sutta » kn » ne » Netti

Paṭiniddesavāra

Sampāta 14

Adhiṭṭhānahārasampāta

Tattha katamo adhiṭṭhāno hārasampāto?

“Tasmā rakkhitacittassa, sammāsaṅkappagocaro”ti gāthā.

Tasmā rakkhitacittassāti ekattatā.

Cittaṁ mano viññāṇaṁ, ayaṁ vemattatā.

Sammāsaṅkappagocaroti ekattatā.

Nekkhammasaṅkappo abyāpādasaṅkappo avihiṁsāsaṅkappo ayaṁ vemattatā.

Sammādiṭṭhipurekkhāroti ekattatā.

Sammādiṭṭhi nāma yaṁ dukkhe ñāṇaṁ dukkhasamudaye ñāṇaṁ dukkhanirodhe ñāṇaṁ dukkhanirodhagāminiyā paṭipadāya ñāṇaṁ magge ñāṇaṁ hetumhi ñāṇaṁ hetusamuppannesu dhammesu ñāṇaṁ paccaye ñāṇaṁ paccayasamuppannesu dhammesu ñāṇaṁ, yaṁ tattha tattha yathābhūtaṁ ñāṇadassanaṁ abhisamayo sampaṭivedho saccāgamanaṁ, ayaṁ vemattatā.

Ñatvāna udayabbayanti ekattatā, udayena avijjāpaccayā saṅkhārā, saṅkhārapaccayā viññāṇaṁ, evaṁ sabbaṁ samudayo bhavati.

Vayena avijjānirodhā saṅkhāranirodho, evaṁ sabbaṁ nirodho hoti, ayaṁ vemattatā.

Thinamiddhābhibhū bhikkhūti ekattatā, thinaṁ nāma yā cittassa akallatā akammaniyatā, middhaṁ nāma yaṁ kāyassa līnattaṁ, ayaṁ vemattatā.

Sabbā duggatiyo jaheti ekattatā, devamanusse vā upanidhāya apāyā duggati, nibbānaṁ vā upanidhāya sabbā upapattiyo duggati, ayaṁ vemattatā.

Niyutto adhiṭṭhāno hārasampāto.