sutta » kn » ne » Netti

1. Saṅgahavāra

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Yaṁ loko pūjayate,

Salokapālo sadā namassati ca;

Tasseta sāsanavaraṁ,

Vidūhi ñeyyaṁ naravarassa.

Dvādasa padāni suttaṁ,

Taṁ sabbaṁ byañjanañca attho ca;

Taṁ viññeyyaṁ ubhayaṁ,

Ko attho byañjanaṁ katamaṁ.

Soḷasahārā netti,

Pañcanayā sāsanassa pariyeṭṭhi;

Aṭṭhārasamūlapadā,

Mahakaccānena niddiṭṭhā.

Hārā byañjanavicayo,

Suttassa nayā tayo ca suttattho;

Ubhayaṁ pariggahītaṁ,

Vuccati suttaṁ yathāsuttaṁ.

Yā ceva desanā yañca,

Desitaṁ ubhayameva viññeyyaṁ;

Tatrāyamānupubbī,

Navavidhasuttantapariyeṭṭhīti.

Saṅgahavāro.