassa.

<b>Mamāyitan</b>ti dve mamattā—

taṇhāmamattañca diṭṭhimamattañca …pe…

idaṁ taṇhāmamattaṁ …pe…

idaṁ diṭṭhimamattaṁ.

<b>Sabbaso nāmarūpasmiṁ, yassa natthi mamāyitan</b>ti sabbaso nāmarūpasmiṁ mamattā yassa natthi na santi na saṁvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—

sabbaso nāmarūpasmiṁ, yassa natthi mamāyitaṁ.

<b>Asatā ca na socatī</b>ti.

Vipariṇataṁ vā vatthuṁ na socati, vipariṇatasmiṁ vā vatthusmiṁ na socati.

“Cakkhu me vipariṇatan”ti na socati,

sotaṁ me …

ghānaṁ me …

jivhā me …

kāyo me …

rūpā me …

saddā me …

gandhā me …

rasā me …

phoṭṭhabbā me …

kulaṁ me …

gaṇo me …

āvāso me …

lābho me …pe…

“sālohitā me vipariṇatā”ti na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjatīti.

Evampi asatā ca na socati.

Atha vā asatāya dukkhāya vedanāya phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjatīti.

Evampi asatā ca na socati.

Atha vā cakkhurogena phuṭṭho pareto …pe…

ḍaṁsamakasavātātapasarīsapasamphassena phuṭṭho pareto samohito samannāgato na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjatīti.

Evampi asatā ca na socati.

Atha vā asante asaṁvijjamāne anupalabbhamāne “ahu vata me, taṁ vata me natthi, siyā vata me, taṁ vatāhaṁ na labhāmī”ti na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjatīti.

Evampi asatā ca na socati.

<b>Sa ve loke na jīyatī</b>ti.

Yassa “mayhaṁ vā idaṁ paresaṁ vā idan”ti kiñci rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ gahitaṁ parāmaṭṭhaṁ abhiniviṭṭhaṁ ajjhositaṁ adhimuttaṁ atthi, tassa jāni atthi.

Bhāsitampi hetaṁ—

“Jīno rathassaṁ maṇikuṇḍale ca,

Putte ca dāre ca tatheva jīno;

Sabbesu bhogesu asesakesu,

Kasmā na santappasi sokakāle.

Pubbeva maccaṁ vijahanti bhogā,

Macco dhane pubbataraṁ jahāsi;

Asassatā bhogino kāmakāmī,

Tasmā na socāmahaṁ sokakāle.

Udeti āpūrati veti cando,

Atthaṁ tapetvāna paleti sūriyo;

Viditā mayā sattuka lokadhammā,

Tasmā na socāmahaṁ sokakāle”ti.

Yassa “mayhaṁ vā idaṁ paresaṁ vā idan”ti kiñci rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ gahitaṁ parāmaṭṭhaṁ abhiniviṭṭhaṁ ajjhositaṁ adhimuttaṁ natthi, tassa jāni natthi.

Bhāsitampi hetaṁ—

“‘nandasi, samaṇā’ti.

‘Kiṁ laddhā, āvuso’ti?

‘Tena hi, samaṇa, socasī’ti.

‘Kiṁ jīyittha, āvuso’ti?

‘Tena hi, samaṇa, neva nandasi na ca socasī’ti.

‘Evamāvuso’ti.

‘Cirassaṁ vata passāma,

brāhmaṇaṁ parinibbutaṁ;

Anandiṁ anaghaṁ bhikkhuṁ,

tiṇṇaṁ loke visattikan’”ti.

Sa ve loke na jīyati.

Tenāha bhagavā—

“Sabbaso nāmarūpasmiṁ,

yassa natthi mamāyitaṁ;

Asatā ca na socati,

sa ve loke na jīyatī”ti.

<b>Yassa natthi idaṁ meti,</b>

<b>paresaṁ vāpi kiñcanaṁ;</b>

<b>Mamattaṁ so asaṁvindaṁ,</b>

<b>natthi meti na socati.</b>

<b>Yassa natthi idaṁ meti, paresaṁ vāpi kiñcanan</b>ti.

<b>Yassā</b>ti arahato khīṇāsavassa.

Yassa “mayhaṁ vā idaṁ paresaṁ vā idan”ti kiñci rūpagataṁ vedanāgataṁ saññāgataṁ saṅkhāragataṁ viññāṇagataṁ gahitaṁ parāmaṭṭhaṁ abhiniviṭṭhaṁ ajjhositaṁ adhimuttaṁ natthi na santi na saṁvijjati nupalabbhati, pahīnaṁ samucchinnaṁ vūpasantaṁ paṭipassaddhaṁ abhabbuppattikaṁ ñāṇagginā daḍḍhanti.

Evampi yassa natthi idaṁ meti, paresaṁ vāpi kiñcanaṁ.

Vuttañhetaṁ bhagavatā—

“nāyaṁ, bhikkhave, kāyo tumhākaṁ, napi aññesaṁ.

Purāṇamidaṁ, bhikkhave, kammaṁ abhisaṅkhataṁ abhisañcetayitaṁ vedanīyaṁ daṭṭhabbaṁ.

Tatra kho, bhikkhave, sutavā ariyasāvako paṭiccasamuppādaṁyeva sādhukaṁ yoniso manasikaroti—

‘iti imasmiṁ sati idaṁ hoti imassuppādā idaṁ uppajjati, imasmiṁ asati idaṁ na hoti imassa nirodhā idaṁ nirujjhati, yadidaṁ avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ …pe…

evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāya tveva asesavirāganirodhā saṅkhāranirodho …pe…

evametassa kevalassa dukkhakkhandhassa nirodho hotī’”ti.

Evampi yassa natthi idaṁ meti, paresaṁ vāpi kiñcanaṁ.

Vuttampi hetaṁ bhagavatā—

“Suññato lokaṁ avekkhassu,

mogharāja sadā sato;

Attānudiṭṭhiṁ ūhacca,

evaṁ maccutaro siyā;

Evaṁ lokaṁ avekkhantaṁ,

maccurājā na passatī”ti.

Evampi yassa natthi idaṁ meti, paresaṁ vāpi kiñcanaṁ.

Vuttampi hetaṁ bhagavatā—

“yaṁ, bhikkhave, na tumhākaṁ, taṁ pajahatha.

Taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati.

Kiñca, bhikkhave, na tumhākaṁ?

Rūpaṁ, bhikkhave, na tumhākaṁ, taṁ pajahatha.

Taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati.

Vedanā …

saññā …

saṅkhārā …

viññāṇaṁ na tumhākaṁ, taṁ pajahatha.

Taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati.

Taṁ kiṁ maññatha, bhikkhave, yaṁ imasmiṁ jetavane tiṇakaṭṭhasākhāpalāsaṁ, taṁ jano hareyya vā ḍaheyya vā yathāpaccayaṁ vā kareyya, api nu tumhākaṁ evamassa—

‘amhe jano harati vā ḍahati vā yathāpaccayaṁ vā karotī’”ti?

“No hetaṁ, bhante”.

“Taṁ kissa hetu”?

“Na hi no etaṁ, bhante, attā vā attaniyaṁ vā”ti.

“Evamevaṁ kho, bhikkhave, yaṁ na tumhākaṁ, taṁ pajahatha.

Taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati.

Kiñca, bhikkhave, na tumhākaṁ?

Rūpaṁ, bhikkhave, na tumhākaṁ, taṁ pajahatha.

Taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissati.

Vedanā …

saññā …

saṅkhārā …

viññāṇaṁ na tumhākaṁ, taṁ pajahatha.

Taṁ vo pahīnaṁ dīgharattaṁ hitāya sukhāya bhavissatī”ti.

Evampi yassa natthi idaṁ meti, paresaṁ vāpi kiñcanaṁ.

Bhāsitampi hetaṁ—

“Suddhadhammasamuppādaṁ,

Suddhasaṅkhārasantatiṁ;

Passantassa yathābhūtaṁ,

Na bhayaṁ hoti gāmaṇi.

Tiṇakaṭṭhasamaṁ lokaṁ,

Yadā paññāya passati;

Nāññaṁ patthayate kiñci,

Aññatra appaṭisandhiyā”ti.

Evampi yassa natthi idaṁ meti, paresaṁ vāpi kiñcanaṁ.

Vajirā bhikkhunī māraṁ pāpimantaṁ etadavoca—

“Kaṁ nu sattoti paccesi,

māra diṭṭhigataṁ nu te;

Suddhasaṅkhārapuñjoyaṁ,

nayidha sattupalabbhati.

Yathā hi aṅgasambhārā,

hoti saddo ratho iti;

Evaṁ khandhesu santesu,

hoti sattoti sammuti.

Dukkhameva hi sambhoti,

dukkhaṁ tiṭṭhati veti ca;

Nāññatra dukkhā sambhoti,

nāññaṁ dukkhā nirujjhatī”ti.

Evampi yassa natthi idaṁ meti, paresaṁ vāpi kiñcanaṁ.

Vuttañhetaṁ bhagavatā—

“Evamevaṁ kho, bhikkhave, bhikkhu rūpaṁ samannesati yāvatā rūpassa gati,

vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ samannesati yāvatā viññāṇassa gati.

Tassa rūpaṁ samannesato yāvatā rūpassa gati,

vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ samannesato yāvatā viññāṇassa gati,

yampissa taṁ hoti ‘ahan’ti vā ‘maman’ti vā, ‘asmī’ti vā, tampi tassa na hotī”ti.

Evampi yassa natthi idaṁ meti, paresaṁ vāpi kiñcanaṁ.

Āyasmā ānando bhagavantaṁ etadavoca—

“‘suñño loko, suñño loko’ti, bhante, vuccati.

Kittāvatā nu kho, bhante, suñño lokoti vuccatī”ti?

“Yasmā ca kho, ānanda, suññaṁ attena vā attaniyena vā, tasmā suñño lokoti vuccati.

Kiñcānanda, suññaṁ attena vā attaniyena vā?

Cakkhu kho, ānanda, suññaṁ attena vā attaniyena vā.

Rūpā suññā,

cakkhuviññāṇaṁ suññaṁ,

cakkhusamphasso suñño,

yadidaṁ cakkhusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi suññaṁ …

sotaṁ suññaṁ …

saddā suññā …

ghānaṁ suññaṁ …

gandhā suññā …

jivhā suññā …

rasā suññā …

kāyo suñño …

phoṭṭhabbā suññā …

mano suñño …

dhammā suññā …

manoviññāṇaṁ suññaṁ …

manosamphasso suñño,

yadidaṁ manosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā tampi suññaṁ attena vā attaniyena vā.

Yasmā kho, ānanda, suññaṁ attena vā attaniyena vā, tasmā suñño lokoti vuccatī”ti.

Evampi yassa natthi idaṁ meti, paresaṁ vāpi kiñcanaṁ.

<b>Mamattaṁ so asaṁvindan</b>ti.

<b>Mamattā</b>ti dve mamattā—

taṇhāmamattañca diṭṭhimamattañca …pe…

idaṁ taṇhāmamattaṁ …pe…

idaṁ diṭṭhimamattaṁ.

Taṇhāmamattaṁ pahāya diṭṭhimamattaṁ paṭinissajjitvā mamattaṁ avindanto asaṁvindanto anadhigacchanto appaṭilabhantoti—

mamattaṁ so asaṁvindaṁ.

<b>Natthi meti na socatī</b>ti.

Vipariṇataṁ vā vatthuṁ na socati, vipariṇatasmiṁ vā vatthusmiṁ na socati.

“Cakkhu me vipariṇatan”ti na socati,

“sotaṁ me …pe…

sālohitā me vipariṇatā”ti na socati na kilamati na paridevati na urattāḷiṁ kandati na sammohaṁ āpajjatīti—

natthi meti na socati.

Tenāha bhagavā—

“Yassa natthi idaṁ meti,

paresaṁ vāpi kiñcanaṁ;

Mamattaṁ so asaṁvindaṁ,

natthi meti na socatī”ti.

<b>Aniṭṭhurī ananugiddho,</b>

<b>anejo sabbadhī samo;</b>

<b>Tamānisaṁsaṁ pabrūmi,</b>

<b>pucchito avikampinaṁ.</b>

<b>Aniṭṭhurī ananugiddho anejo sabbadhī samo</b>ti.

Katamaṁ <b>niṭṭhuriyaṁ</b>?

Idhekacco niṭṭhuriyo hoti, paralābhasakkāragarukāramānanavandanapūjanāsu issati usūyati issaṁ bandhati.

Yaṁ evarūpaṁ niṭṭhuriyaṁ niṭṭhuriyakammaṁ issā issāyanā issāyitattaṁ usūyā usūyanā usūyitattaṁ—

idaṁ vuccati niṭṭhuriyaṁ.

Yassetaṁ niṭṭhuriyaṁ pahīnaṁ samucchinnaṁ …pe…

ñāṇagginā daḍḍhaṁ, so vuccati aniṭṭhurīti.

<b>Ananugiddho</b>ti.

<b>Gedho</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Yasseso gedho pahīno samucchinno …pe… ñāṇagginā daḍḍho, so vuccati ananugiddho.

So rūpe agiddho,

sadde …pe…

diṭṭhasutamutaviññātabbesu dhammesu agiddho agadhito amucchito anajjhosanno, vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho, vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītibhūto sukhappaṭisaṁvedī brahmabhūtena attanā viharatīti—

aniṭṭhurī ananugiddho.

<b>Anejo sabbadhī samo</b>ti.

<b>Ejā</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Yassesā ejā taṇhā pahīnā samucchinnā …pe… ñāṇagginā daḍḍhā, so vuccati anejo.

Ejāya pahīnattā anejo.

So lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṁsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati, na calati na vedhati nappavedhati na sampavedhatīti—

anejo.

<b>Sabbadhī samo</b>ti <b>sabbaṁ</b> vuccati dvādasāyatanāni.

Cakkhu ceva rūpā ca …pe…

mano ceva dhammā ca.

Yato ajjhattikabāhiresu āyatanesu chandarāgo pahīno hoti ucchinnamūlo tālāvatthukato anabhāvaṅkato āyatiṁ anuppādadhammo, so vuccati sabbadhi samo.

So sabbattha tādi sabbattha majjhatto sabbattha upekkhakoti—

anejo sabbadhī samo.

<b>Tamānisaṁsaṁ pabrūmi, pucchito avikampinan</b>ti.

Avikampinaṁ puggalaṁ puṭṭho pucchito yācito ajjhesito pasādito ime cattāro ānisaṁse pabrūmi.

Yo so aniṭṭhurī ananugiddho anejo sabbadhi samoti brūmi ācikkhāmi …pe… pakāsemīti—

tamānisaṁsaṁ pabrūmi pucchito avikampinaṁ.

Tenāha bhagavā—

“Aniṭṭhurī ananugiddho,

anejo sabbadhī samo;

Tamānisaṁsaṁ pabrūmi,

pucchito avikampinan”ti.

<b>Anejassa vijānato,</b>

<b>natthi kāci nisaṅkhati;</b>

<b>Virato so viyārabbhā,</b>

<b>khemaṁ passati sabbadhi.</b>

<b>Anejassa vijānato</b>ti.

<b>Ejā</b> vuccati taṇhā.

Yo rāgo sārāgo …pe… abhijjhā lobho akusalamūlaṁ.

Yassesā ejā taṇhā pahīnā samucchinnā …pe… ñāṇagginā daḍḍhā, so vuccati anejo.

Ejāya pahīnattā anejo.

So lābhepi na iñjati, alābhepi na iñjati, yasepi na iñjati, ayasepi na iñjati, pasaṁsāyapi na iñjati, nindāyapi na iñjati, sukhepi na iñjati, dukkhepi na iñjati na calati na vedhati nappavedhati na sampavedhatīti—

anejassa.

<b>Vijānato</b>ti jānato ājānato vijānato paṭivijānato paṭivijjhato.

“Sabbe saṅkhārā aniccā”ti jānato ājānato vijānato paṭivijānato paṭivijjhato,

“sabbe saṅkhārā dukkhā”ti …pe…

“yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamman”ti jānato ājānato vijānato paṭivijānato paṭivijjhatoti—

anejassa vijānato.

<b>Natthi kāci nisaṅkhatī</b>ti.

<b>Nisaṅkhatiyo</b> vuccanti puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro.

Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, ettāvatā nisaṅkhatiyo natthi na santi na saṁvijjanti nupalabbhanti, pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhāti—

natthi kāci nisaṅkhati.

<b>Virato so viyārabbhā</b>ti.

Viyārabbho vuccati puññābhisaṅkhāro apuññābhisaṅkhāro āneñjābhisaṅkhāro.

Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṅkatā āyatiṁ anuppādadhammā, ettāvatā ārabbhā viyārabbhā ārato assa virato paṭivirato nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti—

virato so viyārabbhā.

<b>Khemaṁ passati sabbadhī</b>ti.

Bhayakaro rāgo bhayakaro doso bhayakaro moho …pe… bhayakarā kilesā.

Bhayakarassa rāgassa pahīnattā …pe… bhayakarānaṁ kilesānaṁ pahīnattā sabbattha khemaṁ passati sabbattha abhayaṁ passati sabbattha anītikaṁ passati sabbattha anupaddavaṁ passati sabbattha anupasaggaṁ passati sabbattha anupasaṭṭhattaṁ passatīti—

khemaṁ passati sabbadhi.

Tenāha bhagavā—

“Anejassa vijānato,

natthi kāci nisaṅkhati;

Virato so viyārabbhā,

khemaṁ passati sabbadhī”ti.

<b>Na samesu na omesu,</b>

<b>Na ussesu vadate muni;</b>

<b>Santo so vītamaccharo,</b>

<b>Nādeti na nirassati.</b>

(Iti bhagavā.)

<b>Na samesu na omesu, na ussesu vadate munī</b>ti.

<b>Munī</b>ti.

Monaṁ vuccati ñāṇaṁ …pe… saṅgajālamaticca so muni.

“Seyyohamasmī”ti vā “sadisohamasmī”ti vā “hīnohamasmī”ti vā na vadati na katheti na bhaṇati na dīpayati na voharatīti—

na samesu na omesu, na ussesu vadate muni.

<b>Santo so vītamaccharo</b>ti.

<b>Santo</b>ti rāgassa santattā samitattā santo,

dosassa …pe…

mohassa …

sabbākusalābhisaṅkhārānaṁ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti—

santo.

So <b>vītamaccharo</b>ti.

Pañca macchariyāni āvāsamacchariyaṁ …pe… gāho vuccati macchariyaṁ.

Yassetaṁ macchariyaṁ pahīnaṁ samucchinnaṁ …pe… ñāṇagginā daḍḍhaṁ, so vuccati vītamaccharo vigatamaccharo cattamaccharo vantamaccharo muttamaccharo pahīnamaccharo paṭinissaṭṭhamaccharoti—

santo so vītamaccharo.

<b>Nādeti na nirassati, iti bhagavā</b>ti.

<b>Nādetī</b>ti rūpaṁ nādiyati na upādiyati na gaṇhāti na parāmasati nābhinivisati,

vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ …

gatiṁ …

upapattiṁ …

paṭisandhiṁ …

bhavaṁ …

saṁsāraṁ …

vaṭṭaṁ nādiyati na upādiyati na gaṇhāti na parāmasati nābhinivisatīti—

nādeti.

<b>Na nirassatī</b>ti rūpaṁ na pajahati na vinodeti na byantiṁ karoti na anabhāvaṁ gameti,

vedanaṁ …

saññaṁ …

saṅkhāre …

viññāṇaṁ …

gatiṁ …

upapattiṁ …

paṭisandhiṁ …

bhavaṁ …

saṁsāraṁ …

vaṭṭaṁ na pajahati na vinodeti na byantiṁ karoti na anabhāvaṁ gameti.

<b>Bhagavā</b>ti gāravādhivacanaṁ …pe… sacchikā paññatti yadidaṁ bhagavāti.

Tenāha bhagavā—

“Na samesu na omesu,

Na ussesu vadate muni;

Santo so vītamaccharo,

Nādeti na nirassati”.

(Iti bhagavā.)

Attadaṇḍasuttaniddeso pannarasamo.