sutta » kn » ne » Netti

Paṭiniddesavāra

Vibhaṅga 6

Catubyūhahāravibhaṅga

Tattha katamo catubyūho hāro?

“Neruttamadhippāyo”ti ayaṁ.

Byañjanena suttassa neruttañca adhippāyo ca nidānañca pubbāparasandhi ca gavesitabbo.

Tattha katamaṁ neruttaṁ, yā niruttipadasaṁhitā, yaṁ dhammānaṁ nāmaso ñāṇaṁ.

Yadā hi bhikkhu atthassa ca nāmaṁ jānāti, dhammassa ca nāmaṁ jānāti, tathā tathā naṁ abhiniropeti.

Ayañca vuccati atthakusalo dhammakusalo byañjanakusalo niruttikusalo pubbāparakusalo desanākusalo atītādhivacanakusalo anāgatādhivacanakusalo paccuppannādhivacanakusalo itthādhivacanakusalo purisādhivacanakusalo napuṁsakādhivacanakusalo ekādhivacanakusalo anekādhivacanakusalo, evaṁ sabbāni kātabbāni janapadaniruttāni sabbā ca janapadaniruttiyo.

Ayaṁ niruttipadasaṁhitā.

Tattha katamo adhippāyo?

“Dhammo have rakkhati dhammacāriṁ,

Chattaṁ mahantaṁ yatha vassakāle;

Esānisaṁso dhamme suciṇṇe,

Na duggatiṁ gacchati dhammacārī”ti.

Idha bhagavato ko adhippāyo?

Ye apāyehi parimuccitukāmā bhavissanti, te dhammacārino bhavissantīti ayaṁ ettha bhagavato adhippāyo.

“Coro yathā sandhimukhe gahīto,

Sakammunā haññati bajjhate ca;

Evaṁ ayaṁ pecca pajā parattha,

Sakammunā haññati bajjhate cā”ti.

Idha bhagavato ko adhippāyo?

Sañcetanikānaṁ katānaṁ kammānaṁ upacitānaṁ dukkhavedanīyānaṁ aniṭṭhaṁ asātaṁ vipākaṁ paccanubhavissatīti ayaṁ ettha bhagavato adhippāyo.

“Sukhakāmāni bhūtāni,

Yo daṇḍena vihiṁsati;

Attano sukhamesāno,

Pecca so na labhate sukhan”ti.

Idha bhagavato ko adhippāyo?

Ye sukhena atthikā bhavissanti, te pāpakammaṁ na karissantīti ayaṁ ettha bhagavato adhippāyo.

“Middhī yadā hoti mahagghaso ca,

Niddāyitā samparivattasāyī;

Mahāvarāhova nivāpapuṭṭho,

Punappunaṁ gabbhamupeti mando”ti.

Idha bhagavato ko adhippāyo?

Ye jarāmaraṇena aṭṭiyitukāmā bhavissanti, te bhavissanti bhojane mattaññuno indriyesu guttadvārā pubbarattāpararattaṁ jāgariyānuyogamanuyuttā vipassakā kusalesu dhammesu sagāravā ca sabrahmacārīsu theresu navesu majjhimesūti ayaṁ ettha bhagavato adhippāyo.

“Appamādo amatapadaṁ,

Pamādo maccuno padaṁ;

Appamattā na mīyanti,

Ye pamattā yathā matā”ti.

Idha bhagavato ko adhippāyo?

Ye amatapariyesanaṁ pariyesitukāmā bhavissanti, te appamattā viharissantīti ayaṁ ettha bhagavato adhippāyo.

Ayaṁ adhippāyo.

Tattha katamaṁ nidānaṁ?

Yathā so dhaniyo gopālako bhagavantaṁ āha—

“Nandati puttehi puttimā,

Gomā gohi tatheva nandati;

Upadhī hi narassa nandanā,

Na hi so nandati yo nirūpadhī”ti.

Bhagavā āha—

“Socati puttehi puttimā,

Gopiko gohi tatheva socati;

Upadhī hi narassa socanā,

Na hi so socati yo nirūpadhī”ti.

Iminā vatthunā iminā nidānena evaṁ ñāyati “idha bhagavā bāhiraṁ pariggahaṁ upadhiṁ āhā”ti.

Yathā ca māro pāpimā gijjhakūṭā pabbatā puthusilaṁ pātesi, bhagavā āha—

“Sacepi kevalaṁ sabbaṁ,

gijjhakūṭaṁ calessasi;

Neva sammāvimuttānaṁ,

buddhānaṁ atthi iñjitaṁ.

Nabhaṁ phaleyyappathavī caleyya,

Sabbeva pāṇā uda santaseyyuṁ;

Sallampi ce urasi pakappayeyyuṁ,

Upadhīsu tāṇaṁ na karonti buddhā”ti.

Iminā vatthunā iminā nidānena evaṁ ñāyati “idha bhagavā kāyaṁ upadhiṁ āhā”ti.

Yathā cāha—

“Na taṁ daḷhaṁ bandhanamāhu dhīrā,

Yadāyasaṁ dārujapabbajañca;

Sārattarattā maṇikuṇḍalesu,

Puttesu dāresu ca yā apekkhā”ti.

Iminā vatthunā iminā nidānena evaṁ ñāyati “idha bhagavā bāhiresu vatthūsu taṇhaṁ āhā”ti.

Yathā cāha—

“Etaṁ daḷhaṁ bandhanamāhu dhīrā,

Ohārinaṁ sithilaṁ duppamuñcaṁ;

Etampi chetvāna paribbajanti,

Anapekkhino kāmasukhaṁ pahāyā”ti.

Iminā vatthunā iminā nidānena evaṁ ñāyati “idha bhagavā bāhiravatthukāya taṇhāya pahānaṁ āhā”ti.

Yathā cāha—

“Āturaṁ asuciṁ pūtiṁ,

duggandhaṁ dehanissitaṁ;

Paggharantaṁ divā rattiṁ,

bālānaṁ abhinanditan”ti.

Iminā vatthunā iminā nidānena evaṁ ñāyati “idha bhagavā ajjhattikavatthukāya taṇhāya pahānaṁ āhā”ti.

Yathā cāha—

“Ucchinda sinehamattano,

Kumudaṁ sāradikaṁva pāṇinā;

Santimaggameva brūhaya,

Nibbānaṁ sugatena desitan”ti.

Iminā vatthunā iminā nidānena evaṁ ñāyati “idha bhagavā ajjhattikavatthukāya taṇhāya pahānaṁ āhā”ti.

Idaṁ nidānaṁ.

Tattha katamo pubbāparasandhi.

Yathāha—

“Kāmandhā jālasañchannā,

Taṇhāchadanachāditā;

Pamattabandhanā baddhā,

Macchāva kumināmukhe;

Jarāmaraṇamanventi,

Vaccho khīrapakova mātaran”ti.

Ayaṁ kāmataṇhā vuttā.

Sā katamena pubbāparena yujjati?

Yathāha—

“Ratto atthaṁ na jānāti,

ratto dhammaṁ na passati;

Andhantamaṁ tadā hoti,

yaṁ rāgo sahate naran”ti.

Iti andhatāya ca sañchannatāya ca sāyeva taṇhā abhilapitā.

Yañcāha kāmandhā jālasañchannā, taṇhāchadanachāditāti.

Yañcāha ratto atthaṁ na jānāti, ratto dhammaṁ na passatīti, imehi padehi pariyuṭṭhānehi sāyeva taṇhā abhilapitā.

Yaṁ andhakāraṁ, ayaṁ dukkhasamudayo, yā ca taṇhā ponobhavikā, yañcāha kāmāti ime kilesakāmā.

Yañcāha jālasañchannāti tesaṁyeva kāmānaṁ payogena pariyuṭṭhānaṁ dasseti, tasmā kilesavasena ca pariyuṭṭhānavasena ca taṇhābandhanaṁ vuttaṁ.

Ye edisikā, te jarāmaraṇaṁ anventi, ayaṁ bhagavatā yathānikkhittagāthābalena dassitā jarāmaraṇamanventīti.

“Yassa papañcā ṭhitī ca natthi,

Sandānaṁ palighañca vītivatto;

Taṁ nittaṇhaṁ muniṁ carantaṁ,

Na vijānāti sadevakopi loko”ti.

Papañcā nāma taṇhādiṭṭhimānā, tadabhisaṅkhatā ca saṅkhārā.

Ṭhiti nāma anusayā.

Sandānaṁ nāma taṇhāya pariyuṭṭhānaṁ, yāni chattiṁsataṇhāya jāliniyā vicaritāni.

Paligho nāma moho.

Ye ca papañcā saṅkhārā yā ca ṭhiti yaṁ sandānañca yaṁ palighañca yo etaṁ sabbaṁ samatikkanto, ayaṁ vuccati nittaṇho iti.

Tattha pariyuṭṭhānasaṅkhārā diṭṭhadhammavedanīyā vā upapajjavedanīyā vā aparāpariyavedanīyā vā, evaṁ taṇhā tividhaṁ phalaṁ deti diṭṭhe vā dhamme upapajje vā apare vā pariyāye.

Evaṁ bhagavā āha—

“yaṁ lobhapakataṁ kammaṁ karoti kāyena vā vācāya vā manasā vā, tassa vipākaṁ anubhoti diṭṭhe vā dhamme upapajje vā apare vā pariyāye”ti.

Idaṁ bhagavato pubbāparena yujjati.

Tattha pariyuṭṭhānaṁ diṭṭhadhammavedanīyaṁ vā kammaṁ upapajjavedanīyaṁ vā kammaṁ aparāpariyāyavedanīyaṁ vā kammaṁ, evaṁ kammaṁ tidhā vipaccati diṭṭhe vā dhamme upapajje vā apare vā pariyāye.

Yathāha—

“Yañce bālo idha pāṇātipātī hoti …pe…

micchādiṭṭhi hoti, tassa diṭṭhe vā dhamme vipākaṁ paṭisaṁvedeti upapajje vā apare vā pariyāye”ti.

Idaṁ bhagavato pubbāparena yujjati.

Tattha pariyuṭṭhānaṁ paṭisaṅkhānabalena pahātabbaṁ, saṅkhārā dassanabalena, chattiṁsa taṇhāvicaritāni bhāvanābalena pahātabbānīti evaṁ taṇhāpi tidhā pahīyati.

Yā nittaṇhātā ayaṁ saupādisesā nibbānadhātu.

Bhedā kāyassa ayaṁ anupādisesā nibbānadhātu.

Papañco nāma vuccati anubandho.

Yañcāha bhagavā “papañceti atītānāgatapaccuppannaṁ cakkhuviññeyyaṁ rūpaṁ ārabbhā”ti.

Yañcāha bhagavā—

“atīte, rādha, rūpe anapekkho hohi, anāgataṁ rūpaṁ mā abhinandi, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭinissaggāya paṭipajjā”ti.

Idaṁ bhagavato pubbāparena yujjati.

Yo cāpi papañco ye ca saṅkhārā yā ca atītānāgatapaccuppannassa abhinandanā, idaṁ ekatthaṁ.

Api ca aññamaññehi padehi aññamaññehi akkharehi aññamaññehi byañjanehi aparimāṇā dhammadesanā vuttā bhagavatā.

Evaṁ suttena suttaṁ saṁsandayitvā pubbāparena saddhiṁ yojayitvā suttaṁ niddiṭṭhaṁ bhavati.

So cāyaṁ pubbāparo sandhi catubbidho atthasandhi byañjanasandhi desanāsandhi niddesasandhīti.

Tattha atthasandhi chappadāni saṅkāsanā pakāsanā vivaraṇā vibhajanā uttānīkammatā paññattīti.

Byañjanasandhi chappadāni akkharaṁ padaṁ byañjanaṁ ākāro nirutti niddesoti.

Desanāsandhi na ca pathaviṁ nissāya jhāyati jhāyī jhāyati ca.

Na ca āpaṁ nissāya jhāyati jhāyī jhāyati ca, na ca tejaṁ nissāya jhāyati jhāyī jhāyati ca, na ca vāyuṁ nissāya jhāyati jhāyī jhāyati ca …pe… na ca ākāsānañcāyatanaṁ nissāya … na ca viññāṇañcāyatanaṁ nissāya … na ca ākiñcaññāyatanaṁ nissāya … na ca nevasaññānāsaññāyatanaṁ nissāya … na ca imaṁ lokaṁ nissāya … na ca paralokaṁ nissāya jhāyati jhāyī jhāyati ca.

Yamidaṁ ubhayamantarena diṭṭhaṁ sutaṁ mutaṁ viññātaṁ pattaṁ pariyesitaṁ vitakkitaṁ vicāritaṁ manasānucintitaṁ, tampi nissāya na jhāyati jhāyī jhāyati ca.

Ayaṁ sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anissitena cittena na ñāyati jhāyanto.

Yathā māro pāpimā godhikassa kulaputtassa viññāṇaṁ samanvesanto na jānāti na passati.

So hi papañcātīto taṇhāpahānena diṭṭhinissayopissa natthi.

Yathā ca godhikassa, evaṁ vakkalissa sadevakena lokena samārakena sabrahmakena sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anissitacittā na ñāyanti jhāyamānā.

Ayaṁ desanāsandhi.

Tattha katamā niddesasandhi?

Nissitacittā akusalapakkhena niddisitabbā, anissitacittā kusalapakkhena niddisitabbā.

Nissitacittā kilesena niddisitabbā, anissitacittā vodānena niddisitabbā.

Nissitacittā saṁsārappavattiyā niddisitabbā, anissitacittā saṁsāranivattiyā niddisitabbā.

Nissitacittā taṇhāya ca avijjāya ca niddisitabbā, anissitacittā samathena ca vipassanāya ca niddisitabbā.

Nissitacittā ahirikena ca anottappena ca niddisitabbā, anissitacittā hiriyā ca ottappena ca niddisitabbā.

Nissitacittā asatiyā ca asampajaññena ca niddisitabbā, anissitacittā satiyā ca sampajaññena ca niddisitabbā.

Nissitacittā ayoniyā ca ayonisomanasikārena ca niddisitabbā, anissitacittā yoniyā ca yonisomanasikārena ca niddisitabbā.

Nissitacittā kosajjena ca dovacassena ca niddisitabbā, anissitacittā vīriyārambhena ca sovacassena ca niddisitabbā.

Nissitacittā assaddhiyena ca pamādena ca niddisitabbā, anissitacittā saddhāya ca appamādena ca niddisitabbā.

Nissitacittā asaddhammassavanena ca asaṁvaraṇena ca niddisitabbā, anissitacittā saddhammassavanena ca saṁvarena ca niddisitabbā.

Nissitacittā abhijjhāya ca byāpādena ca niddisitabbā, anissitacittā anabhijjhāya ca abyāpādena ca niddisitabbā.

Nissitacittā nīvaraṇehi ca saṁyojaniyehi ca niddisitabbā, anissitacittā rāgavirāgāya ca cetovimuttiyā avijjāvirāgāya ca paññāvimuttiyā niddisitabbā.

Nissitacittā ucchedadiṭṭhiyā ca sassatadiṭṭhiyā ca niddisitabbā, anissitacittā saupādisesāya ca anupādisesāya ca nibbānadhātuyā niddisitabbā.

Ayaṁ niddesasandhi.

Tenāha āyasmā mahākaccāyano “neruttamadhippāyo”ti.

Niyutto catubyūho hāro.