sutta » kn » ne » Netti

Paṭiniddesavāra

Sampāta 16

Samāropanahārasampāta

Tattha katamo samāropano hārasampāto?

“Tasmā rakkhitacittassa,

sammāsaṅkappagocaro;

Sammādiṭṭhipurekkhāro,

ñatvāna udayabbayaṁ;

Thinamiddhābhibhū bhikkhu,

sabbā duggatiyo jahe”ti.

“Tasmā rakkhitacittassā”ti tiṇṇaṁ sucaritānaṁ padaṭṭhānaṁ, citte rakkhite taṁ rakkhitaṁ bhavati kāyakammaṁ vacīkammaṁ manokammaṁ.

Sammādiṭṭhipurekkhāroti sammādiṭṭhiyā bhāvitāya bhāvito bhavati ariyo aṭṭhaṅgiko maggo.

Kena kāraṇena?

Sammādiṭṭhito hi sammāsaṅkappo pabhavati, sammāsaṅkappato sammāvācā pabhavati, sammāvācāto sammākammanto pabhavati, sammākammantato sammāājīvo pabhavati, sammāājīvato sammāvāyāmo pabhavati, sammāvāyāmato sammāsati pabhavati, sammāsatito sammāsamādhi pabhavati, sammāsamādhito sammāvimutti pabhavati, sammāvimuttito sammāvimuttiñāṇadassanaṁ pabhavati.

Ayaṁ anupādiseso puggalo anupādisesā ca nibbānadhātu.

Niyutto samāropano hārasampāto.

Tenāha āyasmā mahākaccāyano—

“Soḷasa hārā paṭhamaṁ,

Disalocanato disā viloketvā;

Saṅkhipiya aṅkusena hi,

Nayehi tīhi niddise suttan”ti.

Niyutto hārasampāto.