abhidhamma » patthana » patthana1 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikapaṭṭhānapāḷi (1)

1.2. Kusalattika

Vibhaṅgavāra

Anuloma-hetu

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati hetupaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati hetupaccayā—kusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Kusalaṁ dhammaṁ paṭicca kusalo ca abyākato ca dhammā uppajjanti hetupaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati hetupaccayā—akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Akusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati hetupaccayā—akusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Akusalaṁ dhammaṁ paṭicca akusalo ca abyākato ca dhammā uppajjanti hetupaccayā—akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati hetupaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṁ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṁ; khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā; ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Kusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati hetupaccayā— kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Akusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati hetupaccayā— akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Ārammaṇa

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati ārammaṇapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati ārammaṇapaccayā—akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati ārammaṇapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā, vatthuṁ paṭicca khandhā.

Adhipati

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati adhipatipaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati adhipatipaccayā—kusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Kusalaṁ dhammaṁ paṭicca kusalo ca abyākato ca dhammā uppajjanti adhipatipaccayā— kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati adhipatipaccayā—akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Akusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati adhipatipaccayā—akusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Akusalaṁ dhammaṁ paṭicca akusalo ca abyākato ca dhammā uppajjanti adhipatipaccayā— akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati adhipatipaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ; ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ.

Kusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati adhipatipaccayā—kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Akusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati adhipatipaccayā—akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Anantara-samanantara

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati anantarapaccayā … samanantarapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā. (Anantarampi samanantarampi ārammaṇapaccayasadisaṁ.)

Sahajāta

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati sahajātapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati sahajātapaccayā—kusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Kusalaṁ dhammaṁ paṭicca kusalo ca abyākato ca dhammā uppajjanti sahajātapaccayā— kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati sahajātapaccayā—akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Akusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati sahajātapaccayā—akusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Akusalaṁ dhammaṁ paṭicca akusalo ca abyākato ca dhammā uppajjanti sahajātapaccayā— akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati sahajātapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṁ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṁ; khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā; ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhiraṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca upādārūpaṁ; āhārasamuṭṭhānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca upādārūpaṁ; utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca upādārūpaṁ; asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Kusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati sahajātapaccayā—kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Akusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati sahajātapaccayā—akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Aññamañña

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati aññamaññapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati aññamaññapaccayā—akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati aññamaññapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā vatthu ca, tayo khandhe paṭicca eko khandho vatthu ca, dve khandhe paṭicca dve khandhā vatthu ca; khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā; ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā.

Nissaya

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati nissayapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca …. (Nissayapaccayaṁ sahajātapaccayasadisaṁ.)

Upanissaya

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati upanissayapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca …. (Upanissayapaccayaṁ ārammaṇapaccayasadisaṁ.)

Purejāta

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati purejātapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Vatthuṁ purejātapaccayā.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati purejātapaccayā—akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Vatthuṁ purejātapaccayā.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati purejātapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Vatthuṁ purejātapaccayā.

Āsevana

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati āsevanapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati āsevanapaccayā—akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati āsevanapaccayā— kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

Kamma

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati kammapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca … tīṇi.

Akusalaṁ dhammaṁ paṭicca … tīṇi.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati kammapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca …pe… paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Kusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati kammapaccayā— kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Akusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati kammapaccayā— akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Vipāka

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati vipākapaccayā— vipākābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṁ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṁ; khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā; ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā; tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Āhāra

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati āhārapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca … tīṇi.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati āhārapaccayā—akusalaṁ ekaṁ khandhaṁ paṭicca … tīṇi.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati āhārapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca …pe… paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; āhārasamuṭṭhānaṁ ekaṁ mahābhūtaṁ paṭicca …pe… mahābhūte paṭicca upādārūpaṁ.

Kusalañca abyākatañca dhammaṁ paṭicca …pe….

Akusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati āhārapaccayā— akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Indriya

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati indriyapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca … tīṇi.

Akusalaṁ dhammaṁ paṭicca … tīṇi.

Abyākataṁ dhammaṁ paṭicca …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca …pe…. (Indriyapaccayaṁ kammapaccayasadisaṁ.)

Jhāna-magga

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati jhānapaccayā … maggapaccayā. (Jhānapaccayampi maggapaccayampi hetupaccayasadisaṁ.)

Sampayutta

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati sampayuttapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca …. (Sampayuttapaccayaṁ ārammaṇapaccayasadisaṁ.)

Vippayutta

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati vippayuttapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā; vatthuṁ vippayuttapaccayā. Kusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati vippayuttapaccayā—kusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Khandhe vippayuttapaccayā. Kusalaṁ dhammaṁ paṭicca kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ; tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ. Khandhā vatthuṁ vippayuttapaccayā. Cittasamuṭṭhānaṁ rūpaṁ khandhe vippayuttapaccayā.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati vippayuttapaccayā—akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Vatthuṁ vippayuttapaccayā. Akusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati vippayuttapaccayā—akusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Khandhe vippayuttapaccayā. Akusalaṁ dhammaṁ paṭicca akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā—akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ. Khandhā vatthuṁ vippayuttapaccayā. Cittasamuṭṭhānaṁ rūpaṁ khandhe vippayuttapaccayā.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati vippayuttapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ. Khandhā vatthuṁ vippayuttapaccayā. Cittasamuṭṭhānaṁ rūpaṁ khandhe vippayuttapaccayā. Paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṁ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṁ. Khandhā vatthuṁ vippayuttapaccayā. Kaṭattārūpaṁ khandhe vippayuttapaccayā. Khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā. Khandhā vatthuṁ vippayuttapaccayā. Vatthu khandhe vippayuttapaccayā. Ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ. Khandhe vippayuttapaccayā.

Kusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati vippayuttapaccayā—kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ. Khandhe vippayuttapaccayā.

Akusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati vippayuttapaccayā—akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ. Khandhe vippayuttapaccayā.

Atthi

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati atthipaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā. (Saṅkhittaṁ. Atthipaccayaṁ sahajātapaccayasadisaṁ.)

Natthi-vigata

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati natthipaccayā … vigatapaccayā. (Natthipaccayampi vigatapaccayampi ārammaṇapaccayasadisaṁ.)

Avigata

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati avigatapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā. (Avigatapaccayaṁ sahajātapaccayasadisaṁ.)

Ime tevīsatipaccayā sajjhāyantena vitthāretabbā.

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṁ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Gaṇanā hetumūlakā

Duka

Hetupaccayā ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṁ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Tika

Hetupaccayā ārammaṇapaccayā adhipatiyā tīṇi anantare tīṇi samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi …pe….

Dvādasaka

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi …pe….

Bāvīsaka

Hetupaccayā ārammaṇapaccayā …pe… āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigate tīṇi …pe….

Terasaka

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, magge ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ …pe….

Bāvīsaka

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigate ekaṁ.

Gaṇanā hetumūlakā.

Ārammaṇadukādi

(Ārammaṇe ṭhitena sabbattha tīṇeva pañhā.)

Ārammaṇapaccayā hetuyā tīṇi, adhipatiyā tīṇi …pe… avigate tīṇi …pe….

Adhipatipaccayā hetuyā nava, ārammaṇe tīṇi …pe… avigate nava …pe….

Anantarapaccayā samanantarapaccayā hetuyā tīṇi …pe… avigate tīṇi …pe….

Sahajātapaccayā hetuyā nava …pe….

Aññamaññapaccayā hetuyā tīṇi …pe….

Nissayapaccayā hetuyā nava …pe….

Upanissayapaccayā hetuyā tīṇi …pe….

Purejātapaccayā hetuyā tīṇi …pe….

Āsevanaduka

Āsevanapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi. (Āsevanamūlake vipākaṁ natthi.)

Kammaduka

Kammapaccayā hetuyā nava …pe….

Vipākaduka

Vipākapaccayā hetuyā ekaṁ, ārammaṇe ekaṁ, adhipatiyā ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, kamme ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, magge ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ. (Vipākamūlake āsevanaṁ natthi.)

Āhāradukādi

Āhārapaccayā hetuyā nava …pe….

Indriyapaccayā hetuyā nava …pe….

Jhānapaccayā hetuyā nava …pe….

Maggapaccayā hetuyā nava …pe….

Sampayuttapaccayā hetuyā tīṇi …pe….

Vippayuttapaccayā hetuyā nava …pe….

Atthipaccayā hetuyā nava …pe….

Natthipaccayā hetuyā tīṇi …pe….

Vigatapaccayā hetuyā tīṇi …pe….

Avigataduka

Avigatapaccayā hetuyā nava, ārammaṇe tīṇi; adhipatiyā nava …pe… natthiyā tīṇi, vigate tīṇi.

Ekekaṁ paccayaṁ mūlakaṁ kātuna sajjhāyantena gaṇetabbāti.

Anulomaṁ.

1.2.1.2. Paccayapaccanīya

Vibhaṅgavāra

Paccanīya-nahetu

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati nahetupaccayā—ahetukaṁ vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṁ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṁ; khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā; ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Naārammaṇa

Kusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā—kusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Akusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā—akusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā— vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe vipākābyākate khandhe paṭicca kaṭattārūpaṁ; khandhe paṭicca vatthu; ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Kusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā—kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Akusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati naārammaṇapaccayā—akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Naadhipati

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati naadhipatipaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati naadhipatipaccayā—kusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Kusalaṁ dhammaṁ paṭicca kusalo ca abyākato ca dhammā uppajjanti naadhipatipaccayā— kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati naadhipatipaccayā—akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Akusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati naadhipatipaccayā—akusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Akusalaṁ dhammaṁ paṭicca akusalo ca abyākato ca dhammā uppajjanti naadhipatipaccayā— akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati naadhipatipaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṁ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṁ. Khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā. Ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Kusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati naadhipatipaccayā—kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Akusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati naadhipatipaccayā—akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Naanantara-nasamanantara

Kusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati naanantarapaccayā … nasamanantarapaccayā—kusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Naanantarapaccayampi nasamanantarapaccayampi naārammaṇapaccayasadisaṁ.)

Naaññamañña

Kusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā—kusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Akusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā—akusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā— vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe vipākābyākate khandhe paṭicca kaṭattārūpaṁ; mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhire mahābhūte paṭicca upādārūpaṁ; āhārasamuṭṭhāne mahābhūte paṭicca upādārūpaṁ; utusamuṭṭhāne mahābhūte paṭicca upādārūpaṁ; asaññasattānaṁ mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Kusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati na aññamaññapaccayā—kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Akusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati naaññamaññapaccayā—akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Naupanissaya

Kusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati naupanissayapaccayā—kusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Naupanissayapaccayaṁ naārammaṇapaccayasadisaṁ.)

Napurejāta

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati napurejātapaccayā—arūpe kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Kusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati napurejātapaccayā—kusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati napurejātapaccayā—arūpe akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā. Akusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati napurejātapaccayā—akusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati napurejātapaccayā—arūpe vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā, vipākābyākate kiriyābyākate khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṁ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṁ. Khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā. Ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Kusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati napurejātapaccayā—kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Akusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati napurejātapaccayā—akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Napacchājāta-naāsevana

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati napacchājātapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca …pe….

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati naāsevanapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca …pe…. (Napacchājātapaccayampi naāsevanapaccayampi naadhipatipaccayasadisaṁ.)

Nakamma

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati nakammapaccayā—kusale khandhe paṭicca kusalā cetanā.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati nakammapaccayā—akusale khandhe paṭicca akusalā cetanā.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati nakammapaccayā— kiriyābyākate khandhe paṭicca kiriyābyākatā cetanā; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca upādārūpaṁ.

Navipāka

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati navipākapaccayā—kusalaṁ ekaṁ khandhaṁ paṭicca … tīṇi.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati navipākapaccayā … tīṇi.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati navipākapaccayā— kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ; ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Kusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati navipākapaccayā—kusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Akusalañca abyākatañca dhammaṁ paṭicca abyākato dhammo uppajjati navipākapaccayā—akusale khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Naāhāra

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati naāhārapaccayā—bāhiraṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Naindriya

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati naindriyapaccayā— bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca upādārūpaṁ; asaññasattānaṁ mahābhūte paṭicca rūpajīvitindriyaṁ.

Najhāna

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati najhānapaccayā— pañcaviññāṇasahagataṁ ekaṁ khandhaṁ paṭicca tayo khandhā; tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Namagga

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati namaggapaccayā—ahetukaṁ vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paṭicca eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ, tayo khandhe paṭicca eko khandho kaṭattā ca rūpaṁ, dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṁ. Khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā. Ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā, tayo mahābhūte paṭicca ekaṁ mahābhūtaṁ, dve mahābhūte paṭicca dve mahābhūtā; mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Nasampayutta

Kusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati nasampayuttapaccayā—kusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Naārammaṇapaccayasadisaṁ.)

Navippayutta

Kusalaṁ dhammaṁ paṭicca kusalo dhammo uppajjati navippayuttapaccayā—arūpe kusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

Akusalaṁ dhammaṁ paṭicca akusalo dhammo uppajjati navippayuttapaccayā—arūpe akusalaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

Abyākataṁ dhammaṁ paṭicca abyākato dhammo uppajjati navippayuttapaccayā—arūpe vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Nonatthi-novigata

Kusalaṁ dhammaṁ paṭicca abyākato dhammo uppajjati nonatthipaccayā … novigatapaccayā—kusale khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Naārammaṇapaccayasadisaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetuduka

Nahetupaccayā naārammaṇe ekaṁ, naadhipatiyā dve, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke dve, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte dve, nonatthiyā ekaṁ, novigate ekaṁ.

Tika

Nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṁ, na anantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ …pe….

Vīsaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigate ekaṁ.

Nahetumūlakaṁ.

Naārammaṇaduka

Naārammaṇapaccayā nahetuyā ekaṁ, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme ekaṁ, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte ekaṁ, nonatthiyā pañca, novigate pañca …pe….

Catukka

Naārammaṇapaccayā nahetupaccayā naadhipatipaccayā naanantare ekaṁ …pe… nonatthiyā ekaṁ, novigate ekaṁ …pe….

Naadhipatiduka

Naadhipatipaccayā nahetuyā dve, naārammaṇe pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Naadhipatipaccayā nahetupaccayā naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke dve, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte dve, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā naanantare ekaṁ (sabbattha ekaṁ) navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ …pe….

Naanantaradukādi

Naanantarapaccayā … nasamanantarapaccayā … naaññamaññapaccayā … naupanissayapaccayā …. (Naārammaṇapaccayasadisaṁ.)

Napurejātaduka

Napurejātapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā satta, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napacchājāte satta, naāsevane satta, nakamme tīṇi, navipāke satta, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Napurejātapaccayā nahetupaccayā naārammaṇe ekaṁ, naadhipatiyā dve, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke dve, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte dve, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṁ, naanantare ekaṁ, (sabbattha ekaṁ) nonatthiyā ekaṁ, novigate ekaṁ …pe….

Napacchājāta-naāsevanaduka

Napacchājātapaccayā naāsevanapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Naāsevanapaccayā nahetupaccayā naārammaṇe ekaṁ, naadhipatiyā dve, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte dve, napacchājāte dve, nakamme ekaṁ, navipāke dve, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte dve, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṁ, naanantare ekaṁ, (sabbattha ekaṁ) nonatthiyā ekaṁ, novigate ekaṁ …pe….

Nakammaduka

Nakammapaccayā nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā tīṇi, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā ekaṁ, novigate ekaṁ.

Tika

Nakammapaccayā nahetupaccayā naārammaṇe ekaṁ, naadhipatiyā ekaṁ (sabbattha ekaṁ) nonatthiyā ekaṁ, novigate ekaṁ …pe….

Navipākaduka

Navipākapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Navipākapaccayā nahetupaccayā naārammaṇe ekaṁ, naadhipatiyā dve, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte dve, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Navipākapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṁ (sabbattha ekaṁ) nonatthiyā ekaṁ, novigate ekaṁ …pe….

Naāhāradukādi

Naāhārapaccayā …pe… naindriyapaccayā …pe… najhānapaccayā …pe… namaggapaccayā nahetuyā ekaṁ (sabbattha ekaṁ) nonatthiyā ekaṁ, novigate ekaṁ …pe….

Nasampayuttaduka

Nasampayuttapaccayā nahetuyā ekaṁ, naārammaṇe pañca (naārammaṇapaccayasadisaṁ) novigate pañca.

Navippayuttaduka

Navippayuttapaccayā nahetuyā dve, na ārammaṇe ekaṁ, naadhipatiyā tīṇi, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre ekaṁ, na indriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Tika

Navippayuttapaccayā nahetupaccayā naārammaṇe ekaṁ, naadhipatiyā dve, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke dve, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṁ, naanantare ekaṁ (sabbattha ekaṁ) nonatthiyā ekaṁ, novigate ekaṁ …pe….

Nonatthi-novigataduka

Nonatthipaccayā … novigatapaccayā nahetuyā ekaṁ, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme ekaṁ, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte ekaṁ, nonatthiyā pañca.

Tika

Novigatapaccayā nahetupaccayā naārammaṇe ekaṁ, naadhipatiyā ekaṁ (sabbattha ekaṁ) navippayutte ekaṁ, nonatthiyā ekaṁ …pe….

Paccanīyaṁ

1.2.1.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Catukka

Hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi …pe….

Ekādasaka

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi.

Dvādasaka (sāsevana)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā āsevanapaccayā napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi …pe….

Tevīsaka (sāsevana)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napacchājāte tīṇi, navipāke tīṇi.

Terasaka (savipāka)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṁ, naāsevane ekaṁ …pe….

Tevīsaka (savipāka)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napacchājāte ekaṁ, naāsevane ekaṁ.

Hetumūlakaṁ.

Ārammaṇaduka

Ārammaṇapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi.

Tika

Ārammaṇapaccayā hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Ārammaṇamūlakaṁ.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Adhipatiduka

Adhipatipaccayā naārammaṇe pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca …pe….

Catukka

Adhipatipaccayā hetupaccayā ārammaṇapaccayā napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi …pe….

Anantara-samanantaraduka

(Anantarapaccayā samanantarapaccayā yathā ārammaṇapaccayā, evaṁ vitthāretabbā.)

Sahajātaduka

Sahajātapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, na jhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Sahajātapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukka

Sahajātapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Aññamaññaduka

Aññamaññapaccayā nahetuyā dve, naārammaṇe ekaṁ, naadhipatiyā tīṇi, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā ekaṁ, novigate ekaṁ.

Tika

Aññamaññapaccayā hetupaccayā naārammaṇe ekaṁ, naadhipatiyā tīṇi, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Aññamaññapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Nissaya-upanissayaduka

Nissayapaccayā nahetuyā dve, naārammaṇe pañca.

(Nissayapaccayā yathā sahajātamūlakaṁ. Upanissayapaccayā yathā ārammaṇamūlakaṁ.)

Purejātaduka

Purejātapaccayā nahetuyā dve, naadhipatiyā tīṇi, na pacchājāte tīṇi, na āsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ.

Tika

Purejātapaccayā hetupaccayā naadhipatiyā tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Āsevanaduka

Āsevanapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, namagge ekaṁ, navippayutte tīṇi.

Tika

Āsevanapaccayā hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Kammaduka

Kammapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Kammapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukka

Kammapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, navippayutte tīṇi.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Vipākaduka

Vipākapaccayā nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Tika

Vipākapaccayā hetupaccayā naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Vipākapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, navippayutte ekaṁ.

Pañcaka

Vipākapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, navippayutte ekaṁ …pe….

Tevīsaka

Vipākapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napacchājāte ekaṁ, naāsevane ekaṁ.

Āhāraduka

Āhārapaccayā nahetuyā dve, naārammaṇe pañca, na adhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Āhārapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukka

Āhārapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Indriyaduka

Indriyapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Indriyapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukka

Indriyapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Jhānaduka

Jhānapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Jhānapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukka

Jhānapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Maggaduka

Maggapaccayā nahetuyā ekaṁ, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Maggapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukka

Maggapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Sampayuttaduka

Sampayuttapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi.

Tika

Sampayuttapaccayā hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Vippayuttaduka

Vippayuttapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Tika

Vippayuttapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Catukka

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte ekaṁ, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi.

Pañcaka

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi …pe….

Dvādasaka

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi.

Tevīsaka (sāsevana)

Vippayuttapaccayā hetupaccayā …pe… purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā …pe… avigatapaccayā napacchājāte tīṇi, navipāke tīṇi.

Cuddasaka (savipāka)

Vippayuttapaccayā hetupaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṁ, naāsevane ekaṁ.

Tevīsaka (savipāka)

Vippayuttapaccayā hetupaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā …pe… avigatapaccayā napacchājāte ekaṁ, naāsevane ekaṁ.

Atthiduka

Atthipaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Atthipaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Catukka

Atthipaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Natthi-vigataduka

Natthipaccayā …pe… vigatapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi.

Yathā ārammaṇamūlakaṁ, evaṁ vitthāretabbaṁ.

Avigataduka

Avigatapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Avigatapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Anulomapaccanīyagaṇanā.

1.2.1.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṁ, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Tika

Nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Sattaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ, (sabbattha ekaṁ) …pe….

Ekādasaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā.

(Yāvāsevanā sabbaṁ sadisaṁ, nakamme gaṇite pañca pañhā honti.)

Dvādasaka

Nahetupaccayā naārammaṇapaccayā …pe… naāsevanapaccayā nakammapaccayā sahajāte ekaṁ, nissaye ekaṁ, āhāre ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Cuddasaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṁ, nissaye ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Ekavīsaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā sahajāte ekaṁ, nissaye ekaṁ, atthiyā ekaṁ, avigate ekaṁ.

Naārammaṇaduka

Naārammaṇapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṁ, nissaye pañca, kamme pañca, vipāke ekaṁ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca.

Tika

Naārammaṇapaccayā nahetupaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ.

Yathā nahetumūlakaṁ, evaṁ vitthāretabbaṁ.

Naadhipatiduka

Naadhipatipaccayā hetuyā nava, ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṁ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Tika

Naadhipatipaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṁ, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukka

Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Naanantaradukādi

Naanantarapaccayā … nasamanantarapaccayā … naaññamaññapaccayā … naupanissayapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṁ, nissaye pañca, kamme pañca, vipāke ekaṁ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca.

Tika

Naupanissayapaccayā nahetupaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Napurejātaduka

Napurejātapaccayā hetuyā satta, ārammaṇe tīṇi, adhipatiyā satta, anantare tīṇi, samanantare tīṇi, sahajāte satta, aññamaññe tīṇi, nissaye satta, upanissaye tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā satta, natthiyā tīṇi, vigate tīṇi, avigate satta.

Tika

Napurejātapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṁ, kamme dve, vipāke ekaṁ, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, vippayutte ekaṁ, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukka

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Napacchājātaduka

Napacchājātapaccayā hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṁ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Tika

Napacchājātapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṁ, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukka

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Naāsevanaduka

Naāsevanapaccayā hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, kamme nava, vipāke ekaṁ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Tika

Naāsevanapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, kamme dve, vipāke ekaṁ, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukka

Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Nakammaduka

Nakammapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Tika

Nakammapaccayā nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, āsevane ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ.

Catukka

Nakammapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, āhāre ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Navipākaduka

Navipākapaccayā hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Tika

Navipākapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukka

Navipākapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Naāhāraduka

Naāhārapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Naindriyaduka

Naindriyapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, āhāre ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Najhānaduka

Najhānapaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Namaggatika

Namaggapaccayā nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, āsevane ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ.

Catukka

Namaggapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Nasampayuttaduka

Nasampayuttapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṁ, nissaye pañca, kamme pañca, vipāke ekaṁ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca.

Tika

Nasampayuttapaccayā nahetupaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Navippayuttaduka

Navippayuttapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Tika

Navippayuttapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṁ, kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukka

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, āhāre ekaṁ, indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Nonatthi-novigataduka

Nonatthipaccayā … novigatapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṁ, nissaye pañca, kamme pañca, vipāke ekaṁ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca.

Tika

Novigatapaccayā nahetupaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Aṭṭhaka

Novigatapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Terasaka

Novigatapaccayā nahetupaccayā …pe… nakammapaccayā sahajāte ekaṁ, nissaye ekaṁ, āhāre ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Pannarasaka

Novigatapaccayā nahetupaccayā …pe… nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṁ, nissaye ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Ekavīsaka

Novigatapaccayā nahetupaccayā …pe… nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā sahajāte ekaṁ, nissaye ekaṁ, atthiyā ekaṁ, avigate ekaṁ.

Paccanīyānulomaṁ.

Paṭiccavāro.

1.2.2. Sahajātavāra

1.2.2.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Kusalaṁ dhammaṁ sahajāto kusalo dhammo uppajjati hetupaccayā—kusalaṁ ekaṁ khandhaṁ sahajātā tayo khandhā, tayo khandhe sahajāto eko khandho, dve khandhe sahajātā dve khandhā. Kusalaṁ dhammaṁ sahajāto abyākato dhammo uppajjati hetupaccayā—kusale khandhe sahajātaṁ cittasamuṭṭhānaṁ rūpaṁ. Kusalaṁ dhammaṁ sahajāto kusalo ca abyākato ca dhammā uppajjanti hetupaccayā—kusalaṁ ekaṁ khandhaṁ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṁ.

Akusalaṁ dhammaṁ sahajāto akusalo dhammo uppajjati hetupaccayā—akusalaṁ ekaṁ khandhaṁ sahajātā tayo khandhā, tayo khandhe sahajāto eko khandho, dve khandhe sahajātā dve khandhā. Akusalaṁ dhammaṁ sahajāto abyākato dhammo uppajjati hetupaccayā—akusale khandhe sahajātaṁ cittasamuṭṭhānaṁ rūpaṁ. Akusalaṁ dhammaṁ sahajāto akusalo ca abyākato ca dhammā uppajjanti hetupaccayā— akusalaṁ ekaṁ khandhaṁ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṁ.

Abyākataṁ dhammaṁ sahajāto abyākato dhammo uppajjati hetupaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ sahajātā tayo khandhā kaṭattā ca rūpaṁ, tayo khandhe sahajāto eko khandho kaṭattā ca rūpaṁ, dve khandhe sahajātā dve khandhā kaṭattā ca rūpaṁ; khandhe sahajātaṁ vatthu, vatthuṁ sahajātā khandhā; ekaṁ mahābhūtaṁ sahajātā tayo mahābhūtā, tayo mahābhūte sahajātaṁ ekaṁ mahābhūtaṁ, dve mahābhūte sahajātā dve mahābhūtā, mahābhūte sahajātaṁ cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Kusalañca abyākatañca dhammaṁ sahajāto abyākato dhammo uppajjati hetupaccayā— kusale khandhe ca mahābhūte ca sahajātaṁ cittasamuṭṭhānaṁ rūpaṁ.

Akusalañca abyākatañca dhammaṁ sahajāto abyākato dhammo uppajjati hetupaccayā— akusale khandhe ca mahābhūte ca sahajātaṁ cittasamuṭṭhānaṁ rūpaṁ.

Yathā paṭiccavāre evaṁ vitthāretabbaṁ.

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke ekaṁ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Anulomaṁ

Yathā paṭiccavāragaṇanā, evaṁ gaṇetabbaṁ.

1.2.2.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Akusalaṁ dhammaṁ sahajāto akusalo dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe sahajāto vicikicchāsahagato uddhaccasahagato moho.

Abyākataṁ dhammaṁ sahajāto abyākato dhammo uppajjati nahetupaccayā—ahetukaṁ vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ sahajātā tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe sahajāto eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe sahajātā dve khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ sahajātā tayo khandhā kaṭattā ca rūpaṁ, tayo khandhe sahajāto eko khandho kaṭattā ca rūpaṁ, dve khandhe sahajātā dve khandhā kaṭattā ca rūpaṁ, khandhe sahajātaṁ vatthu, vatthuṁ sahajātā khandhā; ekaṁ mahābhūtaṁ sahajātā tayo mahābhūtā, tayo mahābhūte sahajātaṁ ekaṁ mahābhūtaṁ, dve mahābhūte sahajātā dve mahābhūtā, mahābhūte sahajātaṁ cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ sahajātā tayo mahābhūtā …pe… mahābhūte sahajātaṁ kaṭattārūpaṁ upādārūpaṁ.

Yathā paṭiccavāre, evaṁ vitthāretabbaṁ.

Saṅkhyāvāra

Suddha

Nahetuyā dve, naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Paccanīyaṁ.

1.2.2.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe pañca, naadhipatiyā nava, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Anulomapaccanīyaṁ.

1.2.2.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṁ, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Paccanīyānulomaṁ.

Sahajātavāro.

(Paṭiccattaṁ nāma sahajātattaṁ, sahajātattaṁ nāma paṭiccattaṁ.)

1.2.3. Paccayavāra

1.2.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati hetupaccayā—kusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā. Kusalaṁ dhammaṁ paccayā abyākato dhammo uppajjati hetupaccayā—kusale khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ. Kusalaṁ dhammaṁ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā—kusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ.

Akusalaṁ dhammaṁ paccayā akusalo dhammo uppajjati hetupaccayā—akusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā. Akusalaṁ dhammaṁ paccayā abyākato dhammo uppajjati hetupaccayā—akusale khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ. Akusalaṁ dhammaṁ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā—akusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ.

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati hetupaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe paccayā eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā kaṭattā ca rūpaṁ, tayo khandhe paccayā eko khandho kaṭattā ca rūpaṁ, dve khandhe paccayā dve khandhā kaṭattā ca rūpaṁ; khandhe paccayā vatthu, vatthuṁ paccayā khandhā; ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā, tayo mahābhūte paccayā ekaṁ mahābhūtaṁ, dve mahābhūte paccayā dve mahābhūtā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; vatthuṁ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṁ dhammaṁ paccayā kusalo dhammo uppajjati hetupaccayā—vatthuṁ paccayā kusalā khandhā.

Abyākataṁ dhammaṁ paccayā akusalo dhammo uppajjati hetupaccayā—vatthuṁ paccayā akusalā khandhā.

Abyākataṁ dhammaṁ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā— vatthuṁ paccayā kusalā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ.

Abyākataṁ dhammaṁ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā akusalā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ.

Kusalañca abyākatañca dhammaṁ paccayā kusalo dhammo uppajjati hetupaccayā— kusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā. Kusalañca abyākatañca dhammaṁ paccayā abyākato dhammo uppajjati hetupaccayā— kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ. Kusalañca abyākatañca dhammaṁ paccayā kusalo ca abyākato ca dhammā uppajjanti hetupaccayā—kusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā, kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Akusalañca abyākatañca dhammaṁ paccayā akusalo dhammo uppajjati hetupaccayā— akusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā. Akusalañca abyākatañca dhammaṁ paccayā abyākato dhammo uppajjati hetupaccayā— akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ. Akusalañca abyākatañca dhammaṁ paccayā akusalo ca abyākato ca dhammā uppajjanti hetupaccayā—akusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā, akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Ārammaṇa

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati ārammaṇapaccayā—kusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā.

Akusalaṁ dhammaṁ paccayā akusalo dhammo uppajjati ārammaṇapaccayā—akusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā.

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati ārammaṇapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā; vatthuṁ paccayā khandhā; cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ, sotāyatanaṁ paccayā sotaviññāṇaṁ, ghānāyatanaṁ paccayā ghānaviññāṇaṁ, jivhāyatanaṁ paccayā jivhāviññāṇaṁ, kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṁ dhammaṁ paccayā kusalo dhammo uppajjati ārammaṇapaccayā—vatthuṁ paccayā kusalā khandhā.

Abyākataṁ dhammaṁ paccayā akusalo dhammo uppajjati ārammaṇapaccayā—vatthuṁ paccayā akusalā khandhā.

Kusalañca abyākatañca dhammaṁ paccayā kusalo dhammo uppajjati ārammaṇapaccayā— kusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā.

Akusalañca abyākatañca dhammaṁ paccayā akusalo dhammo uppajjati ārammaṇapaccayā—akusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā.

Adhipati

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati adhipatipaccayā—kusalaṁ ekaṁ khandhaṁ paccayā … tīṇi.

Akusalaṁ dhammaṁ paccayā akusalo dhammo uppajjati adhipatipaccayā—akusalaṁ ekaṁ khandhaṁ paccayā … tīṇi.

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati adhipatipaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā …pe… mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ, vatthuṁ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṁ dhammaṁ paccayā kusalo dhammo uppajjati adhipatipaccayā—vatthuṁ paccayā kusalā khandhā.

Yathā hetupaccayaṁ, evaṁ vitthāretabbaṁ.

Anantara-samanantara

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati anantarapaccayā … samanantarapaccayā.

Yathā ārammaṇapaccayaṁ, evaṁ vitthāretabbaṁ.

Sahajāta

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati sahajātapaccayā—kusalaṁ ekaṁ khandhaṁ paccayā … tīṇi.

Akusalaṁ dhammaṁ paccayā … tīṇi.

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati sahajātapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ paccayā …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paccayā …pe… mahābhūte paccayā kaṭattārūpaṁ upādārūpaṁ, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṁ dhammaṁ paccayā kusalo dhammo uppajjati sahajātapaccayā—vatthuṁ paccayā kusalā khandhā.

Yathā hetupaccayaṁ, evaṁ vitthāretabbaṁ.

Aññamañña

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati aññamaññapaccayā … ekaṁ.

Akusalaṁ dhammaṁ paccayā akusalo dhammo uppajjati aññamaññapaccayā … ekaṁ.

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati aññamaññapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā vatthu ca …pe… dve khandhe paccayā dve khandhā vatthu ca, khandhe paccayā vatthu, vatthuṁ paccayā khandhā; ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā …pe… dve mahābhūte paccayā dve mahābhūtā; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā …pe… dve mahābhūte paccayā dve mahābhūtā, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṁ dhammaṁ paccayā kusalo dhammo uppajjati aññamaññapaccayā—vatthuṁ paccayā kusalā khandhā.

Yathā ārammaṇapaccayaṁ, evaṁ vitthāretabbaṁ.

Nissaya

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati nissayapaccayā—kusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā.

Yathā sahajātapaccayaṁ, evaṁ vitthāretabbaṁ.

Upanissaya

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati upanissayapaccayā—kusalaṁ ekaṁ khandhaṁ paccayā. (Ārammaṇapaccayasadisaṁ.)

Purejāta

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati purejātapaccayā—kusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā. Vatthuṁ purejātapaccayā.

Akusalaṁ dhammaṁ paccayā akusalo dhammo uppajjati purejātapaccayā—akusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā. Vatthuṁ purejātapaccayā.

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati purejātapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā, vatthuṁ purejātapaccayā, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā vipākābyākatā kiriyābyākatā khandhā, vatthuṁ purejātapaccayā.

Abyākataṁ dhammaṁ paccayā kusalo dhammo uppajjati purejātapaccayā—vatthuṁ paccayā kusalā khandhā, vatthuṁ purejātapaccayā.

Abyākataṁ dhammaṁ paccayā akusalo dhammo uppajjati purejātapaccayā—vatthuṁ paccayā akusalā khandhā, vatthuṁ purejātapaccayā.

Kusalañca abyākatañca dhammaṁ paccayā kusalo dhammo uppajjati purejātapaccayā— kusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā, vatthuṁ purejātapaccayā.

Akusalañca abyākatañca dhammaṁ paccayā akusalo dhammo uppajjati purejātapaccayā—akusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā, vatthuṁ purejātapaccayā.

Āsevana

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati āsevanapaccayā—kusalaṁ ekaṁ khandhaṁ paccayā …pe….

Akusalaṁ dhammaṁ paccayā akusalo dhammo uppajjati āsevanapaccayā—akusalaṁ ekaṁ khandhaṁ paccayā …pe….

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati āsevanapaccayā— kiriyābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā, vatthuṁ paccayā kiriyābyākatā khandhā.

Abyākataṁ dhammaṁ paccayā kusalo dhammo uppajjati āsevanapaccayā—vatthuṁ paccayā kusalā khandhā.

Abyākataṁ dhammaṁ paccayā akusalo dhammo uppajjati āsevanapaccayā—vatthuṁ paccayā akusalā khandhā.

Kusalañca abyākatañca dhammaṁ paccayā …pe….

Akusalañca abyākatañca dhammaṁ paccayā akusalo dhammo uppajjati āsevanapaccayā—akusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe….

Kamma

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati kammapaccayā—kusalaṁ ekaṁ khandhaṁ paccayā … tīṇi.

Akusalaṁ dhammaṁ paccayā akusalo dhammo uppajjati kammapaccayā … tīṇi.

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati kammapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paccayā …pe… paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ paccayā …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ paccayā …pe… mahābhūte paccayā kaṭattārūpaṁ upādārūpaṁ, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṁ dhammaṁ paccayā kusalo dhammo uppajjati kammapaccayā—vatthuṁ paccayā kusalā khandhā.

Abyākataṁ dhammaṁ paccayā akusalo dhammo uppajjati kammapaccayā—vatthuṁ paccayā akusalā khandhā …pe….

Kusalañca abyākatañca dhammaṁ paccayā kusalo dhammo …pe… abyākato dhammo …pe… kusalo ca abyākato ca dhammā uppajjanti kammapaccayā …pe….

Akusalañca abyākatañca dhammaṁ paccayā akusalo dhammo …pe… abyākato dhammo …pe… akusalo ca abyākato ca dhammā uppajjanti kammapaccayā, akusalaṁ ekaṁ khandhañca vatthuñca paccayā …pe… akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Vipāka

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati vipākapaccayā. Vipākābyākataṁ ekaṁ khandhaṁ paccayā …pe… paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ paccayā …pe… cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā vipākābyākatā khandhā.

Āhāra

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati āhārapaccayā—kusalaṁ ekaṁ khandhaṁ paccayā … tīṇi.

Akusalaṁ dhammaṁ paccayā … tīṇi.

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati āhārapaccayā …pe… paṭisandhikkhaṇe …pe… āhārasamuṭṭhānaṁ ekaṁ mahābhūtaṁ …pe… cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā vipākābyākatā kiriyābyākatā khandhā. (Paripuṇṇaṁ.)

Indriya

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati indriyapaccayā …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ paccayā …pe… cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā vipākābyākatā kiriyābyākatā khandhā.

Indriyapaccayā yathā kammapaccayā, evaṁ vitthāretabbaṁ.

Jhāna-magga

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati jhānapaccayā …pe… maggapaccayā.

(Jhānapaccayāpi maggapaccayāpi yathā hetupaccayā, evaṁ vitthāretabbaṁ.)

Sampayutta

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati sampayuttapaccayā. (Ārammaṇapaccayasadisaṁ.)

Vippayutta

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati vippayuttapaccayā—kusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā, vatthuṁ vippayuttapaccayā. Kusalaṁ dhammaṁ paccayā abyākato dhammo uppajjati vippayuttapaccayā—kusale khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ, khandhe vippayuttapaccayā, kusalaṁ dhammaṁ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā—kusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, khandhā vatthuṁ vippayuttapaccayā, cittasamuṭṭhānaṁ rūpaṁ khandhe vippayuttapaccayā.

Akusalaṁ dhammaṁ paccayā akusalo dhammo uppajjati vippayuttapaccayā—akusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā, vatthuṁ vippayuttapaccayā. Akusalaṁ dhammaṁ paccayā abyākato dhammo uppajjati vippayuttapaccayā—akusale khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ, khandhe vippayuttapaccayā. Akusalaṁ dhammaṁ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā—akusalaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, khandhā vatthuṁ vippayuttapaccayā, cittasamuṭṭhānaṁ rūpaṁ khandhe vippayuttapaccayā.

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati vippayuttapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, khandhā vatthuṁ vippayuttapaccayā, cittasamuṭṭhānaṁ rūpaṁ khandhe vippayuttapaccayā, paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe paccayā dve khandhā kaṭattā ca rūpaṁ, khandhā vatthuṁ vippayuttapaccayā, kaṭattārūpaṁ khandhe vippayuttapaccayā, khandhe paccayā vatthu, vatthuṁ paccayā khandhā, khandhā vatthuṁ vippayuttapaccayā, vatthu khandhe vippayuttapaccayā; ekaṁ mahābhūtaṁ paccayā …pe… mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ khandhe vippayuttapaccayā; cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ; vatthuṁ paccayā vipākābyākatā kiriyābyākatā khandhā, vatthuṁ vippayuttapaccayā.

Abyākataṁ dhammaṁ paccayā kusalo dhammo uppajjati vippayuttapaccayā—vatthuṁ paccayā kusalā khandhā, vatthuṁ vippayuttapaccayā.

Abyākataṁ dhammaṁ paccayā akusalo dhammo uppajjati vippayuttapaccayā—vatthuṁ paccayā akusalā khandhā, vatthuṁ vippayuttapaccayā.

Abyākataṁ dhammaṁ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā—vatthuṁ paccayā kusalā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ, khandhā vatthuṁ vippayuttapaccayā, cittasamuṭṭhānaṁ rūpaṁ khandhe vippayuttapaccayā.

Abyākataṁ dhammaṁ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā—vatthuṁ paccayā akusalā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ, khandhā vatthuṁ vippayuttapaccayā. Cittasamuṭṭhānaṁ rūpaṁ khandhe vippayuttapaccayā.

Kusalañca abyākatañca dhammaṁ paccayā kusalo dhammo uppajjati vippayuttapaccayā—kusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā, vatthuṁ vippayuttapaccayā. Kusalañca abyākatañca dhammaṁ paccayā abyākato dhammo uppajjati vippayuttapaccayā—kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, khandhe vippayuttapaccayā. Kusalañca abyākatañca dhammaṁ paccayā kusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā—kusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā, kusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, khandhā vatthuṁ vippayuttapaccayā, cittasamuṭṭhānaṁ rūpaṁ khandhe vippayuttapaccayā.

Akusalañca abyākatañca dhammaṁ paccayā akusalo dhammo uppajjati vippayuttapaccayā—akusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā, vatthuṁ vippayuttapaccayā. Akusalañca abyākatañca dhammaṁ paccayā abyākato dhammo uppajjati vippayuttapaccayā—akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, khandhe vippayuttapaccayā. Akusalañca abyākatañca dhammaṁ paccayā akusalo ca abyākato ca dhammā uppajjanti vippayuttapaccayā— akusalaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhā, akusale khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, khandhā vatthuṁ vippayuttapaccayā, cittasamuṭṭhānaṁ rūpaṁ khandhe vippayuttapaccayā.

Atthyādi

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati atthipaccayā …pe…. (Atthipaccayā sahajātapaccayasadisaṁ kātabbaṁ. Natthipaccayā vigatapaccayā ārammaṇapaccayasadisaṁ, avigatapaccayā sahajātapaccayasadisaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṁ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Hetuduka

Hetupaccayā ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa …pe… avigate sattarasa.

Tika

Hetupaccayā ārammaṇapaccayā adhipatiyā satta (sabbattha satta) vipāke ekaṁ, avigate satta …pe….

Dvādasaka (sāsevana)

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā āsevanapaccayā kamme satta, āhāre satta …pe… avigate satta …pe…

Bāvīsaka (sāsevana)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā …pe… vigatapaccayā avigate satta.

Terasaka (savipāka)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā āhāre ekaṁ …pe… avigate ekaṁ.

Bāvīsaka (savipāka)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā …pe… vigatapaccayā avigate ekaṁ. Hetumūlakaṁ.

Ārammaṇaduka

Ārammaṇapaccayā hetuyā satta, adhipatiyā satta …pe…

Ārammaṇamūlakaṁ yathā hetumūlakaṁ, evaṁ vitthāretabbaṁ.

Adhipatiduka

Adhipatipaccayā hetuyā sattarasa …pe….

Anantara-samanantaraduka

Anantarapaccayā samanantarapaccayā hetuyā satta …pe….

Sahajātadukādi

Sahajātapaccayā …pe… aññamaññapaccayā … nissayapaccayā … upanissayapaccayā … purejātapaccayā …pe….

Āsevanapaccayā hetuyā satta, ārammaṇe satta, adhipatiyā satta, anantare satta, samanantare satta, sahajāte satta, aññamaññe satta, nissaye satta, upanissaye satta, purejāte satta, kamme satta, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte satta, vippayutte satta, atthiyā satta, natthiyā satta, vigate satta, avigate satta …pe….

Kamma-vipākaduka

Kammapaccayā …pe… vipākapaccayā hetuyā ekaṁ, ārammaṇe ekaṁ, adhipatiyā ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, kamme ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, magge ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ …pe….

Āhāradukādi

Āhārapaccayā …pe… indriyapaccayā … jhānapaccayā … maggapaccayā … sampayuttapaccayā … vippayuttapaccayā … atthipaccayā natthipaccayā … vigatapaccayā …pe….

Avigatapaccayā hetuyā sattarasa, ārammaṇe satta …pe… vigate satta.

Paccayavāre anulomaṁ.

1.2.3.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Akusalaṁ dhammaṁ paccayā akusalo dhammo uppajjati na hetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho.

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati nahetupaccayā—ahetukaṁ vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe paccayā dve khandhā kaṭattā ca rūpaṁ; khandhe paccayā vatthu, vatthuṁ paccayā khandhā; ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā …pe… mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā …pe… mahābhūte paccayā kaṭattārūpaṁ upādārūpaṁ. Cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ; vatthuṁ paccayā ahetukā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṁ dhammaṁ paccayā akusalo dhammo uppajjati nahetupaccayā—vatthuṁ paccayā vicikicchāsahagato uddhaccasahagato moho.

Akusalañca abyākatañca dhammaṁ paccayā akusalo dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇa

Kusalaṁ dhammaṁ paccayā abyākato dhammo uppajjati naārammaṇapaccayā—kusale khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ.

Yathā paṭiccavāre naārammaṇapaccayā, evaṁ vitthāretabbaṁ.

Naadhipati

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati naadhipatipaccayā—kusalaṁ ekaṁ khandhaṁ paccayā … tīṇi.

Akusalaṁ dhammaṁ paccayā … tīṇi.

Abyākataṁ dhammaṁ paccayā …pe… paṭisandhikkhaṇe …pe… (abyākataṁ paripuṇṇaṁ kātabbaṁ). Bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paccayā …pe… cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṁ dhammaṁ paccayā kusalo dhammo uppajjati naadhipatipaccayā, vatthuṁ paccayā kusalā khandhā …pe….

(Yathā anulome sahajātapaccayaṁ, evaṁ gaṇetabbaṁ.)

Naanantarādi

Kusalaṁ dhammaṁ paccayā abyākato dhammo uppajjati naanantarapaccayā … nasamanantarapaccayā … naaññamaññapaccayā … naupanissayapaccayā … napurejātapaccayā.

Yathā paṭiccavāre, evaṁ vitthāretabbaṁ.

Napacchājātādi

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati napacchājātapaccayā … naāsevanapaccayā …pe… cakkhāyatanaṁ paccayā …pe… (napacchājātapaccayampi naāsevanapaccayampi paripuṇṇaṁ, sattarasa.)

Yathā anulome sahajātapaccayaṁ, evaṁ vitthāretabbaṁ.

Nakamma

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati nakammapaccayā—kusale khandhe paccayā kusalā cetanā.

Akusalaṁ dhammaṁ paccayā akusalo dhammo uppajjati nakammapaccayā—akusale khandhe paccayā akusalā cetanā.

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati nakammapaccayā, kiriyābyākate khandhe paccayā kiriyābyākatā cetanā; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ paccayā …pe… upādārūpaṁ, vatthuṁ paccayā kiriyābyākatā cetanā.

Abyākataṁ dhammaṁ paccayā kusalo dhammo uppajjati nakammapaccayā—vatthuṁ paccayā kusalā cetanā.

Abyākataṁ dhammaṁ paccayā akusalo dhammo uppajjati nakammapaccayā—vatthuṁ paccayā akusalā cetanā.

Kusalañca abyākatañca dhammaṁ paccayā kusalo dhammo uppajjati nakammapaccayā— kusale khandhe ca vatthuñca paccayā kusalā cetanā.

Akusalañca abyākatañca dhammaṁ paccayā akusalo dhammo uppajjati nakammapaccayā—akusale khandhe ca vatthuñca paccayā akusalā cetanā.

Navipāka

Kusalaṁ dhammaṁ paccayā kusalo dhammo uppajjati navipākapaccayā—kusalaṁ ekaṁ khandhaṁ paccayā … tīṇi.

Akusalaṁ dhammaṁ paccayā … tīṇi.

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati navipākapaccayā— kiriyābyākataṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā …pe… mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā …pe… mahābhūte paccayā kaṭattārūpaṁ upādārūpaṁ, vatthuṁ paccayā kiriyābyākatā khandhā.

Abyākataṁ dhammaṁ paccayā kusalo dhammo uppajjati navipākapaccayā—vatthuṁ paccayā kusalā khandhā.

Vipākaṁ ṭhapetvā sabbattha vitthāretabbaṁ.

Naāhārādi

Abyākataṁ dhammaṁ paccayā abyākato dhammo uppajjati naāhārapaccayā … naindriyapaccayā … najhānapaccayā …pe… cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ. (Na jhāne idaṁ nānākaraṇaṁ.) Namaggapaccayā … cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ. Vatthuṁ paccayā ahetukavipākābyākatā kiriyābyākatā khandhā. (Namagge idaṁ nānākaraṇaṁ.)

Avasesaṁ yathā paṭiccavāre paccanīyaṁ, evaṁ vitthāretabbaṁ.

Nasampayuttādi

Nasampayuttapaccayā … navippayuttapaccayā … nonatthipaccayā … kusalaṁ dhammaṁ paccayā abyākato dhammo uppajjati novigatapaccayā—kusale khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ.

Yathā paṭiccavāre, evaṁ vitthāretabbaṁ.

Saṅkhyāvāra

Suddha

Nahetuyā cattāri, na ārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetuduka

Nahetupaccayā naārammaṇe ekaṁ, naadhipatiyā cattāri, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte dve, napacchājāte cattāri, naāsevane cattāri, nakamme ekaṁ, navipāke cattāri, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte dve, nonatthiyā ekaṁ, novigate ekaṁ.

Tika

Nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, (sabbattha ekaṁ) nonatthiyā ekaṁ, novigate ekaṁ …pe….

Naārammaṇaduka

Naārammaṇapaccayā nahetuyā ekaṁ, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme ekaṁ, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte ekaṁ, nonatthiyā pañca, novigate pañca.

Tika

Naārammaṇapaccayā nahetupaccayā naadhipatiyā ekaṁ …pe… novigate ekaṁ …pe….

Naadhipatiduka

Naadhipatipaccayā nahetuyā cattāri, naārammaṇe pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Naadhipatipaccayā nahetupaccayā naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte dve, napacchājāte cattāri, naāsevane cattāri, nakamme ekaṁ, navipāke cattāri, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte dve, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā naanantare ekaṁ (sabbattha ekaṁ) …pe….

Naanantaradukādi

Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā. (Naārammaṇapaccayasadisaṁ.)

Napurejātaduka

Napurejātapaccayā nahetuyā dve, naārammaṇe pañca, naadhipatiyā satta, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napacchājāte satta, naāsevane satta, nakamme tīṇi, navipāke satta, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Napurejātapaccayā nahetupaccayā naārammaṇe ekaṁ, naadhipatiyā dve, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke dve, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte dve, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṁ (sabbattha ekaṁ) novigate ekaṁ …pe….

Napacchājāta-naāsevanaduka

Napacchājātapaccayā …pe… naāsevanapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Naāsevanapaccayā nahetupaccayā naārammaṇe ekaṁ, naadhipatiyā cattāri, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte dve, napacchājāte cattāri, nakamme ekaṁ, navipāke cattāri, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte dve, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṁ (sabbattha ekaṁ) novigate ekaṁ …pe….

Nakammaduka

Nakammapaccayā nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā satta, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte tīṇi, napacchājāte satta, naāsevane satta, navipāke satta, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā ekaṁ, novigate ekaṁ.

Tika

Nakammapaccayā nahetupaccayā naārammaṇe ekaṁ (sabbattha ekaṁ) novigate ekaṁ …pe….

Navipākaduka

Navipākapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Navipākapaccayā nahetupaccayā naārammaṇe ekaṁ, naadhipatiyā cattāri, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte dve, napacchājāte cattāri, naāsevane cattāri, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte dve, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Navipākapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṁ (sabbattha ekaṁ) novigate ekaṁ …pe….

Naāhāradukādi

Naāhārapaccayā nahetuyā ekaṁ (sabbattha ekaṁ) novigate ekaṁ.

Naindriyapaccayā nahetuyā ekaṁ. (Sabbattha ekaṁ.)

Najhānapaccayā nahetuyā ekaṁ. (Sabbattha ekaṁ.)

Namaggapaccayā nahetuyā ekaṁ. (Sabbattha ekaṁ.)

Nasampayuttapaccayā. (Naārammaṇapaccayasadisaṁ.)

Navippayuttaduka

Navippayuttapaccayā nahetuyā dve, naārammaṇe ekaṁ, naadhipatiyā tīṇi, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Tika

Navippayuttapaccayā nahetupaccayā naārammaṇe ekaṁ, naadhipatiyā dve, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke dve, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekaṁ. (Sabbattha ekaṁ.)

Nonatthipaccayā … novigatapaccayā. (Naārammaṇapaccayasadisaṁ.)

Paccayavāre paccanīyaṁ.

1.2.3.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Hetupaccayā ārammaṇapaccayā naadhipatiyā satta, napurejāte tīṇi, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, navippayutte tīṇi …pe….

Ekādasaka

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta.

Dvādasaka (sāsevana)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā āsevanapaccayā napacchājāte satta, nakamme satta, navipāke satta …pe….

Tevīsaka (sāsevana)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā indriyapaccayā jhānapaccayā maggapaccayā sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā avigatapaccayā napacchājāte satta, navipāke satta.

Terasaka (savipāka)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṁ, naāsevane ekaṁ.

Tevīsaka (savipāka)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā …pe… avigatapaccayā napacchājāte ekaṁ, naāsevane ekaṁ.

Ārammaṇaduka

Ārammaṇapaccayā nahetuyā cattāri, naadhipatiyā satta, napurejāte tīṇi, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi.

Tika

Ārammaṇapaccayā hetupaccayā naadhipatiyā satta, napurejāte tīṇi, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, navippayutte tīṇi.

(Yathā hetumūlakaṁ, evaṁ gaṇetabbaṁ.)

Adhipatiduka

Adhipatipaccayā naārammaṇe pañca, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Adhipatipaccayā hetupaccayā. (Saṅkhittaṁ.)

Anantarapaccayā … samanantarapaccayā.

Yathā ārammaṇamūlakaṁ, evaṁ vitthāretabbaṁ.

Sahajātaduka

Sahajātapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Sahajātapaccayā hetupaccayā naārammaṇe pañca (saṅkhittaṁ) navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Sahajātapaccayā hetupaccayā ārammaṇapaccayā. (Saṅkhittaṁ.)

Aññamaññaduka

Aññamaññapaccayā nahetuyā cattāri, naārammaṇe ekaṁ, naadhipatiyā satta, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte tīṇi, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā ekaṁ, novigate ekaṁ.

Tika

Aññamaññapaccayā hetupaccayā naārammaṇe ekaṁ, naadhipatiyā satta, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte tīṇi, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā ekaṁ, novigate ekaṁ.

Catukka

Aññamaññapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā satta. (Saṅkhittaṁ.)

Nissayaduka

Nissayapaccayā nahetuyā cattāri. (Nissayapaccayā yathā sahajātapaccayā.)

Upanissayaduka

Upanissayapaccayā nahetuyā cattāri. (Upanissayapaccayā ārammaṇapaccayasadisaṁ.)

Purejātaduka

Purejātapaccayā nahetuyā cattāri, naadhipatiyā satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, najhāne ekaṁ, namagge ekaṁ.

Purejātapaccayā hetupaccayā …pe….

Āsevanaduka

Āsevanapaccayā nahetuyā cattāri, naadhipatiyā satta, napurejāte tīṇi, napacchājāte satta, nakamme satta, navipāke satta, namagge ekaṁ, navippayutte tīṇi.

Tika

Āsevanapaccayā hetupaccayā naadhipatiyā satta, napurejāte tīṇi, napacchājāte satta, nakamme satta, navipāke satta, navippayutte tīṇi.

Catukka

Āsevanapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā satta. (Saṅkhittaṁ.)

Tevīsaka

Āsevanapaccayā hetupaccayā …pe… purejātapaccayā kammapaccayā āhārapaccayā …pe… avigatapaccayā napacchājāte satta, navipāke satta.

Kammaduka

Kammapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, navipāke sattarasa, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Kammapaccayā hetupaccayā naārammaṇe pañca …pe… navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Saṅkhittaṁ.)

Vipākaduka

Vipākapaccayā nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Tika

Vipākapaccayā hetupaccayā naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ …pe….

Dvādasaka

Vipākapaccayā hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā napacchājāte ekaṁ, naāsevane ekaṁ …pe….

Tevīsaka

Vipākapaccayā hetupaccayā …pe… purejātapaccayā kammapaccayā āhārapaccayā …pe… avigatapaccayā napacchājāte ekaṁ, naāsevane ekaṁ.

Āhāraduka

Āhārapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Āhārapaccayā hetupaccayā naārammaṇe pañca …pe… navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Saṅkhittaṁ.)

Indriyaduka

Indriyapaccayā nahetuyā cattāri, naārammaṇe pañca …pe… navipāke sattarasa, naāhāre ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca, indriyapaccayā hetupaccayā. (Saṅkhittaṁ.)

Jhānaduka

Jhānapaccayā nahetuyā cattāri, naārammaṇe pañca …pe… navipāke sattarasa, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca, jhānapaccayā hetupaccayā. (Saṅkhittaṁ.)

Maggaduka

Maggapaccayā nahetuyā tīṇi, naārammaṇe pañca …pe… navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Maggapaccayā hetupaccayā naārammaṇe pañca. (Saṅkhittaṁ.)

Sampayuttapaccayā Ārammaṇapaccayasadisaṁ.

Vippayuttaduka

Vippayuttapaccayā nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Tika

Vippayuttapaccayā hetupaccayā naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte pañca, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Catukka

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā satta, napurejāte ekaṁ, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta.

Pañcaka

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta …pe….

Terasaka (sāsevana)

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā adhipatipaccayā …pe… purejātapaccayā āsevanapaccayā napacchājāte satta, nakamme satta, navipāke satta.

Tevīsaka (sāsevana)

Vippayuttapaccayā hetupaccayā …pe… āsevanapaccayā kammapaccayā āhārapaccayā …pe… avigatapaccayā napacchājāte satta, navipāke satta.

Cuddasaka (savipāka)

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā. (Saṅkhittaṁ.) Purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṁ, naāsevane ekaṁ.

Tevīsaka (savipāka)

Vippayuttapaccayā hetupaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā. (Saṅkhittaṁ) Avigatapaccayā napacchājāte ekaṁ, naāsevane ekaṁ.

Atthipaccayā …. (Sahajātapaccayasadisaṁ.)

Natthipaccayā vigatapaccayā …. (Ārammaṇapaccayasadisaṁ.)

Avigatapaccayā …. (Sahajātapaccayasadisaṁ.)

Paccayavāre anulomapaccanīyaṁ.

1.2.3.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, vipāke ekaṁ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri.

Tika

Nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Sattaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ.

Dvādasaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā sahajāte ekaṁ, nissaye ekaṁ, āhāre ekaṁ, atthiyā ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Cuddasaka

Nahetupaccayā naārammaṇapaccayā …pe… nakammapaccayā navipākapaccayā naāhārapaccayā sahajāte ekaṁ, nissaye ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Ekavīsaka

Nahetupaccayā naārammaṇapaccayā …pe… nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā …pe… novigatapaccayā sahajāte ekaṁ, nissaye ekaṁ, atthiyā ekaṁ, avigate ekaṁ.

Naārammaṇaduka

Naārammaṇapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṁ, nissaye pañca, kamme pañca, vipāke ekaṁ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca.

Tika

Naārammaṇapaccayā nahetupaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Naadhipatiduka

Naadhipatipaccayā hetuyā sattarasa, ārammaṇe satta, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṁ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Tika

Naadhipatipaccayā nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, vipāke ekaṁ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri.

Catukka

Naadhipatipaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Naanantaradukādi

Naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā naupanissayapaccayā. (Naārammaṇapaccayasadisaṁ.)

Napurejātaduka

Napurejātapaccayā hetuyā satta, ārammaṇe tīṇi, adhipatiyā satta, anantare tīṇi, samanantare tīṇi, sahajāte satta, aññamaññe tīṇi, nissaye satta, upanissaye tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā satta, natthiyā tīṇi, vigate tīṇi, avigate satta.

Tika

Napurejātapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṁ, kamme dve, vipāke ekaṁ, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, vippayutte ekaṁ, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukka

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Napacchājātaduka

Napacchājātapaccayā hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṁ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Tika

Napacchājātapaccayā nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, vipāke ekaṁ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri.

Catukka

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Naāsevanaduka

Naāsevanapaccayā hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, kamme sattarasa, vipāke ekaṁ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Tika

Naāsevanapaccayā nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, kamme cattāri, vipāke ekaṁ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri.

Catukka

Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Nakammaduka

Nakammapaccayā hetuyā satta, ārammaṇe satta, adhipatiyā satta, anantare satta, samanantare satta, sahajāte satta, aññamaññe satta, nissaye satta, upanissaye satta, purejāte satta, āsevane satta, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte satta, vippayutte satta, atthiyā satta, natthiyā satta, vigate satta, avigate satta.

Tika

Nakammapaccayā nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, āsevane ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ.

Catukka

Nakammapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, āhāre ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Navipākaduka

Navipākapaccayā hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Tika

Navipākapaccayā nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri.

Catukka

Navipākapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Naāhāraduka

Naāhārapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Naindriyaduka

Naindriyapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, āhāre ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Najhānaduka

Najhānapaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ …pe….

Catukka

Najhānapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, āhāre ekaṁ, indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Namaggaduka

Namaggapaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, āsevane ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ …pe….

Catukka

Namaggapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Nasampayuttaduka

Nasampayuttapaccayā hetuyā pañca, adhipatiyā pañca, sahajāte pañca, aññamaññe ekaṁ, nissaye pañca, kamme pañca, vipāke ekaṁ, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, vippayutte pañca, atthiyā pañca, avigate pañca.

Tika

Nasampayuttapaccayā nahetupaccayā sahajāte ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Navippayuttaduka

Navippayuttapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Tika

Navippayuttapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṁ kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Catukka

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, āhāre ekaṁ, indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Nonatthipaccayā … novigatapaccayā. (Naārammaṇapaccayasadisaṁ.)

Paccayavāre paccanīyānulomaṁ.

Paccayavāro.

1.2.4. Nissayavāra

1.2.4.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Kusalaṁ dhammaṁ nissāya kusalo dhammo uppajjati hetupaccayā—kusalaṁ ekaṁ khandhaṁ nissāya tayo khandhā, tayo khandhe nissāya eko khandho, dve khandhe nissāya dve khandhā. Kusalaṁ dhammaṁ nissāya abyākato dhammo uppajjati hetupaccayā—kusale khandhe nissāya cittasamuṭṭhānaṁ rūpaṁ. Kusalaṁ dhammaṁ nissāya kusalo ca abyākato ca dhammā uppajjanti hetupaccayā. Kusalaṁ ekaṁ khandhaṁ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṁ.

Akusalaṁ dhammaṁ nissāya akusalo dhammo uppajjati hetupaccayā—akusalaṁ ekaṁ khandhaṁ nissāya tayo khandhā …pe… dve khandhe nissāya dve khandhā. Akusalaṁ dhammaṁ nissāya abyākato dhammo uppajjati hetupaccayā—akusale khandhe nissāya cittasamuṭṭhānaṁ rūpaṁ. Akusalaṁ dhammaṁ nissāya akusalo ca abyākato ca dhammā uppajjanti hetupaccayā—akusalaṁ ekaṁ khandhaṁ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṁ.

Abyākataṁ dhammaṁ nissāya abyākato dhammo uppajjati hetupaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ nissāya tayo khandhā kaṭattā ca rūpaṁ, tayo khandhe nissāya eko khandho kaṭattā ca rūpaṁ, dve khandhe nissāya dve khandhā kaṭattā ca rūpaṁ; khandhe nissāya vatthu, vatthuṁ nissāya khandhā; ekaṁ mahābhūtaṁ nissāya tayo mahābhūtā, tayo mahābhūte nissāya ekaṁ mahābhūtaṁ, dve mahābhūte nissāya dve mahābhūtā, mahābhūte nissāya cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; vatthuṁ nissāya vipākābyākatā kiriyābyākatā khandhā.

Abyākataṁ dhammaṁ nissāya kusalo dhammo uppajjati hetupaccayā—vatthuṁ nissāya kusalā khandhā.

Abyākataṁ dhammaṁ nissāya akusalo dhammo uppajjati hetupaccayā—vatthuṁ nissāya akusalā khandhā.

Abyākataṁ dhammaṁ nissāya kusalo ca abyākato ca dhammā uppajjanti hetupaccayā— vatthuṁ nissāya kusalā khandhā, mahābhūte nissāya cittasamuṭṭhānaṁ rūpaṁ.

Abyākataṁ dhammaṁ nissāya akusalo ca abyākato ca dhammā uppajjanti hetupaccayā—vatthuṁ nissāya akusalā khandhā, mahābhūte nissāya cittasamuṭṭhānaṁ rūpaṁ.

Kusalañca abyākatañca dhammaṁ nissāya kusalo dhammo uppajjati hetupaccayā— kusalaṁ ekaṁ khandhañca vatthuñca nissāya tayo khandhā …pe… dve khandhe ca vatthuñca nissāya dve khandhā. Kusalañca abyākatañca dhammaṁ nissāya abyākato dhammo uppajjati hetupaccayā—kusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṁ rūpaṁ. Kusalañca abyākatañca dhammaṁ nissāya kusalo ca abyākato ca dhammā uppajjanti hetupaccayā—kusalaṁ ekaṁ khandhañca vatthuñca nissāya tayo khandhā …pe… dve khandhe ca vatthuñca nissāya dve khandhā, kusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṁ rūpaṁ.

Akusalañca abyākatañca dhammaṁ nissāya akusalo dhammo uppajjati hetupaccayā— akusalaṁ ekaṁ khandhañca vatthuñca nissāya tayo khandhā …pe… dve khandhe ca vatthuñca nissāya dve khandhā. Akusalañca abyākatañca dhammaṁ nissāya abyākato dhammo uppajjati hetupaccayā—akusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṁ rūpaṁ. Akusalañca abyākatañca dhammaṁ nissāya akusalo ca abyākato ca dhammā uppajjanti hetupaccayā—akusalaṁ ekaṁ khandhañca vatthuñca nissāya tayo khandhā …pe… dve khandhe ca vatthuñca nissāya dve khandhā, akusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṁ rūpaṁ.

Yathā paccayavāre, evaṁ vitthāretabbaṁ.

Saṅkhyāvāra

Suddha

Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane satta, kamme sattarasa, vipāke ekaṁ, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Yathā paccayavāre, evaṁ vitthāretabbaṁ.

Nissayavāre anulomaṁ.

1.2.4.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Akusalaṁ dhammaṁ nissāya akusalo dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe nissāya vicikicchāsahagato uddhaccasahagato moho.

Abyākataṁ dhammaṁ nissāya abyākato dhammo uppajjati nahetupaccayā—ahetukaṁ vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṁ, tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṁ, dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ nissāya tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe nissāya dve khandhā kaṭattā ca rūpaṁ; khandhe nissāya vatthu, vatthuṁ nissāya khandhā; ekaṁ mahābhūtaṁ nissāya tayo mahābhūtā …pe… mahābhūte nissāya cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ nissāya tayo mahābhūtā …pe… mahābhūte nissāya kaṭattārūpaṁ upādārūpaṁ; cakkhāyatanaṁ nissāya cakkhuviññāṇaṁ …pe… kāyāyatanaṁ nissāya kāyaviññāṇaṁ; vatthuṁ nissāya ahetukā vipākābyākatā kiriyābyākatā khandhā.

Abyākataṁ dhammaṁ nissāya akusalo dhammo uppajjati nahetupaccayā—vatthuṁ nissāya vicikicchāsahagato uddhaccasahagato moho.

Akusalañca abyākatañca dhammaṁ nissāya akusalo dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca nissāya vicikicchāsahagato uddhaccasahagato moho.

Yathā paccayavāre, evaṁ vitthāretabbaṁ.

Saṅkhyāvāra

Suddha

Nahetuyā cattāri, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Nissayavāre paccanīyaṁ.

1.2.4.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme satta, navipāke sattarasa, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Saṅkhittaṁ.)

Nissayavāre anulomapaccanīyaṁ.

1.2.4.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte cattāri, aññamaññe cattāri, nissaye cattāri, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme cattāri, vipāke ekaṁ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge tīṇi, sampayutte cattāri, vippayutte cattāri, atthiyā cattāri, natthiyā cattāri, vigate cattāri, avigate cattāri. (Saṅkhittaṁ.)

Nissayavāre paccanīyānulomaṁ.

(Paccayattaṁ nāma nissayattaṁ, nissayattaṁ nāma paccayattaṁ.)

Nissayavāro.

1.2.5. Saṁsaṭṭhavāra

1.2.5.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Kusalaṁ dhammaṁ saṁsaṭṭho kusalo dhammo uppajjati hetupaccayā—kusalaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā, tayo khandhe saṁsaṭṭho eko khandho, dve khandhe saṁsaṭṭhā dve khandhā.

Akusalaṁ dhammaṁ saṁsaṭṭho akusalo dhammo uppajjati hetupaccayā—akusalaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā, tayo khandhe saṁsaṭṭho eko khandho, dve khandhe saṁsaṭṭhā dve khandhā.

Abyākataṁ dhammaṁ saṁsaṭṭho abyākato dhammo uppajjati hetupaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā, tayo khandhe saṁsaṭṭho eko khandho, dve khandhe saṁsaṭṭhā dve khandhā; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā, tayo khandhe saṁsaṭṭho eko khandho, dve khandhe saṁsaṭṭhā dve khandhā.

Ārammaṇādi

Kusalaṁ dhammaṁ saṁsaṭṭho kusalo dhammo uppajjati ārammaṇapaccayā … adhipatipaccayā … (adhipati paṭisandhikkhaṇe natthi.) Anantarapaccayā … samanantarapaccayā … sahajātapaccayā … aññamaññapaccayā … nissayapaccayā … upanissayapaccayā. (Sabbāni padāni hetumūlakasadisāni.)

Purejāta

Kusalaṁ dhammaṁ saṁsaṭṭho kusalo dhammo uppajjati purejātapaccayā—kusalaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā, tayo khandhe saṁsaṭṭho eko khandho, dve khandhe saṁsaṭṭhā dve khandhā, vatthuṁ purejātapaccayā.

Akusalaṁ dhammaṁ saṁsaṭṭho akusalo dhammo uppajjati purejātapaccayā—akusalaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā, tayo khandhe saṁsaṭṭho eko khandho, dve khandhe saṁsaṭṭhā dve khandhā; vatthuṁ purejātapaccayā.

Abyākataṁ dhammaṁ saṁsaṭṭho abyākato dhammo uppajjati purejātapaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā, tayo khandhe saṁsaṭṭho eko khandho, dve khandhe saṁsaṭṭhā dve khandhā; vatthuṁ purejātapaccayā.

Āsevana

Kusalaṁ dhammaṁ saṁsaṭṭho …pe… akusalaṁ dhammaṁ …pe… abyākataṁ dhammaṁ saṁsaṭṭho abyākato dhammo uppajjati āsevanapaccayā—kiriyābyākataṁ ekaṁ khandhaṁ saṁsaṭṭhā …pe….

Kamma

Kusalaṁ dhammaṁ saṁsaṭṭho kusalo dhammo uppajjati kammapaccayā …pe… akusalaṁ dhammaṁ saṁsaṭṭho …pe… abyākataṁ dhammaṁ saṁsaṭṭho …pe….

Vipāka

Abyākataṁ dhammaṁ saṁsaṭṭho abyākato dhammo uppajjati vipākapaccayā— vipākābyākataṁ …pe….

Āhārādi

Kusalaṁ dhammaṁ saṁsaṭṭho kusalo dhammo uppajjati āhārapaccayā … indriyapaccayā … jhānapaccayā … maggapaccayā … sampayuttapaccayā. (Imāni padāni hetupaccayasadisāni.)

Vippayutta

Kusalaṁ dhammaṁ saṁsaṭṭho kusalo dhammo uppajjati vippayuttapaccayā—kusalaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe saṁsaṭṭhā dve khandhā; vatthuṁ vippayuttapaccayā.

Akusalaṁ dhammaṁ …pe… vatthuṁ vippayuttapaccayā.

Abyākataṁ dhammaṁ …pe… vatthuṁ vippayuttapaccayā.

Atthyādi

Kusalaṁ dhammaṁ saṁsaṭṭho kusalo dhammo uppajjati atthipaccayā … natthipaccayā … vigatapaccayā … avigatapaccayā. (Hetupaccayasadisaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Hetuduka

Hetupaccayā ārammaṇe tīṇi. (Hetumūlakaṁ vitthāretabbaṁ.)

Āsevanaduka

Āsevanapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi. (Saṅkhittaṁ.)

Vipākaduka

Vipākapaccayā hetuyā ekaṁ, ārammaṇe ekaṁ, adhipatiyā ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, kamme ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, magge ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ …pe….

Saṁsaṭṭhavāre anulomaṁ.

1.2.5.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Akusalaṁ dhammaṁ saṁsaṭṭho akusalo dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe saṁsaṭṭho vicikicchāsahagato uddhaccasahagato moho.

Abyākataṁ dhammaṁ saṁsaṭṭho abyākato dhammo uppajjati nahetupaccayā—ahetukaṁ vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā, tayo khandhe saṁsaṭṭho eko khandho, dve khandhe saṁsaṭṭhā dve khandhā; ahetukapaṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā, tayo khandhe saṁsaṭṭho eko khandho, dve khandhe saṁsaṭṭhā dve khandhā.

Naadhipatyādi

Kusalaṁ dhammaṁ saṁsaṭṭho kusalo dhammo uppajjati naadhipatipaccayā … napurejātapaccayā—arūpe kusalaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe saṁsaṭṭhā dve khandhā. Akusalaṁ dhammaṁ …pe… abyākataṁ dhammaṁ …pe….

Napacchājāta-naāsevana

Kusalaṁ dhammaṁ saṁsaṭṭho kusalo dhammo uppajjati napacchājātapaccayā … tīṇi. Naāsevanapaccayā … tīṇi.

Nakamma

Kusalaṁ dhammaṁ saṁsaṭṭho kusalo dhammo uppajjati nakammapaccayā. Kusale khandhe saṁsaṭṭhā kusalā cetanā.

Akusalaṁ dhammaṁ saṁsaṭṭho akusalo dhammo uppajjati nakammapaccayā. Akusale khandhe saṁsaṭṭhā akusalā cetanā.

Abyākataṁ dhammaṁ saṁsaṭṭho abyākato dhammo uppajjati nakammapaccayā. Kiriyābyākate khandhe saṁsaṭṭhā kiriyābyākatā cetanā.

Navipāka

Kusalaṁ dhammaṁ saṁsaṭṭho …pe… akusalaṁ dhammaṁ …pe… abyākataṁ dhammaṁ saṁsaṭṭho abyākato dhammo uppajjati navipākapaccayā—kiriyābyākataṁ ekaṁ khandhaṁ.

(Saṁsaṭṭhavāre paccanīyavibhaṅge nakamme ca navipāke ca paṭisandhi natthi; avasesesu sabbattha atthi.)

Najhāna

Abyākataṁ dhammaṁ saṁsaṭṭho abyākato dhammo uppajjati najhānapaccayā— pañcaviññāṇasahagataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe saṁsaṭṭhā dve khandhā.

Namagga

Abyākataṁ dhammaṁ saṁsaṭṭho abyākato dhammo uppajjati namaggapaccayā—ahetukaṁ vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe saṁsaṭṭhā dve khandhā; ahetukapaṭisandhikkhaṇe …pe….

Navippayutta

Kusalaṁ dhammaṁ saṁsaṭṭho kusalo dhammo uppajjati navippayuttapaccayā—arūpe kusalaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe saṁsaṭṭhā dve khandhā.

Akusalaṁ dhammaṁ saṁsaṭṭho akusalo dhammo uppajjati navippayuttapaccayā—arūpe akusalaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe saṁsaṭṭhā dve khandhā.

Abyākataṁ dhammaṁ saṁsaṭṭho abyākato dhammo uppajjati navippayuttapaccayā— arūpe vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe saṁsaṭṭhā dve khandhā. (Navippayutte paṭisandhi natthi.)

Saṅkhyāvāra

Suddha

Nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, na āsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi.

1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetuduka

Nahetupaccayā naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke dve, najhāne ekaṁ, namagge ekaṁ, navippayutte dve.

Tika

Nahetupaccayā naadhipatipaccayā napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke dve, najhāne ekaṁ, namagge ekaṁ, navippayutte dve.

Catukka

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke dve, namagge ekaṁ, navippayutte dve …pe….

Chakka

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakamme ekaṁ, navipāke dve, namagge ekaṁ, navippayutte dve.

Sattaka

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipāke ekaṁ, namagge ekaṁ, navippayutte ekaṁ …pe….

Navaka

Nahetupaccayā naadhipatipaccayā …pe… nakammapaccayā navipākapaccayā namaggapaccayā navippayutte ekaṁ.

Naadhipatiduka

Naadhipatipaccayā nahetuyā dve, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi.

Tika

Naadhipatipaccayā nahetupaccayā napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke dve, najhāne ekaṁ, namagge ekaṁ, navippayutte dve. (Saṅkhittaṁ.)

Napurejātaduka

Napurejātapaccayā nahetuyā dve, naadhipatiyā tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, namagge ekaṁ, navippayutte tīṇi.

Tika

Napurejātapaccayā nahetupaccayā naadhipatiyā dve, napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke dve, namagge ekaṁ, navippayutte dve. (Saṅkhittaṁ.)

Napacchājāta-naāsevanaduka

Napacchājātapaccayā …pe… naāsevanapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi.

Tika

Naāsevanapaccayā nahetupaccayā naadhipatiyā dve, napurejāte dve, napacchājāte dve, nakamme ekaṁ, navipāke dve, najhāne ekaṁ, namagge ekaṁ, navippayutte dve. (Saṅkhittaṁ.)

Nakammaduka

Nakammapaccayā nahetuyā ekaṁ, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, namagge ekaṁ, navippayutte tīṇi.

Tika

Nakammapaccayā nahetupaccayā naadhipatiyā ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, navipāke ekaṁ, namagge ekaṁ, navippayutte ekaṁ. (Saṅkhittaṁ.)

Navipākaduka

Navipākapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, namagge ekaṁ, navippayutte tīṇi …pe….

Sattaka

Navipākapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakamme ekaṁ, namagge ekaṁ, navippayutte dve. (Saṅkhittaṁ.)

Najhānaduka

Najhānapaccayā nahetuyā ekaṁ, naadhipatiyā ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, namagge ekaṁ …pe….

Chakka

Najhānapaccayā nahetupaccayā naadhipatipaccayā napacchājātapaccayā naāsevanapaccayā namagge ekaṁ.

Namaggaduka

Namaggapaccayā nahetuyā ekaṁ, naadhipatiyā ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, najhāne ekaṁ, navippayutte ekaṁ. (Saṅkhittaṁ.)

Navippayuttaduka

Navippayuttapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, namagge ekaṁ.

Tika

Navippayuttapaccayā nahetupaccayā naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme ekaṁ, navipāke dve, namagge ekaṁ …pe….

Navaka

Navippayuttapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā namagge ekaṁ.

Paccanīyaṁ.

1.2.5.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Tika

Hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Catukka

Hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi …pe….

Ekādasaka

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā samanantarapaccayā sahajātapaccayā aññamaññapaccayā nissayapaccayā upanissayapaccayā purejātapaccayā napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi.

Dvādasaka (sāsevana)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā āsevanapaccayā napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi …pe….

Tevīsaka (sāsevana)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā …pe… avigatapaccayā napacchājāte tīṇi, navipāke tīṇi.

Terasaka (savipāka)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā napacchājāte ekaṁ, naāsevane ekaṁ.

Tevīsaka (savipāka)

Hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā …pe… avigatapaccayā napacchājāte ekaṁ, naāsevane ekaṁ.

Ārammaṇaduka

Ārammaṇapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi.

Tika

Ārammaṇapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṅkhittaṁ.)

Adhipatiduka

Adhipatipaccayā napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Tikādi

Adhipatipaccayā hetupaccayā. (Saṅkhittaṁ.)

Anantaradukādi

Anantarapaccayā … samanantarapaccayā … sahajātapaccayā … aññamaññapaccayā … nissayapaccayā … upanissayapaccayā.

Yathā ārammaṇamūlakaṁ, evaṁ vitthāretabbaṁ.

Purejātaduka

Purejātapaccayā nahetuyā dve, naadhipatiyā tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ.

Tika

Purejātapaccayā hetupaccayā naadhipatiyā tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi. (Saṅkhittaṁ.)

Āsevanaduka

Āsevanapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, namagge ekaṁ, navippayutte tīṇi.

Tika

Āsevanapaccayā hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi. (Saṅkhittaṁ.)

Kammaduka

Kammapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi.

Tika

Kammapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṅkhittaṁ.)

Vipākaduka

Vipākapaccayā nahetuyā ekaṁ, naadhipatiyā ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ.

Tika

Vipākapaccayā hetupaccayā naadhipatiyā ekaṁ. (Saṅkhittaṁ.)

Āhāraduka

Āhārapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi.

Tika

Āhārapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṅkhittaṁ.)

Indriyaduka

Indriyapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi.

Tika

Indriyapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṅkhittaṁ.)

Jhānaduka

Jhānapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, namagge ekaṁ, navippayutte tīṇi.

Tika

Jhānapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṅkhittaṁ.)

Maggaduka

Maggapaccayā nahetuyā ekaṁ, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Tika

Maggapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṅkhittaṁ.)

Sampayuttaduka

Sampayuttapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi.

Tika

Sampayuttapaccayā hetupaccayā naadhipatiyā tīṇi. (Saṅkhittaṁ.)

Vippayuttaduka

Vippayuttapaccayā nahetuyā dve, naadhipatiyā tīṇi, napurejāte ekaṁ, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ.

Tika

Vippayuttapaccayā hetupaccayā naadhipatiyā tīṇi, napurejāte ekaṁ, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi.

Catukka

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā naadhipatiyā tīṇi, napurejāte ekaṁ, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi …pe….

Dvādasaka

Vippayuttapaccayā hetupaccayā ārammaṇapaccayā …pe… purejātapaccayā napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi …pe….

Tevīsaka (sāsevana)

Vippayuttapaccayā hetupaccayā …pe… purejātapaccayā āsevanapaccayā kammapaccayā āhārapaccayā …pe… avigatapaccayā napacchājāte tīṇi, navipāke tīṇi.

Tevīsaka (savipāka)

Vippayuttapaccayā hetupaccayā …pe… purejātapaccayā kammapaccayā vipākapaccayā āhārapaccayā …pe… avigatapaccayā napacchājāte ekaṁ, naāsevane ekaṁ.

Atthidukādi

Atthipaccayā … natthipaccayā … vigatapaccayā … avigatapaccayā ….

Yathā ārammaṇamūlakaṁ, evaṁ vitthāretabbaṁ.

Anulomapaccanīyaṁ.

1.2.5.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṁ, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

Tika

Nahetupaccayā naadhipatipaccayā ārammaṇe dve …pe… avigate dve. (Sabbattha dve.)

Catukka

Nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṁ, kamme dve, vipāke ekaṁ, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, vippayutte ekaṁ, atthiyā dve, natthiyā dve, vigate dve, avigate dve …pe….

Sattaka

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, sampayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ (sabbattha ekaṁ) …pe….

Dasaka

Nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā namaggapaccayā navippayuttapaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, sampayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ. (Navipākaṁ namaggaṁ navippayuttaṁ nakammapaccayasadisaṁ.)

Naadhipatiduka

Naadhipatipaccayā hetuyā tīṇi, ārammaṇe tīṇi …pe… avigate tīṇi.

Tika

Naadhipatipaccayā nahetupaccayā ārammaṇe dve …pe… avigate dve. (Naadhipatimūlakaṁ nahetumhi ṭhitena nahetumūlakasadisaṁ kātabbaṁ.)

Napurejātaduka

Napurejātapaccayā hetuyā tīṇi, ārammaṇe tīṇi …pe… āsevane tīṇi, kamme tīṇi, vipāke ekaṁ.

(Sabbāni padāni vitthāretabbāni, imāni alikhitesu padesu tīṇi pañhā. Napurejātamūlake nahetuyā ṭhitena āsevane ca magge ca eko pañho kātabbo, avasesāni nahetupaccayasadisāni. Napacchājātapaccayā paripuṇṇaṁ naadhipatipaccayasadisaṁ.)

Nakammaduka

Nakammapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Tika

Nakammapaccayā nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, āsevane ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ …pe….

Pañcaka

Nakammapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, sampayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ.

(Avasesāni padāni etenupāyena vitthāretabbāni. Saṅkhittaṁ.)

Navipākaduka

Navipākapaccayā hetuyā tīṇi. (Saṅkhittaṁ. Paripuṇṇaṁ.) Avigate tīṇi.

Pañcaka

Navipākapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṁ, kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve.

(Navipākamūlake idaṁ nānākaraṇaṁ, avasesāni yathā nahetumūlakaṁ.)

Najhānaduka

Najhānapaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ …pe….

Sattaka

Najhānapaccayā nahetupaccayā naadhipatipaccayā napacchājātapaccayā naāsevanapaccayā namaggapaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ.

Namaggaduka

Namaggapaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, purejāte ekaṁ, āsevane ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ …pe….

Pañcaka

Namaggapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, kamme ekaṁ, vipāke ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ.

Chakkādi

Namaggapaccayā nahetupaccayā. (Saṅkhittaṁ.)

Navippayuttaduka

Navippayuttapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Tika

Navippayuttapaccayā nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, āsevane ekaṁ, kamme dve, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve …pe….

Navaka

Navippayuttapaccayā nahetupaccayā naadhipatipaccayā napurejātapaccayā napacchājātapaccayā (naāsevanapaccayamūlakampi nahetumūlakasadisaṁ.) Nakammapaccayā navipākapaccayā namaggapaccayā (imāni tīṇi mūlāni ekasadisāni) ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, sampayutte ekaṁ, atthiyā ekaṁ, natthiyā ekaṁ, vigate ekaṁ, avigate ekaṁ.

Paccanīyānulomaṁ.

Saṁsaṭṭhavāro.

1.2.6. Sampayuttavāra

1.2.6.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Kusalaṁ dhammaṁ sampayutto kusalo dhammo uppajjati hetupaccayā—kusalaṁ ekaṁ khandhaṁ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā.

Akusalaṁ dhammaṁ sampayutto akusalo dhammo uppajjati hetupaccayā—akusalaṁ ekaṁ khandhaṁ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā.

Abyākataṁ dhammaṁ sampayutto abyākato dhammo uppajjati hetupaccayā— vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā; paṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi.

Anulomaṁ.

1.2.6.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Akusalaṁ dhammaṁ sampayutto akusalo dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe sampayutto vicikicchāsahagato uddhaccasahagato moho.

Abyākataṁ dhammaṁ sampayutto abyākato dhammo uppajjati nahetupaccayā—ahetukaṁ vipākābyākataṁ kiriyābyākataṁ ekaṁ khandhaṁ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā; ahetukapaṭisandhikkhaṇe vipākābyākataṁ ekaṁ khandhaṁ sampayuttā tayo khandhā, tayo khandhe sampayutto eko khandho, dve khandhe sampayuttā dve khandhā. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā dve, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi. (Saṅkhittaṁ.)

Paccanīyaṁ.

1.2.6.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi. (Saṅkhittaṁ.)

Anulomapaccanīyaṁ.

1.2.6.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, āsevane dve, kamme dve, vipāke ekaṁ, āhāre dve, indriye dve, jhāne dve, magge ekaṁ, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve. (Saṅkhittaṁ.)

Paccanīyānulomaṁ.

Sampayuttavāro.

(Saṁsaṭṭhattaṁ nāma sampayuttattaṁ, sampayuttattaṁ nāma saṁsaṭṭhattaṁ.)

1.2.7. Pañhāvāra

1.2.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Kusalo dhammo kusalassa dhammassa hetupaccayena paccayo—kusalā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo. Kusalo dhammo abyākatassa dhammassa hetupaccayena paccayo—kusalā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo. Kusalo dhammo kusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo—kusalā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Akusalo dhammo akusalassa dhammassa hetupaccayena paccayo—akusalā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo. Akusalo dhammo abyākatassa dhammassa hetupaccayena paccayo—akusalā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo. Akusalo dhammo akusalassa ca abyākatassa ca dhammassa hetupaccayena paccayo—akusalā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa hetupaccayena paccayo—vipākābyākatā kiriyābyākatā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe vipākābyākatā hetū sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ hetupaccayena paccayo.

Ārammaṇa

Kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ paccavekkhati, sekkhā gotrabhuṁ paccavekkhanti, vodānaṁ paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, sekkhā vā puthujjanā vā kusalaṁ aniccato dukkhato anattato vipassanti, cetopariyañāṇena kusalacittasamaṅgissa cittaṁ jānanti. Ākāsānañcāyatanakusalaṁ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṁ nevasaññānāsaññāyatanakusalassa ārammaṇapaccayena paccayo. Kusalā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṁsañāṇassa ārammaṇapaccayena paccayo.

Kusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ assādeti abhinandati; taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati. Pubbe suciṇṇāni assādeti abhinandati; taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati. Jhānā vuṭṭhahitvā jhānaṁ assādeti abhinandati; taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati. Jhāne parihīne vippaṭisārissa domanassaṁ uppajjati.

Kusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo—arahā maggā vuṭṭhahitvā maggaṁ paccavekkhati; pubbe suciṇṇāni paccavekkhati; kusalaṁ aniccato dukkhato anattato vipassati; cetopariyañāṇena kusalacittasamaṅgissa cittaṁ jānāti. Sekkhā vā puthujjanā vā kusalaṁ aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇatā uppajjati. Kusalaṁ assādeti abhinandati; taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjati. Ākāsānañcāyatanakusalaṁ viññāṇañcāyatanavipākassa ca, kiriyassa ca ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṁ nevasaññānāsaññāyatanavipākassa ca, kiriyassa ca ārammaṇapaccayena paccayo. Kusalā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo—rāgaṁ assādeti abhinandati; taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati. Diṭṭhiṁ assādeti abhinandati; taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati. Vicikicchaṁ ārabbha vicikicchā uppajjati, diṭṭhi uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati. Uddhaccaṁ ārabbha uddhaccaṁ uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, domanassaṁ uppajjati. Domanassaṁ ārabbha domanassaṁ uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati.

Akusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo—sekkhā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, sekkhā vā puthujjanā vā akusalaṁ aniccato dukkhato anattato vipassanti, cetopariyañāṇena akusalacittasamaṅgissa cittaṁ jānanti. Akusalā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṁsañāṇassa ārammaṇapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo—arahā pahīne kilese paccavekkhati, pubbe samudāciṇṇe kilese jānāti, akusalaṁ aniccato dukkhato anattato vipassati, cetopariyañāṇena akusalacittasamaṅgissa cittaṁ jānāti, sekkhā vā puthujjanā vā akusalaṁ aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇatā uppajjati. Akusalaṁ assādeti abhinandati; taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati. Akusale niruddhe vipāko tadārammaṇatā uppajjati. Akusalā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṁsañāṇassa āvajjanāya ārammaṇapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo—arahā phalaṁ paccavekkhati, nibbānaṁ paccavekkhati. Nibbānaṁ phalassa āvajjanāya ārammaṇapaccayena paccayo. Arahā cakkhuṁ aniccato dukkhato anattato vipassati. Sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ … vipākābyākate kiriyābyākate khandhe aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, cetopariyañāṇena vipākābyākatakiriyābyākatacittasamaṅgissa cittaṁ jānāti. Ākāsānañcāyatanakiriyaṁ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakiriyaṁ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo. Rūpāyatanaṁ cakkhuviññāṇassa ārammaṇapaccayena paccayo. Saddāyatanaṁ sotaviññāṇassa … gandhāyatanaṁ ghānaviññāṇassa … rasāyatanaṁ jivhāviññāṇassa … phoṭṭhabbāyatanaṁ kāyaviññāṇassa ārammaṇapaccayena paccayo. Abyākatā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa ārammaṇapaccayena paccayo—sekkhā phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti. Nibbānaṁ gotrabhussa vodānassa maggassa ārammaṇapaccayena paccayo. Sekkhā vā puthujjanā vā cakkhuṁ aniccato dukkhato anattato vipassanti. Sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ … vipākābyākate kiriyābyākate khandhe aniccato dukkhato anattato vipassanti, dibbena cakkhunā rūpaṁ passanti, dibbāya sotadhātuyā saddaṁ suṇanti, cetopariyañāṇena vipākābyākatakiriyābyākatacittasamaṅgissa cittaṁ jānanti. Abyākatā khandhā iddhividhañāṇassa cetopariyañāṇassa pubbenivāsānussatiñāṇassa anāgataṁsañāṇassa ārammaṇapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa ārammaṇapaccayena paccayo—cakkhuṁ assādeti abhinandati; taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati. Sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ … vipākābyākate kiriyābyākate khandhe assādeti abhinandati; taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati.

Adhipati

Kusalo dhammo kusalassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā, taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni garuṁ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā paccavekkhati. Sekkhā gotrabhuṁ garuṁ katvā paccavekkhanti, vodānaṁ garuṁ katvā paccavekkhanti. Sekkhā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti. <b>Sahajātādhipati</b>—kusalādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Kusalo dhammo akusalassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā, taṁ garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. Jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Kusalo dhammo abyākatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—arahā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhati. <b>Sahajātādhipati</b>—kusalādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—kusalādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Akusalo dhammo akusalassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—rāgaṁ garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. Diṭṭhiṁ garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—akusalādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—akusalādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa adhipati paccayena paccayo. <b>Sahajātādhipati</b>—akusalādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—arahā phalaṁ garuṁ katvā paccavekkhati, nibbānaṁ garuṁ katvā paccavekkhati. Nibbānaṁ phalassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—vipākābyākatakiriyābyākatādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Abyākato dhammo kusalassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—sekkhā phalaṁ garuṁ katvā paccavekkhanti, nibbānaṁ garuṁ katvā paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa adhipatipaccayena paccayo.

Abyākato dhammo akusalassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—cakkhuṁ garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. Sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ … vipākābyākate kiriyābyākate khandhe garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anantara

Kusalo dhammo kusalassa dhammassa anantarapaccayena paccayo—purimā purimā kusalā khandhā pacchimānaṁ pacchimānaṁ kusalānaṁ khandhānaṁ anantarapaccayena paccayo. Anulomaṁ gotrabhussa … anulomaṁ vodānassa … gotrabhu maggassa … vodānaṁ maggassa anantarapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa anantarapaccayena paccayo—kusalaṁ vuṭṭhānassa … maggo phalassa … anulomaṁ sekkhāya phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṁ phalasamāpattiyā anantarapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa anantarapaccayena paccayo—purimā purimā akusalā khandhā pacchimānaṁ pacchimānaṁ akusalānaṁ khandhānaṁ anantarapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa anantarapaccayena paccayo—akusalaṁ vuṭṭhānassa anantarapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa anantarapaccayena paccayo—purimā purimā vipākābyākatā kiriyābyākatā khandhā pacchimānaṁ pacchimānaṁ vipākābyākatānaṁ kiriyābyākatānaṁ khandhānaṁ anantarapaccayena paccayo. Bhavaṅgaṁ āvajjanāya … kiriyaṁ vuṭṭhānassa … arahato anulomaṁ phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṁ phalasamāpattiyā anantarapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa anantarapaccayena paccayo—āvajjanā kusalānaṁ khandhānaṁ anantarapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa anantarapaccayena paccayo—āvajjanā akusalānaṁ khandhānaṁ anantarapaccayena paccayo.

Samanantara

Kusalo dhammo kusalassa dhammassa samanantarapaccayena paccayo—purimā purimā kusalā khandhā pacchimānaṁ pacchimānaṁ kusalānaṁ khandhānaṁ samanantarapaccayena paccayo. Anulomaṁ gotrabhussa … anulomaṁ vodānassa … gotrabhu maggassa … vodānaṁ maggassa samanantarapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa samanantarapaccayena paccayo—kusalaṁ vuṭṭhānassa … maggo phalassa … anulomaṁ sekkhāya phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṁ phalasamāpattiyā samanantarapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa samanantarapaccayena paccayo—purimā purimā akusalā khandhā pacchimānaṁ pacchimānaṁ akusalānaṁ khandhānaṁ samanantarapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa samanantarapaccayena paccayo—akusalaṁ vuṭṭhānassa samanantarapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa samanantarapaccayena paccayo—purimā purimā vipākābyākatā kiriyābyākatā khandhā pacchimānaṁ pacchimānaṁ vipākābyākatānaṁ kiriyābyākatānaṁ khandhānaṁ samanantarapaccayena paccayo. Bhavaṅgaṁ āvajjanāya … kiriyaṁ vuṭṭhānassa … arahato anulomaṁ phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṁ phalasamāpattiyā samanantarapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa samanantarapaccayena paccayo—āvajjanā kusalānaṁ khandhānaṁ samanantarapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa samanantarapaccayena paccayo—āvajjanā akusalānaṁ khandhānaṁ samanantarapaccayena paccayo.

Sahajāta

Kusalo dhammo kusalassa dhammassa sahajātapaccayena paccayo—kusalo eko khandho tiṇṇannaṁ khandhānaṁ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa sahajātapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ sahajātapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa sahajātapaccayena paccayo—kusalā khandhā cittasamuṭṭhānānaṁ rūpānaṁ sahajātapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo— kusalo eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṁ sahajātapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ sahajātapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa sahajātapaccayena paccayo—akusalo eko khandho tiṇṇannaṁ khandhānaṁ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa sahajātapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ sahajātapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa sahajātapaccayena paccayo—akusalā khandhā cittasamuṭṭhānānaṁ rūpānaṁ sahajātapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo—akusalo eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṁ sahajātapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ sahajātapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa sahajātapaccayena paccayo—vipākābyākato kiriyābyākato eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṁ sahajātapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ sahajātapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṁ khandhānaṁ kaṭattā ca rūpānaṁ sahajātapaccayena paccayo. Tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṁ sahajātapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ kaṭattā ca rūpānaṁ sahajātapaccayena paccayo. Khandhā vatthussa sahajātapaccayena paccayo. Vatthu khandhānaṁ sahajātapaccayena paccayo. Ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṁ mahābhūtānaṁ sahajātapaccayena paccayo. Mahābhūtā cittasamuṭṭhānānaṁ rūpānaṁ kaṭattārūpānaṁ upādārūpānaṁ sahajātapaccayena paccayo. Bāhiraṁ ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṁ mahābhūtānaṁ sahajātapaccayena paccayo. Mahābhūtā upādārūpānaṁ sahajātapaccayena paccayo. Āhārasamuṭṭhānaṁ ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṁ mahābhūtānaṁ sahajātapaccayena paccayo. Mahābhūtā upādārūpānaṁ sahajātapaccayena paccayo. Utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṁ mahābhūtānaṁ sahajātapaccayena paccayo. Mahābhūtā upādārūpānaṁ sahajātapaccayena paccayo. Asaññasattānaṁ ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ sahajātapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa sahajātapaccayena paccayo. Dve mahābhūtā dvinnaṁ mahābhūtānaṁ sahajātapaccayena paccayo. Mahābhūtā kaṭattārūpānaṁ upādārūpānaṁ sahajātapaccayena paccayo.

Kusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātapaccayena paccayo— kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ sahajātapaccayena paccayo.

Akusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātapaccayena paccayo— akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ sahajātapaccayena paccayo.

Aññamañña

Kusalo dhammo kusalassa dhammassa aññamaññapaccayena paccayo—kusalo eko khandho tiṇṇannaṁ khandhānaṁ aññamaññapaccayena paccayo. Tayo khandhā ekassa khandhassa aññamaññapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ aññamaññapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa aññamaññapaccayena paccayo—akusalo eko khandho tiṇṇannaṁ khandhānaṁ aññamaññapaccayena paccayo. Tayo khandhā ekassa khandhassa aññamaññapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ aññamaññapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa aññamaññapaccayena paccayo— vipākābyākato kiriyābyākato eko khandho tiṇṇannaṁ khandhānaṁ aññamaññapaccayena paccayo. Tayo khandhā ekassa khandhassa aññamaññapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ aññamaññapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṁ khandhānaṁ vatthussa ca aññamaññapaccayena paccayo. Tayo khandhā ekassa khandhassa vatthussa ca aññamaññapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ vatthussa ca aññamaññapaccayena paccayo. Khandhā vatthussa aññamaññapaccayena paccayo. Vatthu khandhānaṁ aññamaññapaccayena paccayo. Ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ aññamaññapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa aññamaññapaccayena paccayo. Dve mahābhūtā dvinnaṁ mahābhūtānaṁ aññamaññapaccayena paccayo; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ aññamaññapaccayena paccayo …pe… dve mahābhūtā dvinnaṁ mahābhūtānaṁ aññamaññapaccayena paccayo.

Nissaya

Kusalo dhammo kusalassa dhammassa nissayapaccayena paccayo—kusalo eko khandho tiṇṇannaṁ khandhānaṁ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa nissayapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ nissayapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa nissayapaccayena paccayo—kusalā khandhā cittasamuṭṭhānānaṁ rūpānaṁ nissayapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa nissayapaccayena paccayo— kusalo eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṁ nissayapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ nissayapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa nissayapaccayena paccayo—akusalo eko khandho tiṇṇannaṁ khandhānaṁ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa nissayapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ nissayapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa nissayapaccayena paccayo—akusalā khandhā cittasamuṭṭhānānaṁ rūpānaṁ nissayapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa nissayapaccayena paccayo—akusalo eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṁ nissayapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ nissayapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa nissayapaccayena paccayo—vipākābyākato kiriyābyākato eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṁ nissayapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ nissayapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṁ khandhānaṁ kaṭattā ca rūpānaṁ nissayapaccayena paccayo. Tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṁ nissayapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ kaṭattā ca rūpānaṁ nissayapaccayena paccayo. Khandhā vatthussa nissayapaccayena paccayo. Vatthu khandhānaṁ nissayapaccayena paccayo. Ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ nissayapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa nissayapaccayena paccayo. Dve mahābhūtā dvinnaṁ mahābhūtānaṁ nissayapaccayena paccayo. Mahābhūtā cittasamuṭṭhānānaṁ rūpānaṁ, kaṭattārūpānaṁ, upādārūpānaṁ nissayapaccayena paccayo; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ nissayapaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa nissayapaccayena paccayo. Dve mahābhūtā dvinnaṁ mahābhūtānaṁ nissayapaccayena paccayo. Mahābhūtā kaṭattārūpānaṁ, upādārūpānaṁ nissayapaccayena paccayo. Cakkhāyatanaṁ cakkhuviññāṇassa nissayapaccayena paccayo. Sotāyatanaṁ …pe… ghānāyatanaṁ …pe… jivhāyatanaṁ …pe… kāyāyatanaṁ kāyaviññāṇassa nissayapaccayena paccayo. Vatthu vipākābyākatānaṁ kiriyābyākatānaṁ khandhānaṁ nissayapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa nissayapaccayena paccayo—vatthu kusalānaṁ khandhānaṁ nissayapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa nissayapaccayena paccayo—vatthu akusalānaṁ khandhānaṁ nissayapaccayena paccayo.

Kusalo ca abyākato ca dhammā kusalassa dhammassa nissayapaccayena paccayo— kusalo eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ nissayapaccayena paccayo. Tayo khandhā ca vatthu ca ekassa khandhassa nissayapaccayena paccayo. Dve khandhā ca vatthu ca dvinnaṁ khandhānaṁ nissayapaccayena paccayo.

Kusalo ca abyākato ca dhammā abyākatassa dhammassa nissayapaccayena paccayo— kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ nissayapaccayena paccayo.

Akusalo ca abyākato ca dhammā akusalassa dhammassa nissayapaccayena paccayo— akusalo eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ nissayapaccayena paccayo. Tayo khandhā ca vatthu ca ekassa khandhassa nissayapaccayena paccayo. Dve khandhā ca vatthu ca dvinnaṁ khandhānaṁ nissayapaccayena paccayo.

Akusalo ca abyākato ca dhammā abyākatassa dhammassa nissayapaccayena paccayo— akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ nissayapaccayena paccayo.

Upanissaya

Kusalo dhammo kusalassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo.

<b>Ārammaṇūpanissayo</b>—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā, taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni garuṁ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā paccavekkhati, sekkhā gotrabhuṁ garuṁ katvā paccavekkhanti, vodānaṁ garuṁ katvā paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti.

<b>Anantarūpanissayo</b>—purimā purimā kusalā khandhā pacchimānaṁ pacchimānaṁ kusalānaṁ khandhānaṁ upanissayapaccayena paccayo. Anulomaṁ gotrabhussa … anulomaṁ vodānassa … gotrabhu maggassa … vodānaṁ maggassa upanissayapaccayena paccayo.

<b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, jhānaṁ uppādeti, vipassanaṁ uppādeti, maggaṁ uppādeti, abhiññaṁ uppādeti, samāpattiṁ uppādeti. Sīlaṁ …pe… sutaṁ …pe… cāgaṁ …pe… paññaṁ upanissaya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, jhānaṁ uppādeti, vipassanaṁ uppādeti, maggaṁ uppādeti, abhiññaṁ uppādeti, samāpattiṁ uppādeti. Saddhā … sīlaṁ … sutaṁ … cāgo … paññā … saddhāya … sīlassa … sutassa … cāgassa … paññāya upanissayapaccayena paccayo.

Paṭhamassa jhānassa parikammaṁ paṭhamassa jhānassa upanissayapaccayena paccayo. Dutiyassa jhānassa parikammaṁ dutiyassa jhānassa upanissayapaccayena paccayo. Tatiyassa jhānassa parikammaṁ tatiyassa jhānassa upanissayapaccayena paccayo. Catutthassa jhānassa parikammaṁ catutthassa jhānassa upanissayapaccayena paccayo. Ākāsānañcāyatanassa parikammaṁ ākāsānañcāyatanassa upanissayapaccayena paccayo. Viññāṇañcāyatanassa parikammaṁ viññāṇañcāyatanassa upanissayapaccayena paccayo. Ākiñcaññāyatanassa parikammaṁ ākiñcaññāyatanassa upanissayapaccayena paccayo. Nevasaññānāsaññāyatanassa parikammaṁ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. Paṭhamaṁ jhānaṁ dutiyassa jhānassa upanissayapaccayena paccayo. Dutiyaṁ jhānaṁ tatiyassa jhānassa upanissayapaccayena paccayo. Tatiyaṁ jhānaṁ catutthassa jhānassa upanissayapaccayena paccayo. Catutthaṁ jhānaṁ ākāsānañcāyatanassa upanissayapaccayena paccayo. Ākāsānañcāyatanaṁ viññāṇañcāyatanassa upanissayapaccayena paccayo. Viññāṇañcāyatanaṁ ākiñcaññāyatanassa upanissayapaccayena paccayo. Ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo. Dibbassa cakkhussa parikammaṁ dibbassa cakkhussa upanissayapaccayena paccayo. Dibbāya sotadhātuyā parikammaṁ dibbāya sotadhātuyā upanissayapaccayena paccayo. Iddhividhañāṇassa parikammaṁ iddhividhañāṇassa upanissayapaccayena paccayo. Cetopariyañāṇassa parikammaṁ cetopariyañāṇassa upanissayapaccayena paccayo. Pubbenivāsānussatiñāṇassa parikammaṁ pubbenivāsānussatiñāṇassa upanissayapaccayena paccayo. Yathākammupagañāṇassa parikammaṁ yathākammupagañāṇassa upanissayapaccayena paccayo. Anāgataṁsañāṇassa parikammaṁ anāgataṁsañāṇassa upanissayapaccayena paccayo. Dibbacakkhu dibbāya sotadhātuyā upanissayapaccayena paccayo. Dibbasotadhātu iddhividhañāṇassa upanissayapaccayena paccayo. Iddhividhañāṇaṁ cetopariyañāṇassa upanissayapaccayena paccayo. Cetopariyañāṇaṁ pubbenivāsānussatiñāṇassa upanissayapaccayena paccayo. Pubbenivāsānussatiñāṇaṁ yathākammupagañāṇassa upanissayapaccayena paccayo. Yathākammūpagañāṇaṁ anāgataṁsañāṇassa upanissayapaccayena paccayo. Paṭhamassa maggassa parikammaṁ paṭhamassa maggassa upanissayapaccayena paccayo. Dutiyassa maggassa parikammaṁ dutiyassa maggassa upanissayapaccayena paccayo. Tatiyassa maggassa parikammaṁ tatiyassa maggassa upanissayapaccayena paccayo. Catutthassa maggassa parikammaṁ catutthassa maggassa upanissayapaccayena paccayo. Paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo. Dutiyo maggo tatiyassa maggassa upanissayapaccayena paccayo. Tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. Sekkhā maggaṁ upanissāya anuppannaṁ samāpattiṁ uppādenti, uppannaṁ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti. Maggo sekkhānaṁ atthappaṭisambhidāya, dhammappaṭisambhidāya, niruttippaṭisambhidāya, paṭibhānappaṭisambhidāya, ṭhānāṭhānakosallassa upanissayapaccayena paccayo.

Kusalo dhammo akusalassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, pakatūpanissayo.

<b>Ārammaṇūpanissayo</b>—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. Pubbe suciṇṇāni garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. Jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

<b>Pakatūpanissayo</b>—saddhaṁ upanissāya mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Sīlaṁ …pe… sutaṁ …pe… cāgaṁ …pe… paññaṁ upanissāya mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Saddhā … sīlaṁ … sutaṁ … cāgo … paññā rāgassa … dosassa … mohassa … mānassa … diṭṭhiyā … patthanāya upanissayapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo.

<b>Ārammaṇūpanissayo</b>—arahā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhati.

<b>Anantarūpanissayo</b>—kusalaṁ vuṭṭhānassa … maggo phalassa … anulomaṁ sekkhāya phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṁ phalasamāpattiyā upanissayapaccayena paccayo.

<b>Pakatūpanissayo</b>—saddhaṁ upanissāya attānaṁ ātāpeti paritāpeti, pariyiṭṭhimūlakaṁ dukkhaṁ paccanubhoti. Sīlaṁ …pe… sutaṁ …pe… cāgaṁ …pe… paññaṁ upanissāya attānaṁ ātāpeti paritāpeti, pariyiṭṭhimūlakaṁ dukkhaṁ paccanubhoti. Saddhā … sīlaṁ … sutaṁ … cāgo … paññā kāyikassa sukhassa … kāyikassa dukkhassa … phalasamāpattiyā upanissayapaccayena paccayo. Kusalaṁ kammaṁ vipākassa upanissayapaccayena paccayo. Arahā maggaṁ upanissāya anuppannaṁ kiriyasamāpattiṁ uppādeti, uppannaṁ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati. Maggo arahato atthappaṭisambhidāya, dhammappaṭisambhidāya, niruttippaṭisambhidāya, paṭibhānappaṭisambhidāya, ṭhānāṭhānakosallassa upanissayapaccayena paccayo. Maggo phalasamāpattiyā upanissayapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo.

<b>Ārammaṇūpanissayo</b>—rāgaṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. Diṭṭhiṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

<b>Anantarūpanissayo</b>—purimā purimā akusalā khandhā pacchimānaṁ pacchimānaṁ akusalānaṁ khandhānaṁ upanissayapaccayena paccayo.

<b>Pakatūpanissayo</b>—rāgaṁ upanissāya pāṇaṁ hanati, adinnaṁ ādiyati, musā bhaṇati, pisuṇaṁ bhaṇati, pharusaṁ bhaṇati, samphaṁ palapati, sandhiṁ chindati, nillopaṁ harati, ekāgārikaṁ karoti, paripanthe tiṭṭhati, paradāraṁ gacchati, gāmaghātaṁ karoti, nigamaghātaṁ karoti, mātaraṁ jīvitā voropeti, pitaraṁ jīvitā voropeti, arahantaṁ jīvitā voropeti, duṭṭhena cittena tathāgatassa lohitaṁ uppādeti, saṅghaṁ bhindati. Dosaṁ upanissāya …pe… mohaṁ upanissāya …pe… mānaṁ upanissāya …pe… diṭṭhiṁ upanissāya …pe… patthanaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati. Rāgo … doso … moho … māno … diṭṭhi … patthanā rāgassa … dosassa … mohassa … mānassa … diṭṭhiyā … patthanāya upanissayapaccayena paccayo. Pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo. Pāṇātipāto adinnādānassa …pe… kāmesumicchācārassa …pe… musāvādassa …pe… pisuṇāya vācāya …pe… pharusāya vācāya …pe… samphappalāpassa …pe… abhijjhāya …pe… byāpādassa …pe… micchādiṭṭhiyā upanissayapaccayena paccayo. Adinnādānaṁ adinnādānassa … kāmesumicchācārassa … musāvādassa … (saṅkhittaṁ) micchādiṭṭhiyā … pāṇātipātassa upanissayapaccayena paccayo. (Cakkaṁ bandhitabbaṁ.) Kāmesumicchācāro …pe… musāvādo …pe… pisuṇavācā …pe… pharusavācā …pe… samphappalāpo …pe… abhijjhā …pe… byāpādo …pe… micchādiṭṭhi micchādiṭṭhiyā upanissayapaccayena paccayo. Micchādiṭṭhi pāṇātipātassa … adinnādānassa … kāmesumicchācārassa … musāvādassa … pisuṇāya vācāya … pharusāya vācāya … samphappalāpassa … abhijjhāya … byāpādassa upanissayapaccayena paccayo. Mātughātikammaṁ mātughātikammassa upanissayapaccayena paccayo. Mātughātikammaṁ pitughātikammassa upanissaya …pe… arahantaghātikammassa … ruhiruppādakammassa … saṅghabhedakammassa … niyatamicchādiṭṭhiyā upanissayapaccayena paccayo. Pitughātikammaṁ pitughātikammassa … arahantaghātikammassa … ruhiruppādakammassa … saṅghabhedakammassa … niyatamicchādiṭṭhiyā … mātughātikammassa upanissayapaccayena paccayo. Arahantaghātikammaṁ arahantaghātikammassa … ruhiruppādakammassa …pe… ruhiruppādakammaṁ ruhiruppādakammassa …pe… saṅghabhedakammaṁ saṅghabhedakammassa …pe… niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā upanissayapaccayena paccayo. Niyatamicchādiṭṭhi mātughātikammassa upanissaya …pe… arahantaghātikammassa … ruhiruppādakammassa … saṅghabhedakammassa upanissayapaccayena paccayo. (Cakkaṁ kātabbaṁ.)

Akusalo dhammo kusalassa dhammassa upanissayapaccayena paccayo. <b>Pakatūpanissayo</b>—rāgaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, jhānaṁ uppādeti, vipassanaṁ uppādeti, maggaṁ uppādeti, abhiññaṁ uppādeti, samāpattiṁ uppādeti. Dosaṁ …pe… mohaṁ …pe… mānaṁ …pe… diṭṭhiṁ …pe… patthanaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, jhānaṁ uppādeti, vipassanaṁ uppādeti, maggaṁ uppādeti, abhiññaṁ uppādeti, samāpattiṁ uppādeti. Rāgo … doso … moho … māno … diṭṭhi … patthanā saddhāya … sīlassa … sutassa … cāgassa … paññāya upanissayapaccayena paccayo. Pāṇaṁ hantvā tassa paṭighātatthāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, jhānaṁ uppādeti, vipassanaṁ uppādeti, maggaṁ uppādeti, abhiññaṁ uppādeti, samāpattiṁ uppādeti. Adinnaṁ ādiyitvā …pe… musā bhaṇitvā …pe… pisuṇaṁ bhaṇitvā …pe… pharusaṁ bhaṇitvā …pe… samphaṁ palapitvā …pe… sandhiṁ chinditvā …pe… nillopaṁ haritvā …pe… ekāgārikaṁ karitvā …pe… paripanthe ṭhatvā …pe… paradāraṁ gantvā …pe… gāmaghātaṁ karitvā …pe… nigamaghātaṁ karitvā tassa paṭighātatthāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, jhānaṁ uppādeti, vipassanaṁ uppādeti, maggaṁ uppādeti, abhiññaṁ uppādeti, samāpattiṁ uppādeti. Mātaraṁ jīvitā voropetvā tassa paṭighātatthāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti. Pitaraṁ jīvitā voropetvā …pe… arahantaṁ jīvitā voropetvā …pe… duṭṭhena cittena tathāgatassa lohitaṁ uppādetvā …pe… saṅghaṁ bhinditvā tassa paṭighātatthāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti.

Akusalo dhammo abyākatassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo.

<b>Anantarūpanissayo</b>—akusalaṁ vuṭṭhānassa upanissayapaccayena paccayo.

<b>Pakatūpanissayo</b>—rāgaṁ upanissāya attānaṁ ātāpeti paritāpeti, pariyiṭṭhimūlakaṁ dukkhaṁ paccanubhoti. Dosaṁ …pe… mohaṁ …pe… mānaṁ …pe… diṭṭhiṁ …pe… patthanaṁ upanissāya attānaṁ ātāpeti paritāpeti, pariyiṭṭhimūlakaṁ dukkhaṁ paccanubhoti. Rāgo … doso … moho … māno … diṭṭhi … patthanā kāyikassa sukhassa … kāyikassa dukkhassa … phalasamāpattiyā upanissayapaccayena paccayo. Akusalaṁ kammaṁ vipākassa upanissayapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo.

<b>Ārammaṇūpanissayo</b>—arahā phalaṁ garuṁ katvā paccavekkhati, nibbānaṁ garuṁ katvā paccavekkhati, nibbānaṁ phalassa upanissayapaccayena paccayo.

<b>Anantarūpanissayo</b>—purimā purimā vipākābyākatā, kiriyābyākatā khandhā pacchimānaṁ pacchimānaṁ vipākābyākatānaṁ kiriyābyākatānaṁ khandhānaṁ upanissayapaccayena paccayo. Bhavaṅgaṁ āvajjanāya … kiriyaṁ vuṭṭhānassa … arahato anulomaṁ phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṁ phalasamāpattiyā upanissayapaccayena paccayo.

<b>Pakatūpanissayo</b>—kāyikaṁ sukhaṁ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Kāyikaṁ dukkhaṁ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Utu kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Bhojanaṁ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Senāsanaṁ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utu … bhojanaṁ … senāsanaṁ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo.

Arahā kāyikaṁ sukhaṁ upanissāya anuppannaṁ kiriyasamāpattiṁ uppādeti, uppannaṁ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati. Kāyikaṁ dukkhaṁ … utuṁ … bhojanaṁ … senāsanaṁ upanissāya anuppannaṁ kiriyasamāpattiṁ uppādeti, uppannaṁ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati.

Abyākato dhammo kusalassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo.

<b>Ārammaṇūpanissayo</b>—sekkhā phalaṁ garuṁ katvā paccavekkhanti, nibbānaṁ garuṁ katvā paccavekkhanti. Nibbānaṁ gotrabhussa … vodānassa … maggassa upanissayapaccayena paccayo.

<b>Anantarūpanissayo</b>—āvajjanā kusalānaṁ khandhānaṁ upanissayapaccayena paccayo.

<b>Pakatūpanissayo</b>—kāyikaṁ sukhaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, jhānaṁ uppādeti, vipassanaṁ uppādeti, maggaṁ uppādeti, abhiññaṁ uppādeti, samāpattiṁ uppādeti. Kāyikaṁ dukkhaṁ … utuṁ … bhojanaṁ … senāsanaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, jhānaṁ uppādeti, vipassanaṁ uppādeti, maggaṁ uppādeti, abhiññaṁ uppādeti, samāpattiṁ uppādeti. Kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utu … bhojanaṁ … senāsanaṁ saddhāya … sīlassa … sutassa … cāgassa … paññāya upanissayapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo.

<b>Ārammaṇūpanissayo</b>—cakkhuṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. Sotaṁ …pe… ghānaṁ …pe… jivhaṁ …pe… kāyaṁ …pe… rūpe …pe… sadde …pe… gandhe …pe… rase …pe… phoṭṭhabbe …pe… vatthuṁ …pe… vipākābyākate kiriyābyākate khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

<b>Anantarūpanissayo</b>—āvajjanā akusalānaṁ khandhānaṁ upanissayapaccayena paccayo.

<b>Pakatūpanissayo</b>—kāyikaṁ sukhaṁ upanissāya pāṇaṁ hanati, adinnaṁ ādiyati, musā bhaṇati, pisuṇaṁ bhaṇati, pharusaṁ bhaṇati, samphaṁ palapati, sandhiṁ chindati, nillopaṁ harati, ekāgārikaṁ karoti, paripanthe tiṭṭhati, paradāraṁ gacchati, gāmaghātaṁ karoti, nigamaghātaṁ karoti, mātaraṁ jīvitā voropeti, pitaraṁ jīvitā voropeti, arahantaṁ jīvitā voropeti, duṭṭhena cittena tathāgatassa lohitaṁ uppādeti, saṅghaṁ bhindati.

Kāyikaṁ dukkhaṁ …pe… utuṁ …pe… bhojanaṁ …pe… senāsanaṁ upanissāya pāṇaṁ hanati … (Saṅkhittaṁ.) Saṅghaṁ bhindati.

Kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utu … bhojanaṁ … senāsanaṁ rāgassa … dosassa … mohassa … mānassa … diṭṭhiyā … patthanāya upanissayapaccayena paccayo.

Purejāta

Abyākato dhammo abyākatassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ.

<b>Ārammaṇapurejātaṁ</b>—arahā cakkhuṁ aniccato dukkhato anattato vipassati. Sotaṁ …pe… ghānaṁ …pe… jivhaṁ …pe… kāyaṁ …pe… rūpe …pe… sadde …pe… gandhe …pe… rase …pe… phoṭṭhabbe …pe… vatthuṁ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa purejātapaccayena paccayo. Saddāyatanaṁ sotaviññāṇassa …pe… gandhāyatanaṁ ghānaviññāṇassa …pe… rasāyatanaṁ jivhāviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo.

<b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa purejātapaccayena paccayo. Sotāyatanaṁ sotaviññāṇassa …pe… ghānāyatanaṁ ghānaviññāṇassa …pe… jivhāyatanaṁ jivhāviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo. Vatthu vipākābyākatānaṁ kiriyābyākatānaṁ khandhānaṁ purejātapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ.

<b>Ārammaṇapurejātaṁ</b>—sekkhā vā puthujjanā vā cakkhuṁ aniccato dukkhato anattato vipassanti. Sotaṁ …pe… ghānaṁ …pe… jivhaṁ …pe… kāyaṁ …pe… rūpe …pe… sadde …pe… gandhe …pe… rase …pe… phoṭṭhabbe …pe… vatthuṁ aniccato dukkhato anattato vipassanti. Dibbena cakkhunā rūpaṁ passanti. Dibbāya sotadhātuyā saddaṁ suṇanti.

<b>Vatthupurejātaṁ</b>—vatthu kusalānaṁ khandhānaṁ purejātapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ assādeti abhinandati, taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati. Sotaṁ …pe… ghānaṁ …pe… jivhaṁ …pe… kāyaṁ …pe… rūpe …pe… sadde …pe… gandhe …pe… rase …pe… phoṭṭhabbe …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati.

<b>Vatthupurejātaṁ</b>—vatthu akusalānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājāta

Kusalo dhammo abyākatassa dhammassa pacchājātapaccayena paccayo—pacchājātā kusalā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa pacchājātapaccayena paccayo—pacchājātā akusalā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa pacchājātapaccayena paccayo—pacchājātā vipākābyākatā kiriyābyākatā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Āsevana

Kusalo dhammo kusalassa dhammassa āsevanapaccayena paccayo—purimā purimā kusalā khandhā pacchimānaṁ pacchimānaṁ kusalānaṁ khandhānaṁ āsevanapaccayena paccayo. Anulomaṁ gotrabhussa … anulomaṁ vodānassa … gotrabhu maggassa … vodānaṁ maggassa āsevanapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa āsevanapaccayena paccayo—purimā purimā akusalā khandhā pacchimānaṁ pacchimānaṁ akusalānaṁ khandhānaṁ āsevanapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa āsevanapaccayena paccayo—purimā purimā kiriyābyākatā khandhā pacchimānaṁ pacchimānaṁ kiriyābyākatānaṁ khandhānaṁ āsevanapaccayena paccayo.

Kamma

Kusalo dhammo kusalassa dhammassa kammapaccayena paccayo—kusalā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—kusalā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—kusalā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa kammapaccayena paccayo— kusalā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa kammapaccayena paccayo—akusalā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—akusalā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—akusalā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa kammapaccayena paccayo— akusalā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa kammapaccayena paccayo—vipākābyākatā kiriyābyākatā cetanā sampayuttakānaṁ khandhānaṁ, cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatā cetanā sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo. Cetanā vatthussa kammapaccayena paccayo.

Vipāka

Abyākato dhammo abyākatassa dhammassa vipākapaccayena paccayo—vipākābyākato eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ vipākapaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṁ vipākapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ vipākapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṁ khandhānaṁ kaṭattā ca rūpānaṁ vipākapaccayena paccayo. Tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṁ vipākapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ kaṭattā ca rūpānaṁ vipākapaccayena paccayo. Khandhā vatthussa vipākapaccayena paccayo.

Āhāra

Kusalo dhammo kusalassa dhammassa āhārapaccayena paccayo—kusalā āhārā sampayuttakānaṁ khandhānaṁ āhārapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa āhārapaccayena paccayo—kusalā āhārā cittasamuṭṭhānānaṁ rūpānaṁ āhārapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa āhārapaccayena paccayo— kusalā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa āhārapaccayena paccayo—akusalā āhārā sampayuttakānaṁ khandhānaṁ āhārapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa āhārapaccayena paccayo—akusalā āhārā cittasamuṭṭhānānaṁ rūpānaṁ āhārapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa āhārapaccayena paccayo— akusalā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa āhārapaccayena paccayo—vipākābyākatā kiriyābyākatā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatā āhārā sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ āhārapaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa kāyassa āhārapaccayena paccayo.

Indriya

Kusalo dhammo kusalassa dhammassa indriyapaccayena paccayo—kusalā indriyā sampayuttakānaṁ khandhānaṁ indriyapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa indriyapaccayena paccayo—kusalā indriyā cittasamuṭṭhānānaṁ rūpānaṁ indriyapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa indriyapaccayena paccayo— kusalā indriyā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa indriyapaccayena paccayo—akusalā indriyā sampayuttakānaṁ khandhānaṁ indriyapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa indriyapaccayena paccayo—akusalā indriyā cittasamuṭṭhānānaṁ rūpānaṁ indriyapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa indriyapaccayena paccayo—akusalā indriyā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa indriyapaccayena paccayo—vipākābyākatā kiriyābyākatā indriyā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatā indriyā sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ indriyapaccayena paccayo. Cakkhundriyaṁ cakkhuviññāṇassa indriyapaccayena paccayo. Sotindriyaṁ sotaviññāṇassa …pe… ghānindriyaṁ ghānaviññāṇassa …pe… jivhindriyaṁ jivhāviññāṇassa …pe… kāyindriyaṁ kāyaviññāṇassa indriyapaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ indriyapaccayena paccayo.

Jhāna

Kusalo dhammo kusalassa dhammassa jhānapaccayena paccayo—kusalāni jhānaṅgāni sampayuttakānaṁ khandhānaṁ jhānapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa jhānapaccayena paccayo—kusalāni jhānaṅgāni cittasamuṭṭhānānaṁ rūpānaṁ jhānapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa jhānapaccayena paccayo— kusalāni jhānaṅgāni sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ jhānapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa jhānapaccayena paccayo—akusalāni jhānaṅgāni sampayuttakānaṁ khandhānaṁ jhānapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa jhānapaccayena paccayo—akusalāni jhānaṅgāni cittasamuṭṭhānānaṁ rūpānaṁ jhānapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa jhānapaccayena paccayo— akusalāni jhānaṅgāni sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ jhānapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa jhānapaccayena paccayo—vipākābyākatāni kiriyābyākatāni jhānaṅgāni sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ jhānapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatāni jhānaṅgāni sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ jhānapaccayena paccayo.

Magga

Kusalo dhammo kusalassa dhammassa maggapaccayena paccayo—kusalāni maggaṅgāni sampayuttakānaṁ khandhānaṁ maggapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa maggapaccayena paccayo—kusalāni maggaṅgāni cittasamuṭṭhānānaṁ rūpānaṁ maggapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa maggapaccayena paccayo— kusalāni maggaṅgāni sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ maggapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa maggapaccayena paccayo—akusalāni maggaṅgāni sampayuttakānaṁ khandhānaṁ maggapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa maggapaccayena paccayo—akusalāni maggaṅgāni cittasamuṭṭhānānaṁ rūpānaṁ maggapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa maggapaccayena paccayo— akusalāni maggaṅgāni sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ maggapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa maggapaccayena paccayo—vipākābyākatāni kiriyābyākatāni maggaṅgāni sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ maggapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatāni maggaṅgāni sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ maggapaccayena paccayo.

Sampayutta

Kusalo dhammo kusalassa dhammassa sampayuttapaccayena paccayo—kusalo eko khandho tiṇṇannaṁ khandhānaṁ sampayuttapaccayena paccayo. Tayo khandhā ekassa khandhassa sampayuttapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ sampayuttapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa sampayuttapaccayena paccayo—akusalo eko khandho tiṇṇannaṁ khandhānaṁ sampayuttapaccayena paccayo. Tayo khandhā ekassa khandhassa sampayuttapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ sampayuttapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa sampayuttapaccayena paccayo— vipākābyākato kiriyābyākato eko khandho tiṇṇannaṁ khandhānaṁ sampayuttapaccayena paccayo. Tayo khandhā ekassa khandhassa sampayuttapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ sampayuttapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṁ khandhānaṁ sampayuttapaccayena paccayo. Tayo khandhā ekassa khandhassa sampayuttapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ sampayuttapaccayena paccayo.

Vippayutta

Kusalo dhammo abyākatassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—kusalā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—kusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—akusalā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—akusalā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—vipākābyākatā kiriyābyākatā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe vipākābyākatā khandhā kaṭattārūpānaṁ vippayuttapaccayena paccayo. Khandhā vatthussa vippayuttapaccayena paccayo. Vatthu khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa vippayuttapaccayena paccayo. Sotāyatanaṁ sotaviññāṇassa vippayuttapaccayena paccayo. Ghānāyatanaṁ ghānaviññāṇassa vippayuttapaccayena paccayo. Jivhāyatanaṁ jivhāviññāṇassa vippayuttapaccayena paccayo. Kāyāyatanaṁ kāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu vipākābyākatānaṁ kiriyābyākatānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—vipākābyākatā kiriyābyākatā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu kusalānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu akusalānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Atthi

Kusalo dhammo kusalassa dhammassa atthipaccayena paccayo—kusalo eko khandho tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa atthipaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ atthipaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—kusalā khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—kusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa atthipaccayena paccayo— kusalo eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo.

Akusalo dhammo akusalassa dhammassa atthipaccayena paccayo—akusalo eko khandho tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa atthipaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ atthipaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—akusalā khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—akusalā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa atthipaccayena paccayo— akusalo eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—vipākābyākato kiriyābyākato eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. Paṭisandhikkhaṇe vipākābyākato eko khandho tiṇṇannaṁ khandhānaṁ kaṭattā ca rūpānaṁ atthipaccayena paccayo. Tayo khandhā ekassa khandhassa kaṭattā ca rūpānaṁ atthipaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ kaṭattā ca rūpānaṁ atthipaccayena paccayo. Khandhā vatthussa atthipaccayena paccayo. Vatthu khandhānaṁ atthipaccayena paccayo. Ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ atthipaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa atthipaccayena paccayo. Dve mahābhūtā dvinnaṁ mahābhūtānaṁ atthipaccayena paccayo. Mahābhūtā cittasamuṭṭhānānaṁ rūpānaṁ kaṭattārūpānaṁ upādārūpānaṁ atthipaccayena paccayo. Bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ atthipaccayena paccayo. Tayo mahābhūtā ekassa mahābhūtassa atthipaccayena paccayo. Dve mahābhūtā dvinnaṁ mahābhūtānaṁ atthipaccayena paccayo. Mahābhūtā kaṭattārūpānaṁ upādārūpānaṁ atthipaccayena paccayo.

<b>Purejātaṁ</b>—arahā cakkhuṁ aniccato dukkhato anattato vipassati … sotaṁ …pe… ghānaṁ …pe… jivhaṁ …pe… kāyaṁ …pe… rūpe …pe… sadde …pe… gandhe …pe… rase …pe… phoṭṭhabbe …pe… vatthuṁ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṁ passati; dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa atthipaccayena paccayo. Saddāyatanaṁ …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa atthipaccayena paccayo. Cakkhāyatanaṁ cakkhuviññāṇassa atthipaccayena paccayo. Sotāyatanaṁ sotaviññāṇassa …pe… ghānāyatanaṁ ghānaviññāṇassa …pe… jivhāyatanaṁ jivhāviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa atthipaccayena paccayo. Vatthu vipākābyākatānaṁ kiriyābyākatānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—vipākābyākatā kiriyābyākatā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ atthipaccayena paccayo.

Abyākato dhammo kusalassa dhammassa atthipaccayena paccayo. <b>Purejātaṁ</b>—sekkhā vā puthujjanā vā cakkhuṁ aniccato dukkhato anattato vipassanti … sotaṁ …pe… ghānaṁ …pe… jivhaṁ …pe… kāyaṁ …pe… rūpe …pe… sadde …pe… gandhe …pe… rase …pe… phoṭṭhabbe …pe… vatthuṁ aniccato dukkhato anattato vipassanti, dibbena cakkhunā rūpaṁ passanti, dibbāya sotadhātuyā saddaṁ suṇanti. Vatthu kusalānaṁ khandhānaṁ atthipaccayena paccayo.

Abyākato dhammo akusalassa dhammassa atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ assādeti, abhinandati; taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati. Sotaṁ …pe… ghānaṁ …pe… jivhaṁ …pe… kāyaṁ …pe… rūpe …pe… sadde …pe… gandhe …pe… rase …pe… phoṭṭhabbe …pe… vatthuṁ assādeti, abhinandati; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. Vatthu akusalānaṁ khandhānaṁ atthipaccayena paccayo.

Kusalo ca abyākato ca dhammā kusalassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—kusalo eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca vatthu ca dvinnaṁ khandhānaṁ atthipaccayena paccayo.

Kusalo ca abyākato ca dhammā abyākatassa dhammassa atthipaccayena paccayo— sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—kusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—kusalā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. Pacchājātā kusalā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Akusalo ca abyākato ca dhammā akusalassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—akusalo eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo. Tayo khandhā ca vatthu ca ekassa khandhassa atthipaccayena paccayo. Dve khandhā ca vatthu ca dvinnaṁ khandhānaṁ atthipaccayena paccayo.

Akusalo ca abyākato ca dhammā abyākatassa dhammassa atthipaccayena paccayo— sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—akusalā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—akusalā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—akusalā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Natthi

Kusalo dhammo kusalassa dhammassa natthipaccayena paccayo—purimā purimā kusalā khandhā pacchimānaṁ pacchimānaṁ kusalānaṁ khandhānaṁ natthipaccayena paccayo. (Saṅkhittaṁ.)

Yathā anantarapaccayaṁ, evaṁ vitthāretabbaṁ.

Vigata

Kusalo dhammo kusalassa dhammassa vigatapaccayena paccayo—purimā purimā kusalā khandhā pacchimānaṁ pacchimānaṁ kusalānaṁ khandhānaṁ vigatapaccayena paccayo. (Saṅkhittaṁ.)

Yathā anantarapaccayaṁ, evaṁ vitthāretabbaṁ.

Avigata

Kusalo dhammo kusalassa dhammassa avigatapaccayena paccayo—kusalo eko khandho tiṇṇannaṁ khandhānaṁ avigatapaccayena paccayo. Tayo khandhā ekassa khandhassa avigatapaccayena paccayo. Dve khandhā dvinnaṁ khandhānaṁ avigatapaccayena paccayo. (Saṅkhittaṁ.)

Yathā atthipaccayaṁ, evaṁ vitthāretabbaṁ.

Pañhāvārassa vibhaṅgo.

Suddha

Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Hetusabhāga

Hetupaccayā adhipatiyā cattāri, sahajāte satta, aññamaññe tīṇi, nissaye satta, vipāke ekaṁ, indriye cattāri, magge cattāri, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta.

Hetusāmaññaghaṭanā

Hetu sahajāta nissaya atthi avigatanti satta. Hetu sahajāta aññamañña nissaya atthi avigatanti tīṇi. Hetu sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi. Hetu sahajāta nissaya vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Hetu sahajāta nissaya vipāka atthi avigatanti ekaṁ. Hetu sahajāta aññamañña nissaya vipāka atthi avigatanti ekaṁ. Hetu sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti ekaṁ. Hetu sahajāta nissaya vipāka vippayutta atthi avigatanti ekaṁ. Hetu sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Saindriyamaggaghaṭanā

Hetu sahajāta nissaya indriya magga atthi avigatanti cattāri. Hetu sahajāta aññamañña nissaya indriya magga atthi avigatanti dve. Hetu sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti dve. Hetu sahajāta nissaya indriya magga vippayutta atthi avigatanti dve. [Avipāka—4]

Hetu sahajāta nissaya vipāka indriya magga atthi avigatanti ekaṁ. Hetu sahajāta aññamañña nissaya vipāka indriya magga atthi avigatanti ekaṁ. Hetu sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti ekaṁ. Hetu sahajāta nissaya vipākaindriya magga vippayutta atthi avigatanti ekaṁ. Hetu sahajāta aññamañña nissaya vipāka indriya magga vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Sādhipati-indriya-maggaghaṭanā

Hetādhipati sahajāta nissaya indriya magga atthi avigatanti cattāri. Hetādhipati sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti dve. Hetādhipati sahajāta nissaya indriya magga vippayutta atthi avigatanti dve. [Avipāka—3]

Hetādhipati sahajāta nissaya vipāka indriya magga atthi avigatanti ekaṁ. Hetādhipati sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti ekaṁ. Hetādhipati sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti ekaṁ. [Savipāka—3]

Hetumūlakaṁ.

Ārammaṇasabhāga

Ārammaṇapaccayā adhipatiyā satta, nissaye tīṇi, upanissaye satta, purejāte tīṇi, vippayutte tīṇi, atthiyā tīṇi, avigate tīṇi.

Ārammaṇaghaṭanā

Ārammaṇādhipati upanissayanti satta. Ārammaṇa purejāta atthi avigatanti tīṇi. Ārammaṇa nissaya purejāta vippayutta atthi avigatanti tīṇi. Ārammaṇādhipati upanissaya purejāta atthi avigatanti ekaṁ. Ārammaṇādhipati nissaya upanissaya purejāta vippayutta atthi avigatanti ekaṁ.

Ārammaṇamūlakaṁ.

Adhipatisabhāga

Adhipatipaccayā hetuyā cattāri, ārammaṇe satta, sahajāte satta, aññamaññe tīṇi, nissaye aṭṭha, upanissaye satta, purejāte ekaṁ, vipāke ekaṁ, āhāre satta, indriye satta, magge satta, sampayutte tīṇi, vippayutte cattāri, atthiyā aṭṭha, avigate aṭṭha.

Adhipatimissakaghaṭanā

Adhipati atthi avigatanti aṭṭha. Adhipati nissaya atthi avigatanti aṭṭha. Adhipati nissaya vippayutta atthi avigatanti cattāri.

Pakiṇṇakaghaṭanā

Adhipati ārammaṇūpanissayanti satta. Adhipati ārammaṇūpanissaya purejāta atthi avigatanti ekaṁ. Adhipati ārammaṇa nissaya upanissaya purejāta vippayutta atthi avigatanti ekaṁ.

Sahajātachandādhipatighaṭanā

Adhipati sahajāta nissaya atthi avigatanti satta. Adhipati sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi. Adhipati sahajāta nissaya vippayutta atthi avigatanti tīṇi. [Avipāka—3]

Adhipati sahajāta nissaya vipāka atthi avigatanti ekaṁ. Adhipati sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti ekaṁ. Adhipati sahajāta nissaya vipāka vippayutta atthi avigatanti ekaṁ. [Savipāka—3]

Cittādhipatighaṭanā

Adhipati sahajāta nissaya āhāra indriya atthi avigatanti satta. Adhipati sahajāta aññamañña nissaya āhāra indriya sampayutta atthi avigatanti tīṇi. Adhipati sahajāta nissaya āhāra indriya vippayutta atthi avigatanti tīṇi. [Avipāka—3]

Adhipati sahajāta nissaya vipāka āhāra indriya atthi avigatanti ekaṁ. Adhipati sahajāta aññamañña nissaya vipāka āhāra indriya sampayutta atthi avigatanti ekaṁ. Adhipati sahajāta nissaya vipāka āhāra indriya vippayutta atthi avigatanti ekaṁ. [Savipāka—3]

Vīriyādhipatighaṭanā

Adhipati sahajāta nissaya indriya magga atthi avigatanti satta. Adhipati sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti tīṇi. Adhipati sahajāta nissaya indriya magga vippayutta atthi vigatanti tīṇi. [Avipāka—3]

Adhipati sahajāta nissaya vipāka indriya magga atthi avigatanti ekaṁ. Adhipati sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti ekaṁ. Adhipati sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti ekaṁ. [Savipāka—3]

Vīmaṁsādhipatighaṭanā

Adhipati hetu sahajāta nissaya indriya magga atthi avigatanti cattāri. Adhipati hetu sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti dve. Adhipati hetu sahajāta nissaya indriya magga vippayutta atthi avigatanti dve. [Avipāka—3]

Adhipati hetu sahajāta nissaya vipāka indriya magga atthi avigatanti ekaṁ. Adhipati hetu sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti ekaṁ. Adhipati hetu sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti ekaṁ. [Savipāka—3]

Adhipatimūlakaṁ.

Anantarasabhāga

Anantarapaccayā samanantare satta, upanissaye satta, āsevane tīṇi, kamme ekaṁ, natthiyā satta, vigate satta.

Anantaraghaṭanā

Anantara samanantara upanissaya natthi vigatanti satta. Anantara samanantara upanissaya āsevana natthi vigatanti tīṇi. Anantara samanantara upanissaya kamma natthi vigatanti ekaṁ.

Anantaramūlakaṁ.

Samanantarasabhāga

Samanantarapaccayā anantare satta, upanissaye satta, āsevane tīṇi, kamme ekaṁ, natthiyā satta, vigate satta.

Samanantaraghaṭanā

Samanantara anantara upanissaya natthi vigatanti satta. Samanantara anantara upanissaya āsevana natthi vigatanti tīṇi. Samanantara anantara upanissaya kamma natthi vigatanti ekaṁ.

Samanantaramūlakaṁ.

Sahajātasabhāga

Sahajātapaccayā hetuyā satta, adhipatiyā satta, aññamaññe tīṇi, nissaye nava, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā nava, avigate nava.

Sahajātaghaṭanā

Sahajāta nissaya atthi avigatanti nava. Sahajāta aññamañña nissaya atthi avigatanti tīṇi. Sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi. Sahajāta nissaya vippayutta atthi avigatanti tīṇi. Sahajāta aññamañña nissaya vippayutta atthi avigatanti ekaṁ. [Avipāka—5]

Sahajāta nissaya vipāka atthi avigatanti ekaṁ. Sahajāta aññamañña nissaya vipāka atthi avigatanti ekaṁ. Sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti ekaṁ. Sahajāta nissaya vipāka vippayutta atthi avigatanti ekaṁ. Sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Sahajātamūlakaṁ.

Aññamaññasabhāga

Aññamaññapaccayā hetuyā tīṇi, adhipatiyā tīṇi, sahajāte tīṇi, nissaye tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte ekaṁ, atthiyā tīṇi, avigate tīṇi.

Aññamaññaghaṭanā

Aññamañña sahajāta nissaya atthi avigatanti tīṇi. Aññamañña sahajāta nissaya sampayutta atthi avigatanti tīṇi. Aññamañña sahajāta nissaya vippayutta atthi avigatanti ekaṁ. [Avipāka—3]

Aññamañña sahajāta nissaya vipāka atthi avigatanti ekaṁ. Aññamañña sahajāta nissaya vipāka sampayutta atthi avigatanti ekaṁ. Aññamañña sahajāta nissaya vipāka vippayutta atthi avigatanti ekaṁ. [Savipāka—3]

Aññamaññamūlakaṁ.

Nissayasabhāga

Nissayapaccayā hetuyā satta, ārammaṇe tīṇi, adhipatiyā aṭṭha, sahajāte nava, aññamaññe tīṇi, upanissaye ekaṁ, purejāte tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, avigate terasa.

Nissayamissakaghaṭanā

Nissaya atthi avigatanti terasa. Nissaya adhipati atthi avigatanti aṭṭha. Nissaya indriya atthi avigatanti satta. Nissaya vippayutta atthi avigatanti pañca. Nissaya adhipati vippayutta atthi avigatanti cattāri. Nissaya indriya vippayutta atthi avigatanti tīṇi.

Pakiṇṇakaghaṭanā

Nissaya purejāta vippayutta atthi avigatanti tīṇi. Nissaya ārammaṇa purejāta vippayutta atthi avigatanti tīṇi. Nissaya ārammaṇādhipati upanissaya purejāta vippayutta atthi avigatanti ekaṁ. Nissaya purejāta indriya vippayutta atthi avigatanti ekaṁ.

Sahajātaghaṭanā

Nissaya sahajāta atthi avigatanti nava. Nissaya sahajāta aññamañña atthi avigatanti tīṇi. Nissaya sahajāta aññamañña sampayutta atthi avigatanti tīṇi. Nissaya sahajāta vippayutta atthi avigatanti tīṇi. Nissaya sahajāta aññamañña vippayutta atthi avigatanti ekaṁ. [Avipāka—5]

Nissaya sahajāta vipāka atthi avigatanti ekaṁ. Nissaya sahajāta aññamañña vipāka atthi avigatanti ekaṁ. Nissaya sahajāta aññamañña vipāka sampayutta atthi avigatanti ekaṁ. Nissaya sahajāta vipāka vippayutta atthi avigatanti ekaṁ. Nissaya sahajāta aññamañña vipāka vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Nissayamūlakaṁ.

Upanissayasabhāga

Upanissayapaccayā ārammaṇe satta, adhipatiyā satta, anantare satta, samanantare satta, nissaye ekaṁ, purejāte ekaṁ, āsevane tīṇi, kamme dve, vippayutte ekaṁ, atthiyā ekaṁ, natthiyā satta, vigate satta, avigate ekaṁ.

Upanissayaghaṭanā

Upanissaya ārammaṇādhipatīti satta. Upanissaya ārammaṇādhipati purejāta atthi avigatanti ekaṁ. Upanissaya ārammaṇādhipati nissaya purejāta vippayutta atthi avigatanti ekaṁ. Upanissaya anantara samanantara natthi vigatanti satta. Upanissaya anantara samanantara āsevana natthi vigatanti tīṇi. Upanissaya kammanti dve. Upanissaya anantara samanantara kamma natthi vigatanti ekaṁ.

Upanissayamūlakaṁ.

Purejātasabhāga

Purejātapaccayā ārammaṇe tīṇi, adhipatiyā ekaṁ, nissaye tīṇi, upanissaye ekaṁ, indriye ekaṁ, vippayutte tīṇi, atthiyā tīṇi, avigate tīṇi.

Purejātaghaṭanā

Purejāta atthi avigatanti tīṇi. Purejāta nissaya vippayutta atthi avigatanti tīṇi. Purejāta ārammaṇa atthi avigatanti tīṇi. Purejāta ārammaṇa nissaya vippayutta atthi avigatanti tīṇi. Purejāta ārammaṇādhipati upanissaya atthi avigatanti ekaṁ. Purejāta ārammaṇādhipati nissaya upanissaya vippayutta atthi avigatanti ekaṁ. Purejāta nissaya indriya vippayutta atthi avigatanti ekaṁ.

Purejātamūlakaṁ.

Pacchājātasabhāga

Pacchājātapaccayā vippayutte tīṇi, atthiyā tīṇi, avigate tīṇi.

Pacchājātaghaṭanā

Pacchājāta vippayutta atthi avigatanti tīṇi.

Pacchājātamūlakaṁ.

Āsevanasabhāga

Āsevanapaccayā anantare tīṇi, samanantare tīṇi, upanissaye tīṇi, natthiyā tīṇi, vigate tīṇi.

Āsevanaghaṭanā

Āsevana anantara samanantara upanissaya natthi vigatanti tīṇi.

Āsevanamūlakaṁ.

Kammasabhāga

Kammapaccayā anantare ekaṁ, samanantare ekaṁ, sahajāte satta, aññamaññe tīṇi, nissaye satta, upanissaye dve, vipāke ekaṁ, āhāre satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, natthiyā ekaṁ, vigate ekaṁ, avigate satta.

Kammapakiṇṇakaghaṭanā

Kamma upanissayanti dve. Kamma anantara samanantara upanissaya natthi vigatanti ekaṁ.

Sahajātaghaṭanā

Kamma sahajāta nissaya āhāra atthi avigatanti satta. Kamma sahajāta aññamañña nissaya āhāra atthi avigatanti tīṇi. Kamma sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti tīṇi. Kamma sahajāta nissaya āhāra vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Kamma sahajāta nissaya vipāka āhāra atthi avigatanti ekaṁ. Kamma sahajāta aññamañña nissaya vipāka āhāra atthi avigatanti ekaṁ. Kamma sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti ekaṁ. Kamma sahajāta nissaya vipāka āhāra vippayutta atthi avigatanti ekaṁ. Kamma sahajāta aññamañña nissaya vipāka āhāra vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Kammamūlakaṁ.

Vipākasabhāga

Vipākapaccayā hetuyā ekaṁ, adhipatiyā ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, kamme ekaṁ, āhāre ekaṁ, indriye ekaṁ, jhāne ekaṁ, magge ekaṁ, sampayutte ekaṁ, vippayutte ekaṁ, atthiyā ekaṁ, avigate ekaṁ.

Vipākaghaṭanā

Vipāka sahajāta nissaya atthi avigatanti ekaṁ. Vipāka sahajātaaññamañña nissaya atthi avigatanti ekaṁ. Vipāka sahajāta aññamañña nissaya sampayutta atthi avigatanti ekaṁ. Vipāka sahajāta nissaya vippayutta atthi avigatanti ekaṁ. Vipāka sahajāta aññamañña nissaya vippayutta atthi avigatanti ekaṁ.

Vipākamūlakaṁ.

Āhārasabhāga

Āhārapaccayā adhipatiyā satta, sahajāte satta, aññamaññe tīṇi, nissaye satta, kamme satta, vipāke ekaṁ, indriye satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta.

Āhāramissakaghaṭanā

Āhāra atthi avigatanti satta.

Sahajātasāmaññaghaṭanā

Āhāra sahajāta nissaya atthi avigatanti satta. Āhāra sahajāta aññamañña nissaya atthi avigatanti tīṇi. Āhāra sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi. Āhāra sahajāta nissaya vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Āhāra sahajāta nissaya vipāka atthi avigatanti ekaṁ. Āhārasahajāta aññamañña nissaya vipāka atthi avigatanti ekaṁ. Āhāra sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti ekaṁ. Āhāra sahajāta nissaya vipāka vippayutta atthi avigatanti ekaṁ. Āhāra sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Sakammaghaṭanā

Āhāra sahajāta nissaya kamma atthi avigatanti satta. Āhāra sahajāta aññamañña nissaya kamma atthi avigatanti tīṇi. Āhāra sahajāta aññamañña nissaya kamma sampayutta atthi avigatanti tīṇi. Āhāra sahajāta nissaya kamma vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Āhāra sahajāta nissaya kamma vipāka atthi avigatanti ekaṁ. Āhāra sahajāta aññamañña nissaya kamma vipāka atthi avigatanti ekaṁ. Āhāra sahajāta aññamañña nissaya kamma vipāka sampayutta atthi avigatanti ekaṁ. Āhāra sahajāta nissaya kamma vipāka vippayutta atthi avigatanti ekaṁ. Āhāra sahajāta aññamañña nissaya kamma vipāka vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Saindriyaghaṭanā

Āhāra sahajāta nissaya indriya atthi avigatanti satta. Āhāra sahajāta aññamañña nissaya indriya atthi avigatanti tīṇi. Āhāra sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tīṇi. Āhāra sahajāta nissaya indriya vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Āhāra sahajāta nissaya vipāka indriya atthi avigatanti ekaṁ. Āhāra sahajāta aññamañña nissaya vipāka indriya atthi avigatanti ekaṁ. Āhāra sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṁ. Āhāra sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṁ. Āhāra sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Sādhipati-indriyaghaṭanā

Āhārādhipati sahajāta nissaya indriya atthi avigatanti satta. Āhārādhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tīṇi. Āhārādhipati sahajāta nissaya indriya vippayutta atthi avigatanti tīṇi. [Avipāka—3]

Āhārādhipati sahajāta nissaya vipāka indriya atthi avigatanti ekaṁ. Āhārādhipati sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṁ. Āhārādhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṁ. [Savipāka—3]

Āhāramūlakaṁ.

Indriyasabhāga

Indriyapaccayā hetuyā cattāri, adhipatiyā satta, sahajāte satta, aññamaññe tīṇi, nissaye satta, purejāte ekaṁ, vipāke ekaṁ, āhāre satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta.

Indriyamissakaghaṭanā

Indriya atthi avigatanti satta. Indriya nissaya atthi avigatanti satta. Indriya nissaya vippayutta atthi avigatanti tīṇi.

Pakiṇṇakaghaṭanā

Indriya nissaya purejāta vippayutta atthi avigatanti ekaṁ.

Sahajāta-sāmaññaghaṭanā

Indriya sahajāta nissaya atthi avigatanti satta. Indriya sahajāta aññamañña nissaya atthi avigatanti tīṇi. Indriya sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi. Indriya sahajāta nissaya vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Indriya sahajāta nissaya vipāka atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti ekaṁ. Indriya sahajāta nissaya vipāka vippayutta atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Samaggaghaṭanā

Indriya sahajāta nissaya magga atthi avigatanti satta. Indriya sahajāta aññamañña nissaya magga atthi avigatanti tīṇi. Indriya sahajāta aññamañña nissaya magga sampayutta atthi avigatanti tīṇi. Indriya sahajāta nissaya magga vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Indriya sahajāta nissaya vipāka magga atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka magga atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti ekaṁ. Indriya sahajāta nissaya vipāka magga vippayutta atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Sajhānaghaṭanā

Indriya sahajāta nissaya jhāna atthi avigatanti satta. Indriya sahajāta aññamañña nissaya jhāna atthi avigatanti tīṇi. Indriya sahajāta aññamañña nissaya jhāna sampayutta atthi avigatanti tīṇi. Indriya sahajāta nissaya jhāna vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Indriya sahajāta nissaya vipāka jhāna atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka jhāna atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka jhāna sampayutta atthi avigatanti ekaṁ. Indriya sahajāta nissaya vipāka jhāna vippayutta atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka jhāna vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Sajhāna-maggaghaṭanā

Indriya sahajāta nissaya jhāna magga atthi avigatanti satta. Indriya sahajāta aññamañña nissaya jhāna magga atthi avigatanti tīṇi. Indriya sahajāta aññamañña nissaya jhāna magga sampayutta atthi avigatanti tīṇi. Indriya sahajāta nissaya jhāna magga vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Indriya sahajāta nissaya vipāka jhāna magga atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka jhāna magga atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka jhāna magga sampayutta atthi avigatanti ekaṁ. Indriya sahajāta nissaya vipāka jhāna magga vippayutta atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka jhāna magga vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Sāhāraghaṭanā

Indriya sahajāta nissaya āhāra atthi avigatanti satta. Indriya sahajāta aññamañña nissaya āhāra atthi avigatanti tīṇi. Indriya sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti tīṇi. Indriya sahajāta nissaya āhāra vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Indriya sahajāta nissaya vipāka āhāra atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka āhāra atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti ekaṁ. Indriya sahajāta nissaya vipāka āhāra vippayutta atthi avigatanti ekaṁ. Indriya sahajāta aññamañña nissaya vipāka āhāra vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Sādhipati-āhāraghaṭanā

Indriyādhipati sahajāta nissaya āhāra atthi avigatanti satta. Indriyādhipati sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti tīṇi. Indriyādhipati sahajāta nissaya āhāra vippayutta atthi avigatanti tīṇi. [Avipāka—3]

Indriyādhipati sahajāta nissaya vipāka āhāra atthi avigatanti ekaṁ. Indriyādhipati sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti ekaṁ. Indriyādhipati sahajāta nissaya vipāka āhāra vippayutta atthi avigatanti ekaṁ. [Savipāka—3]

Sādhipati-maggaghaṭanā

Indriyādhipati sahajāta nissaya magga atthi avigatanti satta. Indriyādhipati sahajāta aññamañña nissaya magga sampayutta atthi avigatanti tīṇi. Indriyādhipati sahajāta nissaya magga vippayutta atthi avigatanti tīṇi. [Avipāka—3]

Indriyādhipati sahajāta nissaya vipāka magga atthi avigatanti ekaṁ. Indriyādhipati sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti ekaṁ. Indriyādhipati sahajāta nissaya vipāka magga vippayutta atthi avigatanti ekaṁ. [Savipāka—3]

Sahetu-maggaghaṭanā

Indriya hetu sahajāta nissaya magga atthi avigatanti cattāri. Indriya hetu sahajāta aññamañña nissaya magga atthi avigatanti dve. Indriya hetu sahajāta aññamañña nissaya magga sampayutta atthi avigatanti dve. Indriya hetu sahajāta nissaya magga vippayutta atthi avigatanti dve. [Avipāka—4]

Indriya hetu sahajāta nissaya vipāka magga atthi avigatanti ekaṁ. Indriya hetu sahajāta aññamañña nissaya vipāka magga atthi avigatanti ekaṁ. Indriya hetu sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti ekaṁ. Indriya hetu sahajāta nissaya vipāka magga vippayutta atthi avigatanti ekaṁ. Indriya hetu sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Sahetu-adhipati-maggaghaṭanā

Indriya hetādhipati sahajāta nissaya magga atthi avigatanti cattāri. Indriya hetādhipati sahajāta aññamañña nissaya magga sampayutta atthi avigatanti dve. Indriya hetādhipati sahajāta nissaya magga vippayutta atthi avigatanti dve. [Avipāka—3]

Indriya hetādhipati sahajāta nissaya vipāka magga atthi avigatanti ekaṁ. Indriya hetādhipati sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti ekaṁ. Indriya hetādhipati sahajāta nissaya vipāka magga vippayutta atthi avigatanti ekaṁ. [Savipāka—3]

Indriyamūlakaṁ.

Jhānasabhāga

Jhānapaccayā sahajāte satta, aññamaññe tīṇi, nissaye satta, vipāke ekaṁ, indriye satta, magge satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta.

Sāmaññaghaṭanā

Jhāna sahajāta nissaya atthi avigatanti satta. Jhāna sahajāta aññamañña nissaya atthi avigatanti tīṇi. Jhāna sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi. Jhāna sahajāta nissaya vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Jhāna sahajāta nissaya vipāka atthi avigatanti ekaṁ. Jhāna sahajāta aññamañña nissaya vipāka atthi avigatanti ekaṁ. Jhāna sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti ekaṁ. Jhāna sahajāta nissaya vipāka vippayutta atthi avigatanti ekaṁ. Jhāna sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Saindriyaghaṭanā

Jhāna sahajāta nissaya indriya atthi avigatanti satta. Jhāna sahajāta aññamañña nissaya indriya atthi avigatanti tīṇi. Jhāna sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tīṇi. Jhāna sahajāta nissaya indriya vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Jhāna sahajāta nissaya vipāka indriya atthi avigatanti ekaṁ. Jhāna sahajāta aññamañña nissaya vipāka indriya atthi avigatanti ekaṁ. Jhāna sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṁ. Jhāna sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṁ. Jhāna sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Samaggaghaṭanā

Jhāna sahajāta nissaya magga atthi avigatanti satta. Jhāna sahajāta aññamañña nissaya magga atthi avigatanti tīṇi. Jhāna sahajāta aññamañña nissaya magga sampayutta atthi avigatanti tīṇi. Jhāna sahajāta nissaya magga vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Jhāna sahajāta nissaya vipāka magga atthi avigatanti ekaṁ. Jhāna sahajāta aññamañña nissaya vipāka magga atthi avigatanti ekaṁ. Jhāna sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti ekaṁ. Jhāna sahajāta nissaya vipāka magga vippayutta atthi avigatanti ekaṁ. Jhāna sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Saindriya-maggaghaṭanā

Jhāna sahajāta nissaya indriya magga atthi avigatanti satta. Jhāna sahajāta aññamañña nissaya indriya magga atthi avigatanti tīṇi. Jhāna sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti tīṇi. Jhāna sahajāta nissaya indriya magga vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Jhāna sahajāta nissaya vipāka indriya magga atthi avigatanti ekaṁ. Jhāna sahajāta aññamañña nissaya vipāka indriya magga atthi avigatanti ekaṁ. Jhāna sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti ekaṁ. Jhāna sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti ekaṁ. Jhāna sahajāta aññamañña nissaya vipāka indriya magga vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Jhānamūlakaṁ.

Maggasabhāga

Maggapaccayā hetuyā cattāri, adhipatiyā satta, sahajāte satta, aññamaññe tīṇi, nissaye satta, vipāke ekaṁ, indriye satta, jhāne satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta.

Maggasāmaññaghaṭanā

Magga sahajāta nissaya atthi avigatanti satta. Magga sahajāta aññamañña nissaya atthi avigatanti tīṇi. Magga sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi. Magga sahajāta nissaya vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Magga sahajāta nissaya vipāka atthi avigatanti ekaṁ. Magga sahajāta aññamañña nissaya vipāka atthi avigatanti ekaṁ. Magga sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti ekaṁ. Magga sahajāta nissaya vipāka vippayutta atthi avigatanti ekaṁ. Magga sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Saindriyaghaṭanā

Magga sahajāta nissaya indriya atthi avigatanti satta. Magga sahajāta aññamañña nissaya indriya atthi avigatanti tīṇi. Magga sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tīṇi. Magga sahajāta nissaya indriya vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Magga sahajāta nissaya vipāka indriya atthi avigatanti ekaṁ. Magga sahajāta aññamañña nissaya vipāka indriya atthi avigatanti ekaṁ. Magga sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṁ. Magga sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṁ. Magga sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Sajhānaghaṭanā

Magga sahajāta nissaya jhāna atthi avigatanti satta. Magga sahajāta aññamañña nissaya jhāna atthi avigatanti tīṇi. Magga sahajāta aññamañña nissaya jhāna sampayutta atthi avigatanti tīṇi. Magga sahajāta nissaya jhāna vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Magga sahajāta nissaya vipāka jhāna atthi avigatanti ekaṁ. Magga sahajāta aññamañña nissaya vipāka jhāna atthi avigatanti ekaṁ. Magga sahajāta aññamañña nissaya vipāka jhāna sampayutta atthi avigatanti ekaṁ. Magga sahajāta nissaya vipāka jhāna vippayutta atthi avigatanti ekaṁ. Magga sahajāta aññamañña nissaya vipāka jhāna vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Saindriya-jhānaghaṭanā

Magga sahajāta nissaya indriya jhāna atthi avigatanti satta. Magga sahajāta aññamañña nissaya indriya jhāna atthi avigatanti tīṇi. Magga sahajāta aññamañña nissaya indriya jhāna sampayutta atthi avigatanti tīṇi. Magga sahajāta nissaya indriya jhāna vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Magga sahajāta nissaya vipāka indriya jhāna atthi avigatanti ekaṁ. Magga sahajāta aññamañña nissaya vipāka indriya jhāna atthi avigatanti ekaṁ. Magga sahajāta aññamañña nissaya vipāka indriya jhāna sampayutta atthi avigatanti ekaṁ. Magga sahajāta nissaya vipāka indriya jhāna vippayutta atthi avigatanti ekaṁ. Magga sahajāta aññamañña nissaya vipāka indriya jhāna vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Sādhipati-indriyaghaṭanā

Maggādhipati sahajāta nissaya indriya atthi avigatanti satta. Maggādhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti tīṇi. Maggādhipati sahajāta nissaya indriya vippayutta atthi avigatanti tīṇi. [Avipāka—3]

Maggādhipati sahajāta nissaya vipāka indriya atthi avigatanti ekaṁ. Maggādhipati sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṁ. Maggādhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṁ. [Savipāka—3]

Sahetu-indriyaghaṭanā

Magga hetu sahajāta nissaya indriya atthi avigatanti cattāri. Magga hetu sahajāta aññamañña nissaya indriya atthi avigatanti dve. Magga hetu sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti dve. Magga hetu sahajāta nissaya indriya vippayutta atthi avigatanti dve. [Avipāka—4]

Magga hetu sahajāta nissaya vipāka indriya atthi avigatanti ekaṁ. Magga hetu sahajāta aññamañña nissaya vipāka indriya atthi avigatanti ekaṁ. Magga hetu sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṁ. Magga hetu sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṁ. Magga hetu sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti ekaṁ. [Savipāka—5]

Sahetādhipati-indriyaghaṭanā

Magga hetādhipati sahajāta nissaya indriya atthi avigatanti cattāri. Magga hetādhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti dve. Magga hetādhipati sahajāta nissaya indriya vippayutta atthi avigatanti dve. [Avipāka—3]

Magga hetādhipati sahajāta nissaya vipāka indriya atthi avigatanti ekaṁ. Magga hetādhipati sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti ekaṁ. Magga hetādhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti ekaṁ. [Savipāka—3]

Maggamūlakaṁ.

Sampayuttasabhāga

Sampayuttapaccayā hetuyā tīṇi, adhipatiyā tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, atthiyā tīṇi, avigate tīṇi.

Sampayuttaghaṭanā

Sampayutta sahajāta aññamañña nissaya atthi avigatanti tīṇi. [Avipāka—1]

Sampayutta sahajāta aññamañña nissaya vipāka atthi avigatanti ekaṁ. [Savipāka—1]

Sampayuttamūlakaṁ.

Vippayuttasabhāga

Vippayuttapaccayā hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā cattāri, sahajāte tīṇi, aññamaññe ekaṁ, nissaye pañca, upanissaye ekaṁ, purejāte tīṇi, pacchājāte tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, atthiyā pañca, avigate pañca.

Vippayuttamissakaghaṭanā

Vippayutta atthi avigatanti pañca. Vippayutta nissaya atthi avigatanti pañca. Vippayuttādhipati nissaya atthi avigatanti cattāri. Vippayutta nissaya indriya atthi avigatanti tīṇi.

Pakiṇṇakaghaṭanā

Vippayutta pacchājāta atthi avigatanti tīṇi. Vippayutta nissaya purejāta atthi avigatanti tīṇi. Vippayutta ārammaṇa nissaya purejāta atthi avigatanti tīṇi. Vippayutta ārammaṇādhipati nissaya upanissaya purejāta atthi avigatanti ekaṁ. Vippayutta nissaya purejāta indriya atthi avigatanti ekaṁ.

Sahajātaghaṭanā

Vippayutta sahajāta nissaya atthi avigatanti tīṇi. Vippayutta sahajāta aññamañña nissaya atthi avigatanti ekaṁ. [Avipāka—2]

Vippayutta sahajāta nissaya vipāka atthi avigatanti ekaṁ. Vippayutta sahajāta aññamañña nissaya vipāka atthi avigatanti ekaṁ. [Savipāka—2]

Vippayuttamūlakaṁ.

Atthisabhāga

Atthipaccayā hetuyā satta, ārammaṇe tīṇi, adhipatiyā aṭṭha, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye ekaṁ, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, avigate terasa.

Atthimissakaghaṭanā

Atthi avigatanti terasa. Atthi nissaya avigatanti terasa. Atthi adhipati avigatanti aṭṭha. Atthi adhipati nissaya avigatanti aṭṭha. Atthi āhāra avigatanti satta. Atthi indriya avigatanti satta. Atthi nissaya indriya avigatanti satta. Atthi vippayutta avigatanti pañca. Atthi nissaya vippayutta avigatanti pañca. Atthi adhipati nissaya vippayutta avigatanti cattāri. Atthi nissaya indriya vippayutta avigatanti tīṇi.

Pakiṇṇakaghaṭanā

Atthi pacchājāta vippayutta avigatanti tīṇi. Atthi purejāta avigatanti tīṇi. Atthi nissaya purejāta vippayutta avigatanti tīṇi. Atthi ārammaṇa purejāta avigatanti tīṇi. Atthi ārammaṇa nissaya purejāta vippayuttaṁ avigatanti tīṇi. Atthi ārammaṇādhipati upanissaya purejāta avigatanti ekaṁ. Atthi ārammaṇādhipati nissaya upanissaya purejāta vippayutta avigatanti ekaṁ. Atthi nissaya purejāta indriya vippayutta avigatanti ekaṁ.

Sahajātaghaṭanā

Atthi sahajāta nissaya avigatanti nava. Atthi sahajāta aññamañña nissaya avigatanti tīṇi. Atthi sahajāta aññamañña nissaya sampayutta avigatanti tīṇi. Atthi sahajāta nissaya vippayutta avigatanti tīṇi. Atthi sahajāta aññamañña nissaya vippayutta avigatanti ekaṁ. [Avipāka—5]

Atthi sahajāta nissaya vipāka avigatanti ekaṁ. Atthi sahajāta aññamañña nissaya vipāka avigatanti ekaṁ. Atthi sahajāta aññamañña nissaya vipāka sampayutta avigatanti ekaṁ. Atthi sahajāta nissaya vipāka vippayutta avigatanti ekaṁ. Atthi sahajāta aññamañña nissaya vipāka vippayutta avigatanti ekaṁ. [Savipāka—5]

Atthimūlakaṁ.

Natthisabhāga

Natthipaccayā anantare satta, samanantare satta, upanissaye satta, āsevane tīṇi, kamme ekaṁ, vigate satta.

Natthighaṭanā

Natthi anantara samanantara upanissaya vigatanti satta. Natthi anantara samanantara upanissaya āsevana vigatanti tīṇi. Natthi anantara samanantara upanissaya kamma vigatanti ekaṁ.

Natthimūlakaṁ.

Vigatasabhāga

Vigatapaccayā anantare satta, samanantare satta, upanissaye satta, āsevane tīṇi, kamme ekaṁ, natthiyā satta.

Vigataghaṭanā

Vigata anantara samanantara upanissaya natthīti satta. Vigata anantara samanantara upanissaya āsevana natthīti tīṇi. Vigata anantara samanantara upanissaya kamma natthīti ekaṁ.

Vigatamūlakaṁ.

Avigatasabhāga

Avigatapaccayā hetuyā satta, ārammaṇe tīṇi, adhipatiyā aṭṭha, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye ekaṁ, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa.

Avigatamissakaghaṭanā

Avigata atthīti terasa. Avigata nissaya atthīti terasa. Avigata adhipati atthīti aṭṭha. Avigatādhipati nissaya atthīti aṭṭha. Avigata āhāra atthīti satta. Avigata indriya atthīti satta. Avigata nissaya indriya atthīti satta. Avigata vippayutta atthīti pañca. Avigata nissaya vippayutta atthīti pañca. Avigata adhipati nissaya vippayutta atthīti cattāri. Avigata nissaya indriya vippayutta atthīti tīṇi.

Pakiṇṇakaghaṭanā

Avigata pacchājāta vippayutta atthīti tīṇi. Avigata purejāta atthīti tīṇi. Avigata nissaya purejāta vippayutta atthīti tīṇi. Avigata ārammaṇa purejāta atthīti tīṇi. Avigata ārammaṇa nissaya purejāta vippayutta atthīti tīṇi. Avigata ārammaṇādhipati upanissaya purejāta atthīti ekaṁ. Avigata ārammaṇādhipati nissaya upanissaya purejāta vippayutta atthīti ekaṁ. Avigata nissaya purejāta indriya vippayutta atthīti ekaṁ.

Sahajātaghaṭanā

Avigata sahajāta nissaya atthīti nava. Avigata sahajāta aññamañña nissaya atthīti tīṇi. Avigata sahajāta aññamañña nissaya sampayutta atthīti tīṇi. Avigata sahajāta nissaya vippayutta atthīti tīṇi. Avigata sahajāta aññamañña nissaya vippayutta atthīti ekaṁ. [Avipāka—5]

Avigata sahajāta nissaya vipāka atthīti ekaṁ. Avigata sahajāta aññamañña nissaya vipāka atthīti ekaṁ. Avigata sahajāta aññamañña nissaya vipāka sampayutta atthīti ekaṁ. Avigata sahajāta nissaya vipāka vippayutta atthīti ekaṁ. Avigata sahajāta aññamañña nissaya vipāka vippayutta atthīti ekaṁ. [Savipāka—5]

Avigatamūlakaṁ.

Pañhāvārassa anulomagaṇanā.

Paccanīyuddhāra

Kusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Kusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

Kusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Kusalo dhammo kusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo.

Akusalo dhammo akusalassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Akusalo dhammo kusalassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

Akusalo dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Akusalo dhammo akusalassa ca abyākatassa ca dhammassa sahajātapaccayena paccayo.

Abyākato dhammo abyākatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Abyākato dhammo kusalassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Abyākato dhammo akusalassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Kusalo ca abyākato ca dhammā kusalassa dhammassa sahajātaṁ, purejātaṁ.

Kusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

Akusalo ca abyākato ca dhammā akusalassa dhammassa sahajātaṁ, purejātaṁ.

Akusalo ca abyākato ca dhammā abyākatassa dhammassa sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

Pañhāvārassa paccanīyuddhāraṁ.

1.2.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā pannarasa, naārammaṇe pannarasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye pannarasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava.

1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetuduka

Nahetupaccayā naārammaṇe pannarasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye pannarasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava.

Tika

Nahetupaccayā naārammaṇapaccayā naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye terasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava …pe….

Chakka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye terasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava.

Sattaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Aṭṭhaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Navaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissaye pañca, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, na jhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Dasaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā napurejāte pañca, napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte tīṇi, noatthiyā dve, nonatthiyā pañca, novigate pañca, noavigate dve.

Ekādasaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā napurejātapaccayā napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte tīṇi, noatthiyā dve, nonatthiyā pañca, novigate pañca, noavigate dve.

Dvādasaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā …pe… napurejātapaccayā napacchājātapaccayā naāsevane tīṇi, nakamme ekaṁ, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve …pe….

Cuddasaka

Nahetupaccayā naārammaṇapaccayā …pe… napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ …pe….

Sattarasaka (sāhāra)

Nahetupaccayā naārammaṇapaccayā …pe… nakammapaccayā navipākapaccayā naāhārapaccayā najhānapaccayā namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ …pe….

Ekavīsaka (sāhāra)

Nahetupaccayā naārammaṇapaccayā …pe… naāhārapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigate ekaṁ.

Soḷasaka (saindriya)

Nahetupaccayā naārammaṇapaccayā …pe… nakammapaccayā navipākapaccayā naindriyapaccayā najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Ekavīsaka (saindriya)

Nahetupaccayā naārammaṇapaccayā …pe… nakammapaccayā navipākapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigate ekaṁ.

Nahetumūlakaṁ.

Naārammaṇaduka

Naārammaṇapaccayā nahetuyā pannarasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye terasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, no avigate nava …pe….

Sattaka

Naārammaṇapaccayā nahetupaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava …pe….

Yathā nahetumūlakaṁ, evaṁ vitthāretabbaṁ.

Naārammaṇamūlakaṁ.

Naadhipatyādi

Naadhipatipaccayā … naanantarapaccayā … nasamanantarapaccayā …

Yathā nahetumūlakaṁ, evaṁ vitthāretabbaṁ.

Nasahajātaduka

Nasahajātapaccayā nahetuyā ekādasa, naārammaṇe ekādasa, naadhipatiyā ekādasa, naanantare ekādasa, nasamanantare ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye ekādasa, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava …pe….

Catukka

Nasahajātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekādasa, naanantare ekādasa, nasamanantare ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Nasahajātapaccayā nahetupaccayā. (Saṅkhittaṁ.)

Nasahajātamūlakaṁ.

Naaññamaññaduka

Naaññamaññapaccayā nahetuyā ekādasa, naārammaṇe ekādasa, naadhipatiyā ekādasa, naanantare ekādasa, nasamanantare ekādasa, nasahajāte ekādasa, nanissaye ekādasa, naupanissaye ekādasa, napurejāte ekādasa, napacchājāte ekādasa, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava …pe….

Catukka

Naaññamaññapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekādasa, naanantare ekādasa, nasamanantare ekādasa, nasahajāte ekādasa, nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte ekādasa, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava …pe….

Aṭṭhaka

Naaññamaññapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava. (Saṅkhittaṁ.)

Naaññamaññamūlakaṁ.

Nanissayaduka

Nanissayapaccayā nahetuyā ekādasa, naārammaṇe ekādasa, naadhipatiyā ekādasa, naanantare ekādasa, nasamanantare ekādasa, nasahajāte ekādasa, naaññamaññe ekādasa, naupanissaye ekādasa, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava …pe….

Catukka

Nanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā ekādasa, naanantare ekādasa, nasamanantare ekādasa, nasahajāte ekādasa, naaññamaññe ekādasa, naupanissaye pañca, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava …pe….

Dasaka

Nanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā naupanissayapaccayā napurejāte pañca, napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte tīṇi, noatthiyā dve, nonatthiyā pañca, novigate pañca, noavigate dve. (Saṅkhittaṁ.)

Nanissayamūlakaṁ.

Naupanissayaduka

Naupanissayapaccayā nahetuyā pannarasa, naārammaṇe terasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava …pe….

Catukka

Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte satta, naaññamaññe satta, nanissaye pañca, napurejāte nava, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte satta, navippayutte pañca, noatthiyā dve, nonatthiyā terasa, novigate terasa, noavigate dve …pe….

Aṭṭhaka

Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññe satta, nanissaye pañca, napurejāte pañca, napacchājāte pañca, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte tīṇi, noatthiyā dve, nonatthiyā satta, novigate satta, noavigate dve.

Navaka

Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissaye pañca, napurejāte pañca, napacchājāte pañca, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte tīṇi, noatthiyā dve, nonatthiyā satta, novigate satta, noavigate dve.

Dasaka

Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā napurejāte pañca, napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte tīṇi, noatthiyā dve, nonatthiyā pañca, novigate pañca, noavigate dve. (Saṅkhittaṁ.)

Naupanissayamūlakaṁ.

Napurejātaduka

Napurejātapaccayā nahetuyā terasa, naārammaṇe terasa, naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye terasa, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā terasa, novigate terasa, noavigate nava …pe….

Catukka

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye nava, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā terasa, novigate terasa, noavigate nava …pe….

Aṭṭhaka

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye pañca, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava …pe….

Dasaka

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissaye pañca, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre ekādasa, naindriye ekādasa, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Ekādasaka

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā …pe… nanissayapaccayā naupanissayapaccayā napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte tīṇi, noatthiyā dve, nonatthiyā pañca, novigate pañca, noavigate dve. (Saṅkhittaṁ.)

Napurejātamūlakaṁ.

Napacchājātaduka

Napacchājātapaccayā nahetuyā pannarasa, naārammaṇe pannarasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte nava, naaññamaññe ekādasa, nanissaye nava, naupanissaye pannarasa, napurejāte terasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava …pe….

Catukka

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte nava, naaññamaññe ekādasa, nanissaye nava, naupanissaye terasa, napurejāte terasa, naāsevane pannarasa, nakamme pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava …pe….

Aṭṭhaka

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññe nava, nanissaye nava, naupanissaye pañca, napurejāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava …pe….

Dasaka

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissaye tīṇi, napurejāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava.

Ekādasaka

Napacchājātapaccayā nahetupaccayā …pe… nanissayapaccayā naupanissayapaccayā napurejāte tīṇi, naāsevane tīṇi, nakamme ekaṁ, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve. (Saṅkhittaṁ.)

Napacchājātamūlakaṁ.

Naāsevanapaccayā …. (Yathā nahetupaccayā, evaṁ vitthāretabbaṁ.)

Nakammaduka

Nakammapaccayā nahetuyā pannarasa, naārammaṇe pannarasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye pannarasa, napurejāte terasa, napacchājāte pannarasa, naāsevane pannarasa, navipāke pannarasa, naāhāre pannarasa, naindriye pannarasa, najhāne pannarasa, namagge pannarasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā pannarasa, novigate pannarasa, noavigate nava …pe….

Catukka

Nakammapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā pannarasa …pe… naupanissaye terasa, napurejāte terasa, napacchājāte pannarasa …pe… noavigate nava …pe….

Dasaka

Nakammapaccayā nahetupaccayā naārammaṇapaccayā …pe… nanissayapaccayā naupanissaye pañca, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa …pe… noavigate nava.

Ekādasaka

Nakammapaccayā nahetupaccayā …pe… naupanissayapaccayā napurejāte pañca, napacchājāte ekaṁ, naāsevane pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte ekaṁ, nonatthiyā pañca, novigate pañca …pe….

Terasaka

Nakammapaccayā nahetupaccayā …pe… napurejātapaccayā napacchājātapaccayā naāsevane ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. (Saṅkhittaṁ.)

Navipākapaccayā …. Yathā nahetumūlakaṁ, evaṁ vitthāretabbaṁ.

Naāhāraduka

Naāhārapaccayā nahetuyā pannarasa, naārammaṇe pannarasa, naadhipatiyā pannarasa, naanantare pannarasa, nasamanantare pannarasa, nasahajāte ekādasa, naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye pannarasa, napurejāte terasa …pe… noavigate nava …pe….

Catukka

Naāhārapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā pannarasa …pe… naupanissaye terasa …pe… noavigate nava …pe….

Aṭṭhaka

Naāhārapaccayā nahetupaccayā …pe… nasahajātapaccayā naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naindriye nava, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava …pe….

Dasaka

Naāhārapaccayā nahetupaccayā …pe… nanissayapaccayā naupanissaye pañca, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naindriye nava, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Ekādasaka

Naāhārapaccayā nahetupaccayā …pe… naupanissayapaccayā napurejāte pañca, napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naindriye tīṇi, najhāne pañca, namagge pañca, nasampayutte pañca, navippayutte tīṇi, noatthiyā dve, nonatthiyā pañca, novigate pañca, noavigate dve …pe….

Terasaka

Naāhārapaccayā nahetupaccayā …pe… napurejātapaccayā napacchājātapaccayā naāsevane tīṇi, nakamme ekaṁ, navipāke tīṇi, naindriye dve, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve …pe….

Pannarasaka

Naāhārapaccayā nahetupaccayā …pe… napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipāke ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ …pe….

Aṭṭhārasaka

Naāhārapaccayā nahetupaccayā …pe… nakammapaccayā navipākapaccayā najhānapaccayā namaggapaccayā nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. (Saṅkhittaṁ.)

Naindriyaduka

Naindriyapaccayā nahetuyā pannarasa, naārammaṇe pannarasa …pe… noavigate nava …pe….

Catukka

Naindriyapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā pannarasa …pe… naupanissaye terasa …pe… noavigate nava …pe….

Aṭṭhaka

Naindriyapaccayā nahetupaccayā …pe… nasahajātapaccayā naaññamaññe ekādasa, nanissaye ekādasa, naupanissaye satta, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre nava, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava …pe….

Dasaka

Naindriyapaccayā nahetupaccayā …pe… nanissayapaccayā naupanissaye pañca, napurejāte ekādasa, napacchājāte nava, naāsevane ekādasa, nakamme ekādasa, navipāke ekādasa, naāhāre nava, najhāne ekādasa, namagge ekādasa, nasampayutte ekādasa, navippayutte nava, noatthiyā nava, nonatthiyā ekādasa, novigate ekādasa, noavigate nava.

Ekādasaka

Naindriyapaccayā nahetupaccayā …pe… naupanissayapaccayā napurejāte pañca, napacchājāte tīṇi, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre tīṇi. (Kātabbaṁ.)

Terasaka

Naindriyapaccayā nahetupaccayā …pe… napurejātapaccayā napacchājātapaccayā naāsevane tīṇi, nakamme ekaṁ, navipāke tīṇi, naāhāre dve, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve …pe….

Pannarasaka

Naindriyapaccayā nahetupaccayā …pe… nakammapaccayā navipāke ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ …pe….

Ekavīsaka

Naindriyapaccayā nahetupaccayā …pe… nakammapaccayā navipākapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigate ekaṁ. (Saṅkhittaṁ.)

Najhānapaccayā … namaggapaccayā ….

Yathā nahetumūlakaṁ evaṁ vitthāretabbaṁ.

Nasampayuttapaccayā ….

Yathā naaññamaññamūlakaṁ evaṁ vitthāretabbaṁ.

Navippayuttaduka

Navippayuttapaccayā nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava, nanissaye nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava …pe….

Catukka

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava, nanissaye nava, naupanissaye pañca, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava …pe….

Dasaka

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissaye tīṇi, napurejāte nava …pe… noavigate nava.

Ekādasaka

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā (mūlakaṁ saṅkhittaṁ) nanissayapaccayā naupanissayapaccayā napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme ekaṁ, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve …pe….

Aṭṭhārasaka

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā (mūlakaṁ saṅkhittaṁ) nakammapaccayā navipākapaccayā naindriyapaccayā najhāne ekaṁ …pe… novigate ekaṁ. (Saṅkhittaṁ.)

Noatthiduka

Noatthipaccayā nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava, nanissaye nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, nonatthiyā nava, novigate nava, noavigate nava …pe….

Catukka

Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatiyā nava …pe… nanissaye nava, naupanissaye dve …pe….

Dasaka

Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissaye dve, napurejāte nava …pe… noavigate nava.

Ekādasaka

Noatthipaccayā nahetupaccayā naārammaṇapaccayā (mūlakaṁ saṅkhittaṁ) naupanissayapaccayā napurejāte dve, napacchājāte dve, naāsevane dve, navipāke dve, naāhāre dve, naindriye dve, najhāne dve, namagge dve, nasampayutte dve, navippayutte dve, nonatthiyā dve, novigate dve, noavigate dve …pe….

Sattarasaka

Noatthipaccayā nahetupaccayā naārammaṇapaccayā (mūlakaṁ saṅkhittaṁ) naāsevanapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhāne dve …pe… noavigate dve …pe….

Ekavīsaka

Noatthipaccayā nahetupaccayā …pe… naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā …pe… navippayuttapaccayā nonatthiyā dve, novigate dve, noavigate dve.

Tevīsaka (saupanissaya)

Noatthipaccayā nahetupaccayā …pe… novigatapaccayā noavigate dve.

Tevīsaka (sakamma)

Noatthipaccayā nahetupaccayā (mūlakaṁ saṅkhittaṁ) nanissayapaccayā napurejātapaccayā (mūlakaṁ saṅkhittaṁ) nakammapaccayā …pe… novigatapaccayā noavigate nava.

Nonatthiduka

Nonatthipaccayā nahetuyā pannarasa. (Saṅkhittaṁ.) Nonatthiyā ca, novigate ca. (Nahetupaccayasadisaṁ.)

Novigataduka

Novigatapaccayā nahetuyā pannarasa. (Saṅkhittaṁ.)

Noavigataduka

Noavigatapaccayā nahetuyā nava, naārammaṇe nava, naadhipatiyā nava …pe… novigate nava.

Noavigatapaccayā …. (Noatthipaccayasadisaṁ.)

Pañhāvārassa paccanīyagaṇanā.

1.2.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Hetusāmaññaghaṭanā

Hetu sahajāta nissaya atthi avigatanti naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Hetu sahajāta aññamañña nissaya atthi avigatanti naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Hetu sahajāta aññamañña nissaya sampayutta atthi avigatanti naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Hetu sahajāta nissaya vippayutta atthi avigatanti naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. [Avipāka—4]

Hetu sahajāta nissaya vipāka atthi avigatanti naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Hetu sahajāta aññamañña nissaya vipāka atthi avigatanti naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Hetu sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Hetu sahajāta nissaya vipāka vippayutta atthi avigatanti naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Hetu sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—5]

Saindriya-maggaghaṭanā

Hetu sahajāta nissaya indriya magga atthi avigatanti naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri, napurejāte cattāri, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, najhāne cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Hetu sahajāta aññamañña nissaya indriya magga atthi avigatanti naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, nasampayutte ekaṁ, navippayutte dve, nonatthiyā dve, novigate dve.

Hetu sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, navippayutte dve, nonatthiyā dve, novigate dve.

Hetu sahajāta nissaya indriya magga vippayutta atthi avigatanti naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, naaññamaññe dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, nasampayutte dve, nonatthiyā dve, novigate dve. [Avipāka—4]

Hetu sahajāta nissaya vipāka indriya magga atthi avigatanti naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Hetu sahajāta aññamañña nissaya vipāka indriya magga atthi avigatanti naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Hetu sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Hetu sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Hetu sahajāta aññamañña nissaya vipāka indriya magga vippayutta atthi avigatanti naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—5]

Sādhipati-indriya-maggaghaṭanā

Hetādhipati sahajāta nissaya indriya magga atthi avigatanti naārammaṇe cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri, napurejāte cattāri, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, najhāne cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Hetādhipati sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, navippayutte dve, nonatthiyā dve, novigate dve.

Hetādhipati sahajāta nissaya indriya magga vippayutta atthi avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve, naaññamaññe dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, nasampayutte dve, nonatthiyā dve, novigate dve. [Avipāka—3]

Hetādhipati sahajāta nissaya vipāka indriya magga atthi avigatanti naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Hetādhipati sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Hetādhipati sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—3]

Hetumūlakaṁ.

Ārammaṇaduka

Ārammaṇapaccayā nahetuyā nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava, nanissaye nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava.

Ārammaṇaghaṭanā

Ārammaṇa adhipati upanissayanti nahetuyā satta, naanantare satta, nasamanantare satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, nonatthiyā satta, novigate satta, noavigate satta.

Ārammaṇa purejāta atthi avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Ārammaṇa nissaya purejāta vippayutta atthi avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Ārammaṇa adhipati upanissaya purejāta atthi avigatanti nahetuyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, nanissaye ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Ārammaṇa adhipati nissaya upanissaya purejāta vippayutta atthi avigatanti nahetuyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Ārammaṇamūlakaṁ.

Adhipatiduka

Adhipatipaccayā nahetuyā dasa, naārammaṇe satta, naanantare dasa, nasamanantare dasa, nasahajāte satta, naaññamaññe aṭṭha, nanissaye satta, naupanissaye satta, napurejāte dasa, napacchājāte dasa, naāsevane dasa, nakamme dasa, navipāke dasa, naāhāre dasa, naindriye dasa, najhāne dasa, namagge dasa, nasampayutte aṭṭha, navippayutte satta, noatthiyā satta, nonatthiyā dasa, novigate dasa, no avigate satta.

Adhipatimissakaghaṭanā

Adhipati atthi avigatanti nahetuyā aṭṭha, naārammaṇe satta, naanantare aṭṭha, nasamanantare aṭṭha, nasahajāte ekaṁ, naaññamaññe cattāri, nanissaye ekaṁ, naupanissaye satta, napurejāte satta, napacchājāte aṭṭha, naāsevane aṭṭha, nakamme aṭṭha, navipāke aṭṭha, naāhāre aṭṭha, naindriye aṭṭha, najhāne aṭṭha, namagge aṭṭha, nasampayutte cattāri, navippayutte cattāri, nonatthiyā aṭṭha, novigate aṭṭha.

Adhipati nissaya atthi avigatanti nahetuyā aṭṭha, naārammaṇe satta, naanantare aṭṭha, nasamanantare aṭṭha, nasahajāte ekaṁ, naaññamaññe cattāri, naupanissaye satta, napurejāte satta, napacchājāte aṭṭha, naāsevane aṭṭha, nakamme aṭṭha, navipāke aṭṭha, naāhāre aṭṭha, naindriye aṭṭha, najhāne aṭṭha, namagge aṭṭha, nasampayutte cattāri, navippayutte tīṇi, nonatthiyā aṭṭha, novigate aṭṭha.

Adhipati nissaya vippayutta atthi avigatanti nahetuyā cattāri, naārammaṇe tīṇi, naanantare cattāri, nasamanantare cattāri, nasahajāte ekaṁ, naaññamaññe cattāri, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, naindriye cattāri, najhāne cattāri, namagge cattāri, nasampayutte cattāri, nonatthiyā cattāri, novigate cattāri.

Pakiṇṇakaghaṭanā

Adhipati ārammaṇa upanissayanti nahetuyā satta, naanantare satta, nasamanantare satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, nonatthiyā satta, novigate satta, noavigate satta.

Adhipati ārammaṇa upanissaya purejāta atthi avigatanti nahetuyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, nanissaye ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Adhipati ārammaṇa nissaya upanissaya purejāta vippayutta atthi avigatanti nahetuyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Sahajāta-chandādhipatighaṭanā

Adhipati sahajāta nissaya atthi avigatanti nahetuyā satta, naārammaṇe satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Adhipati sahajāta aññamañña nissaya sampayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Adhipati sahajāta nissaya vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. [Avipāka—3]

Adhipati sahajāta nissaya vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Adhipati sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Adhipati sahajāta nissaya vipāka vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—3]

Cittādhipatighaṭanā

Adhipati sahajāta nissaya āhāra indriya atthi avigatanti nahetuyā satta, naārammaṇe satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Adhipati sahajāta aññamañña nissaya āhāra indriya sampayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Adhipati sahajāta nissaya āhāra indriya vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. [Avipāka—3]

Adhipati sahajāta nissaya vipāka āhāra indriya atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Adhipati sahajāta aññamañña nissaya vipāka āhāra indriya sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Adhipati sahajāta nissaya vipāka āhāra indriya vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—3]

Vīriyādhipatighaṭanā

Adhipati sahajāta nissaya indriya magga atthi avigatanti nahetuyā satta, naārammaṇe satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Adhipati sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Adhipati sahajāta nissaya indriya magga vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. [Avipāka—3]

Adhipati sahajāta nissaya vipāka indriya magga atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Adhipati sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Adhipati sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—3]

Vīmaṁsādhipatighaṭanā

Adhipati hetu sahajāta nissaya indriya magga atthi avigatanti naārammaṇe cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri, napurejāte cattāri, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, najhāne cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Adhipati hetu sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, navippayutte dve, nonatthiyā dve, novigate dve.

Adhipati hetu sahajāta nissaya indriya magga vippayutta atthi avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve, naaññamaññe dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, nasampayutte dve, nonatthiyā dve, novigate dve. [Avipāka—3]

Adhipati hetu sahajāta nissaya vipāka indriya magga atthi avigatanti naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Adhipati hetu sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Adhipati hetu sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—3]

Adhipatimūlakaṁ.

Anantaraduka

Anantarapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane pañca, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, noavigate satta.

Anantaraghaṭanā

Anantara samanantara upanissaya natthi vigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane pañca, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, noavigate satta.

Anantara samanantara upanissaya āsevana natthi vigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā tīṇi, noavigate tīṇi.

Anantara samanantara upanissaya kamma natthi vigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, nanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, noatthiyā ekaṁ, noavigate ekaṁ.

Anantaramūlakaṁ.

Samanantaraduka

Samanantarapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane pañca, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, noavigate satta.

Samanantaraghaṭanā

Samanantara anantara upanissaya natthi vigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane pañca, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, noavigate satta.

Samanantara anantara upanissaya āsevana natthi vigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā tīṇi, noavigate tīṇi.

Samanantara anantara upanissaya kamma natthi vigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, nanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, noatthiyā ekaṁ, noavigate ekaṁ.

Samanantaramūlakaṁ.

Sahajātaduka

Sahajātapaccayā nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe pañca, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā nava, novigate nava.

Sahajātaghaṭanā

Sahajāta nissaya atthi avigatanti nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe pañca, naupanissaye nava …pe… namagge nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā nava, novigate nava.

Sahajāta aññamañña nissaya atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Sahajāta aññamañña nissaya sampayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Sahajāta nissaya vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Sahajāta aññamañña nissaya vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Avipāka—5]

Sahajāta nissaya vipāka atthi avigatanti nahetuyā ekaṁ, na ārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Sahajāta aññamañña nissaya vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Sahajāta nissaya vipāka vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—5]

Sahajātamūlakaṁ.

Aññamaññaduka

Aññamaññapaccayā nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Aññamaññaghaṭanā

Aññamañña sahajāta nissaya atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Aññamañña sahajāta nissaya sampayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Aññamañña sahajāta nissaya vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Avipāka—3]

Aññamañña sahajāta nissaya vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Aññamañña sahajāta nissaya vipāka sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Aññamañña sahajāta nissaya vipāka vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—3]

Aññamaññamūlakaṁ.

Nissayaduka

Nissayapaccayā nahetuyā terasa, naārammaṇe terasa, naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte tīṇi, naaññamaññe satta, naupanissaye terasa, napurejāte nava, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte satta, navippayutte tīṇi, nonatthiyā terasa, novigate terasa.

Nissayamissakaghaṭanā

Nissaya atthi avigatanti nahetuyā terasa, naārammaṇe terasa, naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte tīṇi, naaññamaññe satta, naupanissaye terasa, napurejāte nava, na pacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte satta, navippayutte tīṇi, nonatthiyā terasa, novigate terasa.

Nissaya adhipati atthi avigatanti nahetuyā aṭṭha, naārammaṇe satta, naanantare aṭṭha, nasamanantare aṭṭha, nasahajāte ekaṁ, naaññamaññe cattāri, naupanissaye satta, napurejāte satta, napacchājāte aṭṭha, naāsevane aṭṭha, nakamme aṭṭha, navipāke aṭṭha, naāhāre aṭṭha, naindriye aṭṭha, najhāne aṭṭha, namagge aṭṭha, nasampayutte cattāri, navippayutte tīṇi, nonatthiyā aṭṭha, novigate aṭṭha.

Nissaya indriya atthi avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṁ, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Nissaya vippayutta atthi avigatanti nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte tīṇi, naaññamaññe pañca, naupanissaye pañca, napurejāte tīṇi, napacchājāte pañca, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Nissaya adhipati vippayutta atthi avigatanti nahetuyā cattāri, naārammaṇe tīṇi, naanantare cattāri, nasamanantare cattāri, nasahajāte ekaṁ, naaññamaññe cattāri, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, naindriye cattāri, najhāne cattāri, namagge cattāri, nasampayutte cattāri, nonatthiyā cattāri, novigate cattāri.

Nissaya indriya vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte ekaṁ, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Pakiṇṇakaghaṭanā

Nissaya purejāta vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Nissaya ārammaṇa purejāta vippayutta atthi avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Nissaya ārammaṇa adhipati upanissaya purejāta vippayutta atthi avigatanti nahetuyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Nissaya purejāta indriya vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Sahajātaghaṭanā

Nissaya sahajāta atthi avigatanti nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe pañca, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā nava, novigate nava.

Nissaya sahajāta aññamañña atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Nissaya sahajāta aññamañña sampayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Nissaya sahajāta vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Nissaya sahajāta aññamañña vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Avipāka—5]

Nissaya sahajāta vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Nissaya sahajāta aññamañña vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Nissaya sahajāta aññamañña vipāka sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Nissaya sahajāta vipāka vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Nissaya sahajāta aññamañña vipāka vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—5]

Nissayamūlakaṁ.

Upanissayaduka

Upanissayapaccayā nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, nasahajāte nava, naaññamaññe nava, nanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, noatthiyā nava, nonatthiyā nava, novigate nava, noavigate nava.

Upanissayaghaṭanā

Upanissaya ārammaṇa adhipatīti nahetuyā satta, naanantare satta, nasamanantare satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, nonatthiyā satta, novigate satta, noavigate satta.

Upanissaya ārammaṇa adhipati purejāta atthi avigatanti nahetuyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, nanissaye ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Upanissaya ārammaṇa adhipati nissaya purejāta vippayutta atthi avigatanti nahetuyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Upanissaya anantara samanantara natthi vigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, nasahajāte satta, naaññamaññe satta, nanissaye satta, napurejāte satta, napacchājāte satta, naāsevane pañca, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte satta, navippayutte satta, noatthiyā satta, noavigate satta.

Upanissaya anantara samanantara āsevana atthi vigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā tīṇi, noavigate tīṇi.

Upanissaya kammanti nahetuyā dve, naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, nasahajāte dve, naaññamaññe dve, nanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, navipāke dve, naāhāre dve, naindriye dve, najhāne dve, namagge dve, nasampayutte dve, navippayutte dve, noatthiyā dve, nonatthiyā dve, novigate dve, noavigate dve.

Upanissaya anantara samanantara kamma natthi vigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, nanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, noatthiyā ekaṁ, noavigate ekaṁ.

Upanissayamūlakaṁ.

Purejātaduka

Purejātapaccayā nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Purejātaghaṭanā

Purejāta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Purejāta nissaya vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Purejāta ārammaṇa atthi avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Purejāta ārammaṇa nissaya vippayutta atthi avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Purejāta ārammaṇa adhipati upanissaya atthi avigatanti nahetuyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, nanissaye ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Purejāta ārammaṇa adhipati nissaya upanissaya vippayutta atthi avigatanti nahetuyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Purejāta nissaya indriya vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Purejātamūlakaṁ.

Pacchājātaduka

Pacchājātapaccayā nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napurejāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Pacchājātaghaṭanā

Pacchājāta vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napurejāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Pacchājātamūlakaṁ.

Āsevanaduka

Āsevanapaccayā nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā tīṇi, noavigate tīṇi.

Āsevanaghaṭanā

Āsevana anantara samanantara upanissaya natthi vigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, noatthiyā tīṇi, noavigate tīṇi.

Āsevanamūlakaṁ.

Kammaduka

Kammapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte dve, naaññamaññe tīṇi, nanissaye dve, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, navipāke satta, naāhāre dve, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte pañca, noatthiyā dve, nonatthiyā satta, novigate satta, noavigate dve.

Kammapakiṇṇakaghaṭanā

Kamma upanissayanti nahetuyā dve, naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve, nasahajāte dve, naaññamaññe dve, nanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, navipāke dve, naāhāre dve, naindriye dve, najhāne dve, namagge dve, nasampayutte dve, navippayutte dve, noatthiyā dve, nonatthiyā dve, novigate dve, noavigate dve.

Kamma anantara samanantara upanissaya natthi vigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, nanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, noatthiyā ekaṁ, noavigate ekaṁ.

Sahajātaghaṭanā

Kamma sahajāta nissaya āhāra atthi avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, navipāke satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Kamma sahajāta aññamañña nissaya āhāra atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Kamma sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Kamma sahajāta nissaya āhāra vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. [Avipāka—4]

Kamma sahajāta nissaya vipāka āhāra atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Kamma sahajāta aññamañña nissaya vipāka āhāra atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Kamma sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Kamma sahajāta nissaya vipāka āhāra vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Kamma sahajāta aññamañña nissaya vipāka āhāra vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—5]

Kammamūlakaṁ.

Vipākaduka

Vipākapaccayā nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Vipākaghaṭanā

Vipāka sahajāta nissaya atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Vipāka sahajāta aññamañña nissaya atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Vipāka sahajāta aññamañña nissaya sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Vipāka sahajāta nissaya vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Vipāka sahajāta aññamañña nissaya vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Vipākamūlakaṁ.

Āhāraduka

Āhārapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṁ, naaññamaññe tīṇi, nanissaye ekaṁ, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Āhāramissakaghaṭanā

Āhāra atthi avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṁ, naaññamaññe tīṇi, nanissaye ekaṁ, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Sahajātasāmaññaghaṭanā

Āhāra sahajāta nissaya atthi avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Āhāra sahajāta aññamañña nissaya atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra sahajāta aññamañña nissaya sampayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra sahajāta nissaya vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. [Avipāka—4]

Āhāra sahajāta nissaya vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra sahajāta aññamañña nissaya vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra sahajāta nissaya vipāka vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—5]

Sakammaghaṭanā

Āhāra sahajāta nissaya kamma atthi avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, navipāke satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Āhāra sahajāta aññamañña nissaya kamma atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra sahajāta aññamañña nissaya kamma sampayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra sahajāta nissaya kamma vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. [Avipāka—4]

Āhāra sahajāta nissaya kamma vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra sahajāta aññamañña nissaya kamma vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra sahajāta aññamañña nissaya kamma vipāka sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra sahajāta nissaya kamma vipāka vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra sahajāta aññamañña nissaya kamma vipāka vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—5]

Saindriyaghaṭanā

Āhāra sahajāta nissaya indriya atthi avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Āhāra sahajāta aññamañña nissaya indriya atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra sahajāta nissaya indriya vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. [Avipāka—4]

Āhāra sahajāta nissaya vipāka indriya atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra sahajāta aññamañña nissaya vipāka indriya atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra sahajāta nissaya vipāka indriya vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—5]

Sādhipati-indriyaghaṭanā

Āhāra adhipati sahajāta nissaya indriya atthi avigatanti nahetuyā satta, naārammaṇe satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Āhāra adhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Āhāra adhipati sahajāta nissaya indriya vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. [Avipāka—3]

Āhāra adhipati sahajāta nissaya vipāka indriya atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra adhipati sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Āhāra adhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—3]

Āhāramūlakaṁ.

Indriyaduka

Indriyapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṁ, naaññamaññe tīṇi, nanissaye ekaṁ, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriyamissakaghaṭanā

Indriya atthi avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṁ, naaññamaññe tīṇi, nanissaye ekaṁ, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya nissaya atthi avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṁ, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya nissaya vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte ekaṁ, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Pakiṇṇakaghaṭanā

Indriya nissaya purejāta vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Sahajātasāmaññaghaṭanā

Indriya sahajāta nissaya atthi avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya sahajāta aññamañña nissaya atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Indriya sahajāta aññamañña nissaya sampayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Indriya sahajāta nissaya vippayutta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. [Avipāka—4]

Indriya sahajāta nissaya vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Indriya sahajāta nissaya vipāka vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—5]

Samaggaghaṭanā

Indriya sahajāta nissaya magga atthi avigatanti nahetuyā satta, naārammaṇe satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya sahajāta aññamañña nissaya magga atthi avigatanti nahetuyā tīṇi …pe… nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Indriya sahajāta aññamañña nissaya magga sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Indriya sahajāta nissaya magga vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—4]

Indriya sahajāta nissaya vipāka magga atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka magga atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta nissaya vipāka magga vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Sajhānaghaṭanā

Indriya sahajāta nissaya jhāna atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya sahajāta aññamañña nissaya jhāna atthi avigatanti nahetuyā tīṇi …pe… nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Indriya sahajāta aññamañña nissaya jhāna sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Indriya sahajāta nissaya jhāna vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—4]

Indriya sahajāta nissaya vipāka jhāna atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka jhāna atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka jhāna sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta nissaya vipāka jhāna vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka jhāna vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Sajhāna-maggaghaṭanā

Indriya sahajāta nissaya jhāna magga atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya sahajāta aññamañña nissaya jhāna magga atthi avigatanti nahetuyā tīṇi …pe… naupanissaye tīṇi …pe… nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Indriya sahajāta aññamañña nissaya jhāna magga sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Indriya sahajāta nissaya jhāna magga vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—4]

Indriya sahajāta nissaya vipāka jhāna magga atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka jhāna magga atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka jhāna magga sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta nissaya vipāka jhāna magga vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka jhāna magga vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Sāhāraghaṭanā

Indriya sahajāta nissaya āhāra atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya sahajāta aññamañña nissaya āhāra atthi avigatanti nahetuyā tīṇi …pe… nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Indriya sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Indriya sahajāta nissaya āhāra vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—4]

Indriya sahajāta nissaya vipāka āhāra atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka āhāra atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta nissaya vipāka āhāra vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya sahajāta aññamañña nissaya vipāka āhāra vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Sādhipati-āhāraghaṭanā

Indriya adhipati sahajāta nissaya āhāra atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya adhipati sahajāta aññamañña nissaya āhāra sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Indriya adhipati sahajāta nissaya āhāra vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—3]

Indriya adhipati sahajāta nissaya vipāka āhāra atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya adhipati sahajāta aññamañña nissaya vipāka āhāra sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya adhipati sahajāta nissaya vipāka āhāra vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—3]

Sādhipati-maggaghaṭanā

Indriya adhipati sahajāta nissaya magga atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Indriya adhipati sahajāta aññamañña nissaya magga sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Indriya adhipati sahajāta nissaya magga vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—3]

Indriya adhipati sahajāta nissaya vipāka magga atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya adhipati sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Indriya adhipati sahajāta nissaya vipāka magga vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—3]

Sahetu-maggaghaṭanā

Indriya hetu sahajāta nissaya magga atthi avigatanti naārammaṇe cattāri …pe… naaññamaññe dve, naupanissaye cattāri …pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Indriya hetu sahajāta aññamañña nissaya magga atthi avigatanti naārammaṇe dve …pe… nasampayutte ekaṁ, navippayutte dve, nonatthiyā dve, novigate dve.

Indriya hetu sahajāta aññamañña nissaya magga sampayutta atthi avigatanti naārammaṇe dve …pe… novigate dve.

Indriya hetu sahajāta nissaya magga vippayutta atthi avigatanti naārammaṇe dve …pe… novigate dve. [Avipāka—4]

Indriya hetu sahajāta nissaya vipāka magga atthi avigatanti naārammaṇe ekaṁ …pe… novigate ekaṁ.

Indriya hetu sahajāta aññamañña nissaya vipāka magga atthi avigatanti naārammaṇe ekaṁ …pe… novigate ekaṁ.

Indriya hetu sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti naārammaṇe ekaṁ …pe… novigate ekaṁ.

Indriya hetu sahajāta nissaya vipāka magga vippayutta atthi avigatanti naārammaṇe ekaṁ …pe… novigate ekaṁ.

Indriya hetu sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti naārammaṇe ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Sahetādhipati-maggaghaṭanā

Indriya hetādhipati sahajāta nissaya magga atthi avigatanti naārammaṇe cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri, napurejāte cattāri, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, najhāne cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Indriya hetādhipati sahajāta aññamañña nissaya magga sampayutta atthi avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, navippayutte dve, nonatthiyā dve, novigate dve.

Indriya hetādhipati sahajāta nissaya magga vippayutta atthi avigatanti naārammaṇe dve, naanantare dve, nasamanantare dve, naaññamaññe dve, naupanissaye dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, naāhāre dve, najhāne dve, nasampayutte dve, nonatthiyā dve, novigate dve. [Avipāka—3]

Indriya hetādhipati sahajāta nissaya vipāka magga atthi avigatanti naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Indriya hetādhipati sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Indriya hetādhipati sahajāta nissaya vipāka magga vippayutta atthi avigatanti naārammaṇe ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—3]

Indriyamūlakaṁ.

Jhānaduka

Jhānapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Jhānasāmaññaghaṭanā

Jhāna sahajāta nissaya atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Jhāna sahajāta aññamañña nissaya atthi avigatanti nahetuyā tīṇi …pe… nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Jhāna sahajāta aññamañña nissaya sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Jhāna sahajāta nissaya vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—4]

Jhāna sahajāta nissaya vipāka atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta aññamañña nissaya vipāka atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta nissaya vipāka vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Saindriyaghaṭanā

Jhāna sahajāta nissaya indriya atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Jhāna sahajāta aññamañña nissaya indriya atthi avigatanti nahetuyā tīṇi …pe… nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Jhāna sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Jhāna sahajāta nissaya indriya vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—4]

Jhāna sahajāta nissaya vipāka indriya atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta aññamañña nissaya vipāka indriya atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta nissaya vipāka indriya vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Samaggaghaṭanā

Jhāna sahajāta nissaya magga atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, nonatthiyā satta, novigate satta.

Jhāna sahajāta aññamañña nissaya magga atthi avigatanti nahetuyā tīṇi …pe… nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Jhāna sahajāta aññamañña nissaya magga sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Jhāna sahajāta nissaya magga vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—4]

Jhāna sahajāta nissaya vipāka magga atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta aññamañña nissaya vipāka magga atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta aññamañña nissaya vipāka magga sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta nissaya vipāka magga vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta aññamañña nissaya vipāka magga vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Saindriya-maggaghaṭanā

Jhāna sahajāta nissaya indriya magga atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, nonatthiyā satta, novigate satta.

Jhāna sahajāta aññamañña nissaya indriya magga atthi avigatanti nahetuyā tīṇi …pe… nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Jhāna sahajāta aññamañña nissaya indriya magga sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Jhāna sahajāta nissaya indriya magga vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—4]

Jhāna sahajāta nissaya vipāka indriya magga atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta aññamañña nissaya vipāka indriya magga atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta aññamañña nissaya vipāka indriya magga sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta nissaya vipāka indriya magga vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Jhāna sahajāta aññamañña nissaya vipāka indriya magga vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Jhānamūlakaṁ.

Maggaduka

Maggapaccayā nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Maggasāmaññaghaṭanā

Magga sahajāta nissaya atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Magga sahajāta aññamañña nissaya atthi avigatanti nahetuyā tīṇi …pe… nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Magga sahajāta aññamañña nissaya sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Magga sahajāta nissaya vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—4]

Magga sahajāta nissaya vipāka atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta aññamañña nissaya vipāka atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta nissaya vipāka vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Saindriyaghaṭanā

Magga sahajāta nissaya indriya atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Magga sahajāta aññamañña nissaya indriya atthi avigatanti nahetuyā tīṇi …pe… nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Magga sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Magga sahajāta nissaya indriya vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—4]

Magga sahajāta nissaya vipāka indriya atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta aññamañña nissaya vipāka indriya atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta nissaya vipāka indriya vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Sajhānaghaṭanā

Magga sahajāta nissaya jhāna atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Magga sahajāta aññamañña nissaya jhāna atthi avigatanti nahetuyā tīṇi …pe… nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Magga sahajāta aññamañña nissaya jhāna sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Magga sahajāta nissaya jhāna vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—4]

Magga sahajāta nissaya vipāka jhāna atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta aññamañña nissaya vipāka jhāna atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta aññamañña nissaya vipāka jhāna sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta nissaya vipāka jhāna vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta aññamañña nissaya vipāka jhāna vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Saindriya-jhānaghaṭanā

Magga sahajāta nissaya indriya jhāna atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Magga sahajāta aññamañña nissaya indriya jhāna atthi avigatanti nahetuyā tīṇi …pe… nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Magga sahajāta aññamañña nissaya indriya jhāna sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Magga sahajāta nissaya indriya jhāna vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—4]

Magga sahajāta nissaya vipāka indriya jhāna atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta aññamañña nissaya vipāka indriya jhāna atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta aññamañña nissaya vipāka indriya jhāna sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta nissaya vipāka indriya jhāna vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga sahajāta aññamañña nissaya vipāka indriya jhāna vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Sādhipati-indriyaghaṭanā

Magga adhipati sahajāta nissaya indriya atthi avigatanti nahetuyā satta …pe… naaññamaññe tīṇi, naupanissaye satta …pe… nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Magga adhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi.

Magga adhipati sahajāta nissaya indriya vippayutta atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—3]

Magga adhipati sahajāta nissaya vipāka indriya atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga adhipati sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ.

Magga adhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—3]

Sahetu-indriyaghaṭanā

Magga hetu sahajāta nissaya indriya atthi avigatanti naārammaṇe cattāri …pe… naaññamaññe dve, naupanissaye cattāri …pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Magga hetu sahajāta aññamañña nissaya indriya atthi avigatanti naārammaṇe dve …pe… nasampayutte ekaṁ, navippayutte dve, nonatthiyā dve, novigate dve.

Magga hetu sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti naārammaṇe dve …pe… novigate dve.

Magga hetu sahajāta nissaya indriya vippayutta atthi avigatanti naārammaṇe dve …pe… novigate dve. [Avipāka—4]

Magga hetu sahajāta nissaya vipāka indriya atthi avigatanti naārammaṇe ekaṁ …pe… novigate ekaṁ.

Magga hetu sahajāta aññamañña nissaya vipākaṁ indriya atthi avigatanti naārammaṇe ekaṁ …pe… novigate ekaṁ.

Magga hetu sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti naārammaṇe ekaṁ …pe… novigate ekaṁ.

Magga hetu sahajāta nissaya vipāka indriya vippayutta atthi avigatanti naārammaṇe ekaṁ …pe… novigate ekaṁ.

Magga hetu sahajāta aññamañña nissaya vipāka indriya vippayutta atthi avigatanti naārammaṇe ekaṁ …pe… novigate ekaṁ. [Savipāka—5]

Sahetādhipati-indriyaghaṭanā

Magga hetādhipati sahajāta nissaya indriya atthi avigatanti naārammaṇe cattāri …pe… naaññamaññe dve, naupanissaye cattāri …pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Magga hetādhipati sahajāta aññamañña nissaya indriya sampayutta atthi avigatanti naārammaṇe dve …pe… novigate dve.

Magga hetādhipati sahajāta nissaya indriya vippayutta atthi avigatanti naārammaṇe dve …pe… novigate dve. [Avipāka—3]

Magga hetādhipati sahajāta nissaya vipāka indriya atthi avigatanti na ārammaṇe ekaṁ …pe… novigate ekaṁ.

Magga hetādhipati sahajāta aññamañña nissaya vipāka indriya sampayutta atthi avigatanti naārammaṇe ekaṁ …pe… novigate ekaṁ.

Magga hetādhipati sahajāta nissaya vipāka indriya vippayutta atthi avigatanti naārammaṇe ekaṁ …pe… novigate ekaṁ. [Savipāka—3]

Maggamūlakaṁ.

Sampayuttaduka

Sampayuttapaccayā nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Sampayuttaghaṭanā

Sampayutta sahajāta aññamañña nissaya atthi avigatanti nahetuyā tīṇi …pe… novigate tīṇi. [Avipāka—1]

Sampayutta sahajāta aññamañña nissaya vipāka atthi avigatanti nahetuyā ekaṁ …pe… novigate ekaṁ. [Savipāka—1]

Sampayuttamūlakaṁ.

Vippayuttaduka

Vippayuttapaccayā nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte pañca, naaññamaññe pañca, nanissaye tīṇi, naupanissaye pañca, napurejāte tīṇi, napacchājāte pañca, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Vippayuttamissakaghaṭanā

Vippayutta atthi avigatanti nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte pañca, naaññamaññe pañca, nanissaye tīṇi, naupanissaye pañca, napurejāte tīṇi, napacchājāte pañca, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Vippayutta nissaya atthi avigatanti nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte tīṇi, naaññamaññe pañca, naupanissaye pañca, napurejāte tīṇi, napacchājāte pañca, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Vippayutta adhipati nissaya atthi avigatanti nahetuyā cattāri, naārammaṇe tīṇi, naanantare cattāri, nasamanantare cattāri, nasahajāte ekaṁ, naaññamaññe cattāri, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, naindriye cattāri, najhāne cattāri, namagge cattāri, nasampayutte cattāri, nonatthiyā cattāri, novigate cattāri.

Vippayutta nissaya indriya atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte ekaṁ, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Pakiṇṇakaghaṭanā

Vippayutta pacchājāta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napurejāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Vippayutta nissaya purejāta atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Vippayutta ārammaṇa nissaya purejāta atthi avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Vippayutta ārammaṇa adhipati nissaya upanissaya purejāta atthi avigatanti nahetuyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Vippayutta nissaya purejāta indriya atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Sahajātaghaṭanā

Vippayutta sahajāta nissaya atthi avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Vippayutta sahajāta aññamañña nissaya atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Avipāka—2]

Vippayutta sahajāta nissaya vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Vippayutta sahajāta aññamañña nissaya vipāka atthi avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—2]

Vippayuttamūlakaṁ.

Atthiduka

Atthipaccayā nahetuyā terasa, naārammaṇe terasa, naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte satta, naaññamaññe satta, nanissaye satta, naupanissaye terasa, napurejāte nava, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte satta, navippayutte pañca, nonatthiyā terasa, novigate terasa.

Atthimissakaghaṭanā

Atthi avigatanti nahetuyā terasa, naārammaṇe terasa, naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte satta, naaññamaññe satta, nanissaye satta, naupanissaye terasa, napurejāte nava, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte satta, navippayutte pañca, nonatthiyā terasa, novigate terasa.

Atthi nissaya avigatanti nahetuyā terasa, naārammaṇe terasa, naadhipatiyā terasa, naanantare terasa, nasamanantare terasa, nasahajāte tīṇi, naaññamaññe satta, naupanissaye terasa, napurejāte nava, napacchājāte terasa, naāsevane terasa, nakamme terasa, navipāke terasa, naāhāre terasa, naindriye terasa, najhāne terasa, namagge terasa, nasampayutte satta, navippayutte tīṇi, nonatthiyā terasa, novigate terasa.

Atthi adhipati avigatanti nahetuyā aṭṭha, naārammaṇe satta, naanantare aṭṭha, nasamanantare aṭṭha, nasahajāte ekaṁ, naaññamaññe cattāri, nanissaye ekaṁ, naupanissaye satta, napurejāte satta, napacchājāte aṭṭha, naāsevane aṭṭha, nakamme aṭṭha, navipāke aṭṭha, naāhāre aṭṭha, naindriye aṭṭha, najhāne aṭṭha, namagge aṭṭha, nasampayutte cattāri, navippayutte cattāri, nonatthiyā aṭṭha, novigate aṭṭha.

Atthi adhipati nissaya avigatanti nahetuyā aṭṭha, naārammaṇe satta, naanantare aṭṭha, nasamanantare aṭṭha, nasahajāte ekaṁ, naaññamaññe cattāri, naupanissaye satta, napurejāte satta, napacchājāte aṭṭha, naāsevane aṭṭha, nakamme aṭṭha, navipāke aṭṭha, naāhāre aṭṭha, naindriye aṭṭha, najhāne aṭṭha, namagge aṭṭha, nasampayutte cattāri, navippayutte tīṇi, nonatthiyā aṭṭha, novigate aṭṭha.

Atthi āhāra avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṁ, naaññamaññe tīṇi, nanissaye ekaṁ, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Atthi indriya avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṁ, naaññamaññe tīṇi, nanissaye ekaṁ, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Atthi nissaya indriya avigatanti nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte ekaṁ, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Atthi vippayutta avigatanti nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte pañca, naaññamaññe pañca, nanissaye tīṇi, naupanissaye pañca, napurejāte tīṇi, napacchājāte pañca, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Atthi nissaya vippayutta avigatanti nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte tīṇi, naaññamaññe pañca, naupanissaye pañca, napurejāte tīṇi, napacchājāte pañca, naāsevane pañca, nakamme pañca, navipāke pañca, naāhāre pañca, naindriye pañca, najhāne pañca, namagge pañca, nasampayutte pañca, nonatthiyā pañca, novigate pañca.

Atthi adhipati nissaya vippayutta avigatanti nahetuyā cattāri, naārammaṇe tīṇi, naanantare cattāri, nasamanantare cattāri, nasahajāte ekaṁ, naaññamaññe cattāri, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte cattāri, naāsevane cattāri, nakamme cattāri, navipāke cattāri, naāhāre cattāri, naindriye cattāri, najhāne cattāri, namagge cattāri, nasampayutte cattāri, nonatthiyā cattāri, novigate cattāri.

Atthi nissaya indriya vippayutta avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte ekaṁ, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Pakiṇṇakaghaṭanā

Atthi pacchājāta vippayutta avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napurejāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi purejāta avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi nissaya purejāta vippayutta avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi ārammaṇa purejāta avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, nanissaye tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi ārammaṇa nissaya purejāta vippayutta avigatanti nahetuyā tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, nasahajāte tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi ārammaṇa adhipati upanissaya purejāta avigatanti nahetuyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ nasahajāte ekaṁ, naaññamaññe ekaṁ, nanissaye ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Atthi ārammaṇa adhipati nissaya upanissaya purejāta vippayutta avigatanti nahetuyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Atthi nissaya purejāta indriya vippayutta avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, nasahajāte ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Sahajātaghaṭanā

Atthi sahajāta nissaya avigatanti nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe pañca, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā nava, novigate nava.

Atthi sahajāta aññamañña nissaya avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte ekaṁ, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi sahajāta aññamañña nissaya sampayutta avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi sahajāta nissaya vippayutta avigatanti nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

Atthi sahajāta aññamañña nissaya vippayutta avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Avipāka—5]

Atthi sahajāta nissaya vipāka avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Atthi sahajāta aññamañña nissaya vipāka avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Atthi sahajāta aññamañña nissaya vipāka sampayutta avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Atthi sahajāta nissaya vipāka vippayutta avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ.

Atthi sahajāta aññamañña nissaya vipāka vippayutta avigatanti nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naupanissaye ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. [Savipāka—5]

Atthimūlakaṁ.

Natthi-vigataduka

Natthipaccayā nahetuyā satta …pe… vigatapaccayā nahetuyā satta …pe…. (Natthipaccayampi vigatapaccayampi anantarapaccayasadisaṁ.)

Avigataduka

Avigatapaccayā nahetuyā terasa …. (Yathā atthipaccayo vitthārito evaṁ avigatapaccayo vitthāretabbo.)

Pañhāvārassa anulomapaccanīyaṁ.

1.2.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Tika

Nahetupaccayā naārammaṇapaccayā adhipatiyā satta, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Catukka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa …pe….

Chakka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, avigate terasa.

Sattaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte pañca, atthiyā satta, avigate satta.

Aṭṭhaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte pañca, atthiyā satta, avigate satta.

Navaka

Nahetupaccayā naārammaṇapaccayā …pe… naaññamaññapaccayā nanissayapaccayā upanissaye nava, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte tīṇi, atthiyā pañca, avigate pañca …pe….

Ekādasaka

Nahetupaccayā naārammaṇapaccayā (mūlakaṁ saṅkhittaṁ) nanissayapaccayā naupanissayapaccayā napurejātapaccayā pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte tīṇi, atthiyā pañca, avigate pañca.

Dvādasaka

Nahetupaccayā naārammaṇapaccayā (mūlakaṁ saṅkhittaṁ) naupanissayapaccayā napurejātapaccayā napacchājātapaccayā kamme dve, āhāre ekaṁ, indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Soḷasaka (sāhāra)

Nahetupaccayā naārammaṇapaccayā (mūlakaṁ saṅkhittaṁ) napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Bāvīsaka (sāhāra)

Nahetupaccayā naārammaṇapaccayā (mūlakaṁ saṅkhittaṁ) naāhārapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ.

Soḷasaka (saindriya)

Nahetupaccayā naārammaṇapaccayā (mūlakaṁ saṅkhittaṁ) navipākapaccayā naindriyapaccayā āhāre ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Bāvīsaka (saindriya)

Nahetupaccayā naārammaṇapaccayā (mūlakaṁ saṅkhittaṁ) naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā āhāre ekaṁ, atthiyā ekaṁ, avigate ekaṁ.

Nahetumūlakaṁ.

Naārammaṇaduka

Naārammaṇapaccayā hetuyā satta, adhipatiyā satta, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa …pe….

Aṭṭhaka

Naārammaṇapaccayā nahetupaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte pañca, atthiyā satta, avigate satta …pe….

Naārammaṇamūlakaṁ.

Naadhipatiduka

Naadhipatipaccayā hetuyā satta, ārammaṇe nava ….

Yathā nahetumūlakaṁ, evaṁ vitthāretabbaṁ.

Naadhipatimūlakaṁ.

Naanantara-nasamanantaraduka

Naanantarapaccayā …pe… nasamanantarapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, avigate terasa …pe….

Aṭṭhaka

Nasamanantarapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte pañca, atthiyā satta, avigate satta. (Saṅkhittaṁ.)

Nasamanantaramūlakaṁ.

Nasahajātaduka

Nasahajātapaccayā ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta …pe….

Pañcaka

Nasahajātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā anantare satta, samanantare satta, nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta …pe….

Navaka

Nasahajātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā nanissayapaccayā upanissaye nava, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte tīṇi, atthiyā pañca, avigate pañca. (Saṅkhittaṁ.)

Nasahajātamūlakaṁ.

Naaññamaññaduka

Naaññamaññapaccayā hetuyā tīṇi, ārammaṇe nava, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte pañca, nissaye satta, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta …pe….

Catukka

Naaññamaññapaccayā nahetupaccayā naārammaṇapaccayā adhipatiyā tīṇi, anantare satta, samanantare satta, sahajāte pañca, nissaye satta, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta …pe….

Aṭṭhaka

Naaññamaññapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte pañca, atthiyā satta, avigate satta. (Saṅkhittaṁ.)

Naaññamaññamūlakaṁ.

Nanissayaduka

Nanissayapaccayā ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte tīṇi, atthiyā satta, natthiyā satta, vigate satta, avigate satta …pe….

Pañcaka

Nanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā anantare satta, samanantare satta, upanissaye nava, pacchājāte tīṇi, āsevane tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte tīṇi, atthiyā pañca, natthiyā satta, vigate satta, avigate pañca …pe….

Navaka

Nanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā upanissaye nava, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte tīṇi, atthiyā pañca, avigate pañca. (Saṅkhittaṁ.)

Nanissayamūlakaṁ.

Naupanissayaduka

Naupanissayapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, avigate terasa …pe….

Aṭṭhaka

Naupanissayapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā nissaye tīṇi, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte pañca, atthiyā satta, avigate satta. (Saṅkhittaṁ.)

Naupanissayamūlakaṁ.

Napurejātaduka

Napurejātapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye nava, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā nava, natthiyā satta, vigate satta, avigate nava …pe….

Catukka

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā adhipatiyā satta, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye nava, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā nava, natthiyā satta, vigate satta, avigate nava …pe….

Navaka

Napurejātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā upanissaye nava, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte tīṇi, atthiyā pañca, avigate pañca. (Saṅkhittaṁ.)

Napurejātamūlakaṁ.

Napacchājātaduka

Napacchājātapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, āsevane tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa …pe….

Navaka

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte tīṇi, atthiyā tīṇi, avigate tīṇi.

Dasaka

Napacchājātapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā upanissaye nava, kamme dve, āhāre ekaṁ, indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Napacchājātamūlakaṁ.

Naāsevanaduka

Naāsevanapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare pañca, samanantare pañca, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme satta, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā pañca, vigate pañca, avigate terasa …pe….

Navaka

Naāsevanapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte pañca, atthiyā satta, avigate satta. (Saṅkhittaṁ.)

Naāsevanamūlakaṁ.

Nakammaduka

Nakammapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, vipāke ekaṁ, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa …pe….

Navaka

Nakammapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āhāre ekaṁ, indriye ekaṁ, vippayutte pañca, atthiyā satta, avigate satta. (Saṅkhittaṁ.)

Nakammamūlakaṁ.

Navipākaduka

Navipākapaccayā hetuyā satta …pe… avigate terasa.

Yathā nahetumūlakaṁ, evaṁ vitthāretabbaṁ.

Navipākamūlakaṁ.

Naāhāraduka

Naāhārapaccayā hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme dve, vipāke ekaṁ, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa …pe….

Catukka

Naāhārapaccayā nahetupaccayā naārammaṇapaccayā adhipatiyā satta, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme dve, vipāke ekaṁ, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa …pe….

Bāvīsaka

Naāhārapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā …pe… nakammapaccayā navipākapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ. (Saṅkhittaṁ.)

Naāhāramūlakaṁ.

Naindriyaduka

Naindriyapaccayā hetuyā satta, ārammaṇe nava …pe… avigate terasa …pe…. (Naindriyapaccayā kamme satta pañhā.)

Bāvīsaka

Naindriyapaccayā nahetupaccayā naārammaṇapaccayā (mūlakaṁ saṅkhittaṁ) navipākapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā āhāre ekaṁ, atthiyā ekaṁ, avigate ekaṁ (yathā nahetumūlakaṁ. Saṅkhittaṁ.)

Naindriyamūlakaṁ.

Najhānaduka

Najhānapaccayā hetuyā satta, ārammaṇe nava …pe… avigate terasa.

Yathā nahetumūlakaṁ, evaṁ najhānamūlakaṁ vitthāretabbaṁ.

Najhānamūlakaṁ.

Namaggaduka

Namaggapaccayā hetuyā satta …pe… avigate terasa.

Yathā nahetumūlakaṁ, evaṁ vitthāretabbaṁ.

Namaggamūlakaṁ.

Nasampayuttaduka

Nasampayuttapaccayā hetuyā tīṇi, ārammaṇe nava, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte pañca, aññamaññe ekaṁ, nissaye satta, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta …pe….

Catukka

Nasampayuttapaccayā nahetupaccayā naārammaṇapaccayā adhipatiyā tīṇi, anantare satta, samanantare satta, sahajāte pañca, aññamaññe ekaṁ, nissaye satta, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, vippayutte pañca, atthiyā satta, natthiyā satta, vigate satta, avigate satta …pe….

Navaka

Nasampayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nissaye tīṇi, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte pañca, atthiyā satta, avigate satta.

Dasaka

Nasampayuttapaccayā nahetupaccayā (mūlakaṁ saṅkhittaṁ) nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā upanissaye nava, pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte tīṇi, atthiyā pañca, avigate pañca …pe….

Dvādasaka

Nasampayuttapaccayā nahetupaccayā (mūlakaṁ saṅkhittaṁ) nanissayapaccayā naupanissayapaccayā napurejātapaccayā pacchājāte tīṇi, kamme dve, āhāre ekaṁ, indriye ekaṁ, vippayutte tīṇi, atthiyā pañca, avigate pañca. (Saṅkhittaṁ.)

Nasampayuttamūlakaṁ.

Navippayuttaduka

Navippayuttapaccayā hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, purejāte tīṇi, āsevane tīṇi, kamme pañca, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā pañca, natthiyā satta, vigate satta, avigate pañca …pe….

Catukka

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā adhipatiyā tīṇi, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme pañca, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi …pe….

Sattaka

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, kamme pañca, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, atthiyā tīṇi, avigate tīṇi …pe….

Navaka

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā upanissaye nava, kamme dve, āhāre ekaṁ, indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Ekādasaka

Navippayuttapaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā kamme dve, āhāre ekaṁ, indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ.

Pannarasaka

Navippayuttapaccayā nahetupaccayā (mūlakaṁ saṅkhittaṁ) nakammapaccayā āhāre ekaṁ, indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Sattarasaka (sāhāra)

Navippayuttapaccayā nahetupaccayā …pe… nakammapaccayā navipākapaccayā naāhārapaccayā indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ …pe….

Bāvīsaka (sāhāra)

Navippayuttapaccayā nahetupaccayā (mūlakaṁ saṅkhittaṁ) naāhārapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā nonatthipaccayā novigatapaccayā indriye ekaṁ, atthiyā ekaṁ, avigate ekaṁ.

Sattarasaka (saindriya)

Navippayuttapaccayā nahetupaccayā (mūlakaṁ saṅkhittaṁ) navipākapaccayā naindriyapaccayā āhāre ekaṁ, atthiyā ekaṁ, avigate ekaṁ.

Bāvīsaka (saindriya)

Navippayuttapaccayā nahetupaccayā (mūlakaṁ saṅkhittaṁ) naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā nonatthipaccayā novigatapaccayā āhāre ekaṁ, atthiyā ekaṁ, avigate ekaṁ.

Navippayuttamūlakaṁ.

Noatthiduka

Noatthipaccayā ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, upanissaye nava, āsevane tīṇi, kamme dve, natthiyā satta, vigate satta …pe….

Catukka

Noatthipaccayā nahetupaccayā naārammaṇapaccayā anantare satta, samanantare satta, upanissaye nava, āsevane tīṇi, kamme dve, natthiyā satta, vigate satta …pe….

Sattaka

Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā upanissaye nava, kamme dve …pe….

Catuvīsaka (saupanissaya)

Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā naupanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā noavigatapaccayā kamme dve.

Catuvīsaka (sakamma)

Noatthipaccayā nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā nasahajātapaccayā naaññamaññapaccayā nanissayapaccayā napurejātapaccayā napacchājātapaccayā naāsevanapaccayā nakammapaccayā navipākapaccayā naāhārapaccayā naindriyapaccayā najhānapaccayā namaggapaccayā nasampayuttapaccayā navippayuttapaccayā nonatthipaccayā novigatapaccayā noavigatapaccayā upanissaye nava.

Noatthimūlakaṁ.

Nonatthiduka

Nonatthipaccayā hetuyā satta …pe… avigate terasa.

Yathā nahetumūlakaṁ, evaṁ vitthāretabbaṁ.

Nonatthimūlakaṁ.

Novigataduka

Novigatapaccayā hetuyā satta …pe… avigate terasa.

Yathā nahetumūlakaṁ, evaṁ vitthāretabbaṁ.

Novigatamūlakaṁ.

Noavigataduka

Noavigatapaccayā ārammaṇe nava …pe… natthiyā satta, vigate satta.

Yathā noatthimūlakaṁ, evaṁ vitthāretabbaṁ.

Noavigatamūlakaṁ.

Pañhāvārassa paccanīyānulomaṁ.

Kusalattikaṁ niṭṭhitaṁ.