sutta » kn » ne » Netti

Paṭiniddesavāra

Sampāta 5

Lakkhaṇahārasampāta

Tattha katamo lakkhaṇo hārasampāto?

“Tasmā rakkhitacittassa, sammāsaṅkappagocaro”ti gāthā.

“Tasmā rakkhitacittassa, sammāsaṅkappagocaro”ti idaṁ satindriyaṁ, satindriye gahite gahitāni bhavanti pañcindriyāni.

“Sammādiṭṭhipurekkhāro”ti sammādiṭṭhiyā gahitāya gahito bhavati ariyo aṭṭhaṅgiko maggo.

Taṁ kissa hetu?

Sammādiṭṭhito hi sammāsaṅkappo pabhavati, sammāsaṅkappato sammāvācā pabhavati, sammāvācāto sammākammanto pabhavati, sammākammantato sammāājīvo pabhavati, sammāājīvato sammāvāyāmo pabhavati, sammāvāyāmato sammāsati pabhavati, sammāsatito sammāsamādhi pabhavati, sammāsamādhito sammāvimutti pabhavati, sammāvimuttito sammāvimuttiñāṇadassanaṁ pabhavati.

Niyutto lakkhaṇo hārasampāto.