sutta » kn » ne » Netti

Paṭiniddesavāra

Sampāta 12

Otaraṇahārasampāta

Tattha katamo otaraṇo hārasampāto?

“Tasmā rakkhitacittassa, sammāsaṅkappagocaro”ti gāthā.

“Tasmā rakkhitacittassa, sammāsaṅkappagocaro”.

“Sammādiṭṭhipurekkhāro”ti sammādiṭṭhiyā gahitāya gahitāni bhavanti pañcindriyāni, ayaṁ indriyehi otaraṇā.

Tāniyeva indriyāni vijjā, vijjuppādā avijjānirodho, avijjānirodhā saṅkhāranirodho, saṅkhāranirodhā viññāṇanirodho, evaṁ sabbaṁ, ayaṁ paṭiccasamuppādena otaraṇā.

Tāniyeva pañcindriyāni tīhi khandhehi saṅgahitāni—

sīlakkhandhena samādhikkhandhena paññākkhandhena.

Ayaṁ khandhehi otaraṇā.

Tāni yeva pañcindriyāni saṅkhārapariyāpannāni.

Ye saṅkhārā anāsavā no ca bhavaṅgā, te saṅkhārā dhammadhātusaṅgahitā, ayaṁ dhātūhi otaraṇā.

Sā dhammadhātu dhammāyatanapariyāpannā, yaṁ āyatanaṁ anāsavaṁ no ca bhavaṅgaṁ, ayaṁ āyatanehi otaraṇā.

Niyutto otaraṇo hārasampāto.