sutta » kn » ne » Netti

Paṭiniddesavāra

Vibhaṅga 9

Parivattanahāravibhaṅga

Tattha katamo parivattano hāro?

“Kusalākusale dhamme”ti.

Sammādiṭṭhissa purisapuggalassa micchādiṭṭhi nijjiṇṇā bhavati.

Ye cassa micchādiṭṭhipaccayā uppajjeyyuṁ aneke pāpakā akusalā dhammā, te cassa nijjiṇṇā honti.

Sammādiṭṭhipaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanāpāripūriṁ gacchanti.

Sammāsaṅkappassa purisapuggalassa micchāsaṅkappo nijjiṇṇo bhavati.

Ye cassa micchāsaṅkappapaccayā uppajjeyyuṁ aneke pāpakā akusalā dhammā, te cassa nijjiṇṇā honti.

Sammāsaṅkappapaccayā cassa aneke kusalā dhammā sambhavanti.

Te cassa bhāvanāpāripūriṁ gacchanti.

Evaṁ sammāvācassa sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatissa sammāsamādhissa sammāvimuttassa sammāvimuttiñāṇadassanassa purisapuggalassa micchāvimuttiñāṇadassanaṁ nijjiṇṇaṁ bhavati.

Ye cassa micchāvimuttiñāṇadassanapaccayā uppajjeyyuṁ aneke pāpakā akusalā dhammā, te cassa nijjiṇṇā honti.

Sammāvimuttiñāṇadassanapaccayā cassa aneke kusalā dhammā sambhavanti, te cassa bhāvanāpāripūriṁ gacchanti.

Yassa vā pāṇātipātā paṭiviratassa pāṇātipāto pahīno hoti.

Adinnādānā paṭiviratassa adinnādānaṁ pahīnaṁ hoti.

Brahmacārissa abrahmacariyaṁ pahīnaṁ hoti.

Saccavādissa musāvādo pahīno hoti.

Apisuṇavācassa pisuṇā vācā pahīnā hoti.

Saṇhavācassa pharusā vācā pahīnā hoti.

Kālavādissa samphappalāpo pahīno hoti.

Anabhijjhālussa abhijjhā pahīnā hoti.

Abyāpannacittassa byāpādo pahīno hoti.

Sammādiṭṭhissa micchādiṭṭhi pahīnā hoti.

Ye ca kho keci ariyaṁ aṭṭhaṅgikaṁ maggaṁ garahanti, nesaṁ sandiṭṭhikā sahadhammikā gārayhā vādānuvādā āgacchanti.

Sammādiṭṭhiñca te bhavanto dhammaṁ garahanti.

Tena hi ye micchādiṭṭhikā, tesaṁ bhavantānaṁ pujjā ca pāsaṁsā ca.

Evaṁ sammāsaṅkappaṁ sammāvācaṁ sammākammantaṁ sammāājīvaṁ sammāvāyāmaṁ sammāsatiṁ sammāsamādhiṁ sammāvimuttiṁ sammāvimuttiñāṇadassanañca te bhavanto dhammaṁ garahanti.

Tena hi ye micchāvimuttiñāṇadassanā, tesaṁ bhavantānaṁ pujjā ca pāsaṁsā ca.

Ye ca kho keci evamāhaṁsu “bhuñjitabbā kāmā, paribhuñjitabbā kāmā, āsevitabbā kāmā, nisevitabbā kāmā, bhāvayitabbā kāmā, bahulīkātabbā kāmā”ti.

Kāmehi veramaṇī tesaṁ adhammo.

Ye vā pana keci evamāhaṁsu “attakilamathānuyogo dhammo”ti.

Niyyāniko tesaṁ dhammo adhammo.

Ye ca kho keci evamāhaṁsu “dukkho dhammo”ti.

Sukho tesaṁ dhammo adhammo.

Yathā vā pana bhikkhuno sabbasaṅkhāresu asubhānupassino viharato subhasaññā pahīyanti.

Dukkhānupassino viharato sukhasaññā pahīyanti.

Aniccānupassino viharato niccasaññā pahīyanti.

Anattānupassino viharato attasaññā pahīyanti.

Yaṁ yaṁ vā pana dhammaṁ rocayati vā upagacchati vā, tassa tassa dhammassa yo paṭipakkho, svassa aniṭṭhato ajjhāpanno bhavati.

Tenāha āyasmā mahākaccāyano “kusalākusaladhamme”ti.

Niyutto parivattano hāro.