sutta » kn » ne » Netti

Paṭiniddesavāra

Sampāta 1

Desanāhārasampāta

“Soḷasa hārā paṭhamaṁ,

Disalocanato disā viloketvā;

Saṅkhipiya aṅkusena hi,

Nayehi tīhi niddise suttan”ti.

Vuttā, tassā niddeso kuhiṁ daṭṭhabbo?

Hārasampāte.

Tattha katamo desanāhārasampāto?

“Arakkhitena cittena,

micchādiṭṭhihatena ca;

Thinamiddhābhibhūtena,

vasaṁ mārassa gacchatī”ti.

<b>Arakkhitena cittenā</b>ti kiṁ desayati, pamādaṁ taṁ maccuno padaṁ.

<b>Micchādiṭṭhihatena cā</b>ti micchādiṭṭhihataṁ nāma vuccati yadā “anicce niccan”ti passati, so vipallāso.

So pana vipallāso kiṁlakkhaṇo?

Viparītaggāhalakkhaṇo vipallāso.

So kiṁ vipallāsayati?

Tayo dhamme saññaṁ cittaṁ diṭṭhimiti.

So kuhiṁ vipallāsayati?

Catūsu attabhāvavatthūsu, rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ.

Evaṁ vedanaṁ …pe…

saññaṁ …pe…

saṅkhāre …pe…

viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ.

Tattha rūpaṁ paṭhamaṁ vipallāsavatthu “asubhe subhan”ti.

Vedanā dutiyaṁ vipallāsavatthu “dukkhe sukhan”ti.

Saññā saṅkhārā ca tatiyaṁ vipallāsavatthu “anattani attā”ti.

Viññāṇaṁ catutthaṁ vipallāsavatthu “anicce niccan”ti.

Dve dhammā cittassa saṅkilesā—

taṇhā ca avijjā ca.

Taṇhānivutaṁ cittaṁ dvīhi vipallāsehi vipallāsīyati “asubhe subhan”ti “dukkhe sukhan”ti.

Diṭṭhinivutaṁ cittaṁ dvīhi vipallāsehi vipallāsīyati “anicce niccan”ti “anattani attā”ti.

Tattha yo diṭṭhivipallāso, so atītaṁ rūpaṁ attato samanupassati,

atītaṁ vedanaṁ …pe…

atītaṁ saññaṁ,

atīte saṅkhāre …

atītaṁ viññāṇaṁ attato samanupassati.

Tattha yo taṇhāvipallāso, so anāgataṁ rūpaṁ abhinandati,

anāgataṁ vedanaṁ …pe…

anāgataṁ saññaṁ,

anāgate saṅkhāre,

anāgataṁ viññāṇaṁ abhinandati.

Dve dhammā cittassa upakkilesā—

taṇhā ca avijjā ca.

Tāhi visujjhantaṁ cittaṁ visujjhati.

Tesaṁ avijjānīvaraṇānaṁ taṇhāsaṁyojanānaṁ pubbā koṭi na paññāyati sandhāvantānaṁ saṁsarantānaṁ sakiṁ nirayaṁ sakiṁ tiracchānayoniṁ sakiṁ pettivisayaṁ sakiṁ asurakāyaṁ sakiṁ deve sakiṁ manusse.

<b>Thinamiddhābhibhūtenā</b>ti.

Thinaṁ nāma yā cittassa akallatā akammaniyatā;

middhaṁ nāma yaṁ kāyassa līnattaṁ.

<b>Vasaṁ mārassa gacchatī</b>ti kilesamārassa ca sattamārassa ca vasaṁ gacchati, so hi nivuto saṁsārābhimukho hoti.

Imāni bhagavatā dve saccāni desitāni dukkhaṁ samudayo ca.

Tesaṁ bhagavā pariññāya ca pahānāya ca dhammaṁ deseti dukkhassa pariññāya samudayassa pahānāya.

Yena ca parijānāti yena ca pajahati, ayaṁ maggo.

Yaṁ taṇhāya avijjāya ca pahānaṁ, ayaṁ nirodho.

Imāni cattāri saccāni.

Tenāha bhagavā “arakkhitena cittenā”ti.

Tenāhāyasmā mahākaccāyano “assādādīnavatā”ti.

Niyutto desanāhārasampāto.