abhidhamma » patthana » patthana1 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikapaṭṭhānapāḷi (1)

1.4. Vipākattika

Vibhaṅgavāra

Hetu

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati hetupaccayā—vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā; paṭisandhikkhaṇe vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Vipākaṁ dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā— vipāke khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe vipāke khandhe paṭicca kaṭattārūpaṁ, khandhe paṭicca vatthu.

Vipākaṁ dhammaṁ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā—vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṁ.

Vipākadhammadhammaṁ paṭicca vipākadhammadhammo uppajjati hetupaccayā— vipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Vipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā—vipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Vipākadhammadhammaṁ paṭicca vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā—vipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā—nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Nevavipākanavipākadhammadhammaṁ paṭicca vipāko dhammo uppajjati hetupaccayā— paṭisandhikkhaṇe vatthuṁ paṭicca vipākā khandhā.

Nevavipākanavipākadhammadhammaṁ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca vipākā khandhā, mahābhūte paṭicca kaṭattārūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca vipāko dhammo uppajjati hetupaccayā—paṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca vatthuñca paṭicca dve khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā—vipāke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā— paṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca vatthuñca paṭicca dve khandhā, vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā—vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Ārammaṇa

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati ārammaṇapaccayā—vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā; paṭisandhikkhaṇe vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Vipākadhammadhammaṁ paṭicca vipākadhammadhammo uppajjati ārammaṇapaccayā— vipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati ārammaṇapaccayā—nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Nevavipākanavipākadhammadhammaṁ paṭicca vipāko dhammo uppajjati ārammaṇapaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca vipākā khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca vipāko dhammo uppajjati ārammaṇapaccayā—paṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca vatthuñca paṭicca dve khandhā.

Adhipati

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati adhipatipaccayā—vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Vipākaṁ dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā—vipāke khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Vipākaṁ dhammaṁ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti adhipatipaccayā—vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Vipākadhammadhammaṁ paṭicca tīṇi.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā—nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā—vipāke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā—vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Anantarādi

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati anantarapaccayā … samanantarapaccayā … (ārammaṇapaccayasadisaṁ) sahajātapaccayā …. (Sahajātaṁ sabbaṁ hetupaccayasadisaṁ.)

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati sahajātapaccayā …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ. (Sahajāte idaṁ nānākaraṇaṁ.)

Aññamañña

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati aññamaññapaccayā—vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā; paṭisandhikkhaṇe vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Vipākaṁ dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati aññamaññapaccayā—paṭisandhikkhaṇe vipāke khandhe paṭicca vatthu.

Vipākaṁ dhammaṁ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti aññamaññapaccayā—paṭisandhikkhaṇe vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā vatthu ca …pe… dve khandhe paṭicca dve khandhā vatthu ca.

Vipākadhammadhammaṁ paṭicca vipākadhammadhammo uppajjati aññamaññapaccayā— vipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati aññamaññapaccayā—nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… ekaṁ mahābhūtaṁ …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ …pe….

Nevavipākanavipākadhammadhammaṁ paṭicca vipāko dhammo uppajjati aññamaññapaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca vipākā khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca vipāko dhammo uppajjati aññamaññapaccayā—paṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca vatthuñca paṭicca dve khandhā.

Nissayādi

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati nissayapaccayā (saṅkhittaṁ) … upanissayapaccayā … purejātapaccayā.

Āsevana

Vipākadhammadhammaṁ paṭicca vipākadhammadhammo uppajjati āsevanapaccayā— vipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati āsevanapaccayā—nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Kamma-vipāka

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati kammapaccayā (saṅkhittaṁ) … vipākapaccayā … tīṇi.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati vipākapaccayā—ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Nevavipākanavipākadhammadhammaṁ paṭicca vipāko dhammo uppajjati vipākapaccayā— paṭisandhikkhaṇe vatthuṁ paṭicca vipākā khandhā.

Nevavipākanavipākadhammadhammaṁ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti vipākapaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca vipākā khandhā, mahābhūte paṭicca kaṭattārūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca vipāko dhammo uppajjati vipākapaccayā …pe… nevavipākanavipākadhammadhammo uppajjati vipākapaccayā. Vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti vipākapaccayā …pe….

Āhārādi

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati āhārapaccayā (saṅkhittaṁ) … indriyapaccayā … jhānapaccayā … maggapaccayā … sampayuttapaccayā … vippayuttapaccayā … atthipaccayā … natthipaccayā … vigatapaccayā … avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā terasa, ārammaṇe pañca, adhipatiyā nava, anantare pañca, samanantare pañca, sahajāte terasa, aññamaññe satta, nissaye terasa, upanissaye pañca, purejāte tīṇi, āsevane dve, kamme terasa, vipāke nava, āhāre terasa, indriye terasa, jhāne terasa, magge terasa, sampayutte pañca, vippayutte terasa, atthiyā terasa, natthiyā pañca, vigate pañca, avigate terasa.

Hetuduka

Hetupaccayā ārammaṇe pañca …pe… avigate terasa …pe….

Yathā kusalattikassa gaṇanā, evaṁ gaṇetabbaṁ.

Āsevanaduka

Āsevanapaccayā hetuyā dve, ārammaṇe dve, adhipatiyā dve, anantare dve, samanantare dve, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye dve, purejāte dve, kamme dve, āhāre dve, indriye dve, jhāne dve, magge dve, sampayutte dve, vippayutte dve, atthiyā dve, natthiyā dve, vigate dve, avigate dve …pe….

Vipākaduka

Vipākapaccayā hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṁ, kamme nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava. (Saṅkhittaṁ.)

Anulomagaṇanā.

1.4.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati nahetupaccayā—ahetukaṁ vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā; ahetukapaṭisandhikkhaṇe vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho, dve khandhe paṭicca dve khandhā.

Vipākaṁ dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati nahetupaccayā—ahetuke vipāke khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; ahetukapaṭisandhikkhaṇe vipāke khandhe paṭicca kaṭattārūpaṁ, khandhe paṭicca vatthu.

Vipākaṁ dhammaṁ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti nahetupaccayā—ahetukaṁ vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ; ahetukapaṭisandhikkhaṇe vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṁ.

Vipākadhammadhammaṁ paṭicca vipākadhammadhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati nahetupaccayā—ahetukaṁ nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ, ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Nevavipākanavipākadhammadhammaṁ paṭicca vipāko dhammo uppajjati nahetupaccayā— ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca vipākā khandhā.

Nevavipākanavipākadhammadhammaṁ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti nahetupaccayā—ahetukapaṭisandhikkhaṇe vatthuṁ paṭicca vipākā khandhā, mahābhūte paṭicca kaṭattārūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca vipāko dhammo uppajjati nahetupaccayā—ahetukapaṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca vatthuñca paṭicca dve khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati nahetupaccayā—ahetuke vipāke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; ahetukapaṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti nahetupaccayā— ahetukapaṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca vatthuñca paṭicca dve khandhā, vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ.

Naārammaṇa

Vipākaṁ dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā—vipāke khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe vipāke khandhe paṭicca kaṭattārūpaṁ, khandhe paṭicca vatthu.

Vipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā—vipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā—nevavipākanavipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ, ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā … mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā—vipāke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā—vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Naadhipati

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

(Yathā anulomaṁ sahajātasadisaṁ.)

Naanantarādi

Vipākaṁ dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati naanantarapaccayā … nasamanantarapaccayā … naaññamaññapaccayā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ, asaññasattānaṁ mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ (idaṁ nānattaṁ) naaññamaññapaccayā … naupanissayapaccayā … (Saṅkhittaṁ.)

Napurejāta

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati napurejātapaccayā—arūpe vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā; paṭisandhikkhaṇe vipākaṁ ekaṁ khandhaṁ. (Saṅkhittaṁ.)

Vipākaṁ dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati napurejātapaccayā—vipāke khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ, paṭisandhikkhaṇe. (Saṅkhittaṁ.)

Vipākaṁ dhammaṁ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti napurejātapaccayā—paṭisandhikkhaṇe vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṁ.

Vipākadhammadhammaṁ paṭicca vipākadhammadhammo uppajjati napurejātapaccayā— arūpe vipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Vipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati napurejātapaccayā—vipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati napurejātapaccayā—arūpe nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā, nevavipākanavipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ, ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca …pe….

Nevavipākanavipākadhammadhammaṁ paṭicca vipāko dhammo uppajjati napurejātapaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca vipākā khandhā.

Nevavipākanavipākadhammadhammaṁ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti napurejātapaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca vipākā khandhā, mahābhūte paṭicca kaṭattārūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca vipāko dhammo uppajjati napurejātapaccayā—paṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca vatthuñca paṭicca dve khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati napurejātapaccayā—vipāke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti napurejātapaccayā— paṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe ca vatthuñca paṭicca dve khandhā; vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati napurejātapaccayā—vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Napacchājātādi

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati napacchājātapaccayā …pe… naāsevanapaccayā. (Saṅkhittaṁ.)

Nakamma

Vipākadhammadhammaṁ paṭicca vipākadhammadhammo uppajjati nakammapaccayā— vipākadhammadhamme khandhe paṭicca vipākadhammadhammā cetanā.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati nakammapaccayā—nevavipākanavipākadhammadhamme khandhe paṭicca nevavipākanavipākadhammadhammā cetanā; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca upādārūpaṁ.

Navipāka

Vipākadhammadhammaṁ paṭicca vipākadhammadhammo uppajjati navipākapaccayā— vipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Vipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati navipākapaccayā—vipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Vipākadhammadhammaṁ paṭicca vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti navipākapaccayā—vipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati navipākapaccayā—nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ. Ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati navipākapaccayā—vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Naāhāra

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati naāhārapaccayā—bāhiraṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Naindriya

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati naindriyapaccayā—bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… asaññasattānaṁ mahābhūte paṭicca rūpajīvitindriyaṁ.

Najhāna

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati najhānapaccayā— pañcaviññāṇasahagataṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati najhānapaccayā—bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca …pe….

Namagga

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati namaggapaccayā—ahetukaṁ vipākaṁ ekaṁ khandhaṁ paṭicca … tīṇi.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati namaggapaccayā—ahetukaṁ nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca … tīṇi.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paṭicca vipāko dhammo uppajjati namaggapaccayā—ahetukapaṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paṭicca … tīṇi.

Nasampayutta

Vipākaṁ dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati nasampayuttapaccayā … dve.

Vipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati nasampayuttapaccayā … dve.

Nevavipākanavipākadhammadhammaṁ paṭicca … ekaṁ.

Navippayutta

Vipākaṁ dhammaṁ paṭicca vipāko dhammo uppajjati navippayuttapaccayā—arūpe vipākaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Vipākadhammadhammaṁ paṭicca vipākadhammadhammo uppajjati navippayuttapaccayā— arūpe vipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Nevavipākanavipākadhammadhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati navippayuttapaccayā—arūpe nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Nonatthi-novigata

Vipākaṁ dhammaṁ paṭicca nevavipākanavipākadhammadhammo uppajjati nonatthipaccayā … novigatapaccayā. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā dasa, naārammaṇe pañca, naadhipatiyā terasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte dvādasa, napacchājāte terasa, naāsevane terasa, nakamme dve, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne dve, namagge nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetuduka

Nahetupaccayā naārammaṇe tīṇi, naadhipatiyā dasa, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte dasa, napacchājāte dasa, naāsevane dasa, nakamme ekaṁ, navipāke dve, naāhāre ekaṁ, naindriye ekaṁ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Tika

Nahetupaccayā naārammaṇapaccayā naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi …pe… nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge tīṇi, nasampayutte tīṇi, navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi. (Saṅkhittaṁ.)

Nahetumūlakaṁ.

Yathā kusalattike sajjhāyamaggena gaṇitaṁ, evaṁ idhāpi gaṇetabbaṁ.

Paccanīyaṁ.

1.4.1.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe pañca, naadhipatiyā terasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte dvādasa, napacchājāte terasa, naāsevane terasa, nakamme dve, navipāke pañca, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

Tika

Hetupaccayā ārammaṇapaccayā naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca, naāsevane pañca, nakamme dve, navipāke dve, navippayutte tīṇi.

Catukka

Hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme dve, navipāke dve, navippayutte tīṇi …pe….

Ekādasaka

Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā (mūlakaṁ saṅkhittaṁ) purejātapaccayā napacchājāte tīṇi, naāsevane tīṇi, nakamme dve, navipāke dve. (Saṅkhittaṁ.)

(Yathā kusalattike anulomapaccanīyagaṇanā gaṇitā, evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.4.1.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe pañca, anantare pañca, samanantare pañca, sahajāte dasa, aññamaññe satta, nissaye dasa, upanissaye pañca, purejāte tīṇi, āsevane dve, kamme dasa, vipāke nava, āhāre dasa, indriye dasa, jhāne dasa, magge ekaṁ, sampayutte pañca, vippayutte dasa, atthiyā dasa, natthiyā pañca, vigate pañca, avigate dasa.

Tika

Nahetupaccayā naārammaṇapaccayā sahajāte tīṇi, aññamaññe dve, nissaye tīṇi, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, vippayutte tīṇi, atthiyā tīṇi, avigate tīṇi …pe….

Sattaka

Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte tīṇi, nissaye tīṇi, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, vippayutte tīṇi, atthiyā tīṇi, avigate tīṇi. (Saṅkhittaṁ.)

(Yathā kusalattike nahetumūlakaṁ gaṇitaṁ, evaṁ gaṇetabbaṁ. Yathā kusalattike paccanīyānulomaṁ vitthāritaṁ, evaṁ idaṁ vitthāretabbaṁ.)

Paccanīyānulomaṁ.

Paṭiccavāro.

1.4.2. Sahajātavāra

1.4.2.1. Paccayānuloma

Vibhaṅgavāra

Vipākaṁ dhammaṁ sahajāto vipāko dhammo uppajjati hetupaccayā—vipākaṁ ekaṁ khandhaṁ sahajātā tayo khandhā, tayo khandhe sahajāto eko khandho, dve khandhe sahajātā dve khandhā. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā terasa …pe… avigate terasa …pe….

1.4.2.2. Paccayapaccanīya

Vipākaṁ dhammaṁ sahajāto vipāko dhammo uppajjati nahetupaccayā ahetukaṁ vipākaṁ ekaṁ khandhaṁ sahajātā tayo khandhā, tayo khandhe sahajāto eko khandho, dve khandhe sahajātā dve khandhā. (Saṅkhittaṁ.)

1.4.2.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe pañca …pe… navippayutte tīṇi …pe….

1.4.2.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe pañca …pe… avigate dasa …pe….

Sahajātavāro.

1.4.3. Paccayavāra

1.4.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Vipākaṁ dhammaṁ paccayā vipāko dhammo uppajjati hetupaccayā—vipākaṁ ekaṁ khandhaṁ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā; paṭisandhikkhaṇe …pe….

Vipākaṁ dhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati hetupaccayā— vipāke khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe vipāke khandhe paccayā kaṭattārūpaṁ …pe….

Vipākaṁ dhammaṁ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā—vipākaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe …pe….

Vipākadhammadhammaṁ paccayā vipākadhammadhammo uppajjati hetupaccayā— vipākadhammadhammaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā.

Vipākadhammadhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati hetupaccayā—vipākadhammadhamme khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ.

Vipākadhammadhammaṁ paccayā vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā—vipākadhammadhammaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ.

Nevavipākanavipākadhammadhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati hetupaccayā—nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, ekaṁ mahābhūtaṁ paccayā …pe… mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ, vatthuṁ paccayā nevavipākanavipākadhammadhammā khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā vipāko dhammo uppajjati hetupaccayā— vatthuṁ paccayā vipākā khandhā; paṭisandhikkhaṇe vatthuṁ paccayā vipākā khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā vipākadhammadhammo uppajjati hetupaccayā—vatthuṁ paccayā vipākadhammadhammā khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā vipākā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe vatthuṁ paccayā vipākā khandhā, mahābhūte paccayā kaṭattārūpaṁ.

Nevavipākanavipākadhammadhammaṁ paccayā vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā vipākadhammadhammā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipāko dhammo uppajjati hetupaccayā—vipākaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā; paṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati hetupaccayā—vipāke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca paccayā kaṭattārūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā—vipākaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā, vipāke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā, vipāke khandhe ca mahābhūte ca paccayā kaṭattārūpaṁ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipākadhammadhammo uppajjati hetupaccayā—vipākadhammadhammaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati hetupaccayā—vipākadhammadhamme khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā—vipākadhammadhammaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā, vipākadhammadhamme khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Ārammaṇa

Vipākaṁ dhammaṁ paccayā vipāko dhammo uppajjati ārammaṇapaccayā—vipākaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā; paṭisandhikkhaṇe …pe….

Vipākadhammadhammaṁ paccayā vipākadhammadhammo uppajjati ārammaṇapaccayā— vipākadhammadhammaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati ārammaṇapaccayā—nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā, vatthuṁ paccayā nevavipākanavipākadhammadhammā khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā vipāko dhammo uppajjati ārammaṇapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ, sotāyatanaṁ paccayā sotaviññāṇaṁ, ghānāyatanaṁ paccayā ghānaviññāṇaṁ, jivhāyatanaṁ paccayā jivhāviññāṇaṁ, kāyāyatanaṁ paccayā kāyaviññāṇaṁ; vatthuṁ paccayā vipākā khandhā, paṭisandhikkhaṇe vatthuṁ paccayā vipākā khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā vipākadhammadhammo uppajjati ārammaṇapaccayā—vatthuṁ paccayā vipākadhammadhammā khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipāko dhammo uppajjati ārammaṇapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā tayo khandhā …pe… dve khandhe ca cakkhāyatanañca paccayā dve khandhā, sota … ghāna … jivhā … kāya … vipākaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā; paṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipākadhammadhammo uppajjati ārammaṇapaccayā—vipākadhammadhammaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā.

Adhipati

Vipākaṁ dhammaṁ paccayā vipāko dhammo uppajjati adhipatipaccayā—vipākaṁ ekaṁ khandhaṁ paccayā … tīṇi. (Adhipatiyā paṭisandhikkhaṇe natthi.)

Vipākadhammadhammaṁ paccayā … tīṇi.

Nevavipākanavipākadhammadhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā—nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paccayā dve khandhā cittasamuṭṭhānañca rūpaṁ, ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā …pe… mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ, vatthuṁ paccayā nevavipākanavipākadhammadhammā khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā vipāko dhammo uppajjati adhipatipaccayā—vatthuṁ paccayā vipākā khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā vipākadhammadhammo uppajjati adhipatipaccayā—vatthuṁ paccayā vipākadhammadhammā khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti adhipatipaccayā—vatthuṁ paccayā vipākā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ.

Nevavipākanavipākadhammadhammaṁ paccayā vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti adhipatipaccayā—vatthuṁ paccayā vipākadhammadhammā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipāko dhammo uppajjati adhipatipaccayā—vipākaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā—vipāke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti adhipatipaccayā—vipākaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā, vipāke khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipākadhammadhammo uppajjati adhipatipaccayā—vipākadhammadhammaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā—vipākadhammadhamme khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti adhipatipaccayā—vipākadhammadhammaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā, vipākadhammadhamme khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Anantara-samanantara

Vipākaṁ dhammaṁ paccayā vipāko dhammo uppajjati anantarapaccayā … samanantarapaccayā. (Ārammaṇapaccayasadisaṁ.)

Aññamañña

Sahajātapaccayā …pe… aññamaññapaccayā—vipākaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā; paṭisandhikkhaṇe vipākaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā.

Vipākaṁ dhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati aññamaññapaccayā—paṭisandhikkhaṇe vipāke khandhe paccayā vatthu.

Vipākaṁ dhammaṁ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti aññamaññapaccayā—paṭisandhikkhaṇe vipākaṁ ekaṁ khandhaṁ paccayā tayo khandhā vatthu ca …pe… dve khandhe paccayā dve khandhā vatthu ca.

Vipākadhammadhammaṁ paccayā vipākadhammadhammo uppajjati aññamaññapaccayā— vipākadhammadhammaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati aññamaññapaccayā—nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā, ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā …pe… dve mahābhūte paccayā dve mahābhūtā; vatthuṁ paccayā nevavipākanavipākadhammadhammā khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā vipāko dhammo uppajjati aññamaññapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā vipākā khandhā; paṭisandhikkhaṇe vatthuṁ paccayā vipākā khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā vipākadhammadhammo uppajjati aññamaññapaccayā—vatthuṁ paccayā vipākadhammadhammā khandhā.

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipāko dhammo uppajjati aññamaññapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā tayo khandhā …pe… dve khandhe ca cakkhāyatanañca paccayā dve khandhā, sota … ghāna … jivhā … kāya …pe… vipākaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā; paṭisandhikkhaṇe vipākaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipākadhammadhammo uppajjati aññamaññapaccayā—vipākadhammadhammaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca vatthuñca paccayā dve khandhā.

Nissaya

Vipākaṁ dhammaṁ paccayā vipāko dhammo uppajjati nissayapaccayā. (Sahajātasadisaṁ.)

Upanissaya-purejāta

Upanissayapaccayā … purejātapaccayā—vipākaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe paccayā dve khandhā, vatthuṁ purejātapaccayā (anantarasadisaṁ. Saṅkhittaṁ.)

Āsevana

Vipākadhammadhammaṁ paccayā vipākadhammadhammo uppajjati āsevanapaccayā— vipākadhammadhammaṁ ekaṁ khandhaṁ paccayā tayo khandhā, tayo khandhe paccayā eko khandho, dve khandhe paccayā dve khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati āsevanapaccayā—nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paccayā …pe… vatthuṁ paccayā nevavipākanavipākadhammadhammā khandhā.

Nevavipākanavipākadhammadhammaṁ paccayā vipākadhammadhammo uppajjati āsevanapaccayā—vatthuṁ paccayā vipākadhammadhammā khandhā.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipākadhammadhammo uppajjati āsevanapaccayā—vipākadhammadhammaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā, tayo khandhe ca vatthuñca paccayā eko khandho, dve khandhe ca vatthuñca paccayā dve khandhā.

Kamma

Vipākaṁ dhammaṁ paccayā vipāko dhammo uppajjati kammapaccayā … tīṇi. (Sahajātasadisaṁ.)

Vipāka

Vipākaṁ dhammaṁ paccayā vipāko dhammo uppajjati vipākapaccayā … tīṇi.

Nevavipākanavipākadhammadhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati vipākapaccayā—ekaṁ mahābhūtaṁ paccayā tayo mahābhūtā …pe… dve mahābhūte paccayā dve mahābhūtā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ …pe… vipāko ca ubhayañca … tīṇi.

Vipākañca nevavipākanavipākadhammadhammañca … tīṇi.

Āhārādi

Āhārapaccayā … indriyapaccayā … jhānapaccayā … maggapaccayā … sampayuttapaccayā … vippayuttapaccayā … atthipaccayā … natthipaccayā … vigatapaccayā … avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe nava, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane cattāri, kamme sattarasa, vipāke nava, āhāre sattarasa, indriye sattarasa, jhāne sattarasa, magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa.

Hetuduka

Hetupaccayā ārammaṇe satta, adhipatiyā sattarasa …pe… avigate sattarasa.

Yathā kusalattike gaṇanā, evaṁ gaṇetabbaṁ.

Anulomaṁ.

1.4.3.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Vipākaṁ dhammaṁ paccayā vipāko dhammo uppajjati nahetupaccayā—ahetukaṁ vipākaṁ ekaṁ khandhaṁ paccayā … tīṇi.

Vipākadhammadhammaṁ paccayā vipākadhammadhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho.

Nevavipākanavipākadhammadhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati nahetupaccayā—ahetukaṁ nevavipākanavipākadhammadhammaṁ ekaṁ khandhaṁ paccayā …pe….

Nevavipākanavipākadhammadhammaṁ paccayā vipāko dhammo uppajjati nahetupaccayā— cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe….

Nevavipākanavipākadhammadhammaṁ paccayā vipākadhammadhammo uppajjati nahetupaccayā—vatthuṁ paccayā vicikicchāsahagato uddhaccasahagato moho.

Nevavipākanavipākadhammadhammaṁ paccayā vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti nahetupaccayā—vatthuṁ paccayā ahetukā vipākā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ, ahetukapaṭisandhikkhaṇe …pe…

Vipākañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipāko dhammo uppajjati …pe… nevavipākanavipākadhammadhammo uppajjati …pe… vipāko ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti nahetupaccayā …pe… tīṇi.

Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṁ paccayā vipākadhammadhammo uppajjati nahetupaccayā—vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇa

Vipākaṁ dhammaṁ paccayā nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā. (Saṅkhittaṁ. Sabbāni padāni vitthāretabbāni.)

Saṅkhyāvāra

Suddha

Nahetuyā dvādasa, naārammaṇe pañca, naadhipatiyā sattarasa, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte dvādasa, napacchājāte sattarasa, naāsevane sattarasa, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne cattāri, namagge nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca.

1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetuduka

Nahetupaccayā naārammaṇe tīṇi, naadhipatiyā dvādasa, naanantare tīṇi, nasamanantare tīṇi …pe… nakamme ekaṁ, navipāke cattāri, naāhāre ekaṁ, naindriye ekaṁ, najhāne cattāri, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

(Yathā kusalattike paccanīyagaṇanā, evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.4.3.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe pañca, naadhipatiyā sattarasa …pe… novigate pañca.

(Yathā kusalattike anulomapaccanīyagaṇanā, evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.4.3.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe satta, anantare satta, samanantare satta, sahajāte dvādasa, aññamaññe nava, nissaye dvādasa, upanissaye satta, purejāte satta, āsevane cattāri, kamme dvādasa, vipāke nava, āhāre dvādasa, indriye dvādasa, jhāne dvādasa, magge tīṇi, sampayutte satta, vippayutte dvādasa, atthiyā dvādasa, natthiyā satta, vigate satta, avigate dvādasa.

Tika

Nahetupaccayā naārammaṇapaccayā sahajāte tīṇi, aññamaññe dve …pe… avigate tīṇi.

(Yathā kusalattike paccanīyānulomagaṇanā, evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Paccayavāro.

1.4.4. Nissayavāra

1.4.4.1–4 Paccayacatukka

Vipākaṁ dhammaṁ nissāya vipāko dhammo uppajjati hetupaccayā—vipākaṁ ekaṁ khandhaṁ nissāya tayo khandhā …pe….

Hetuyā sattarasa …pe….

Nahetuyā dvādasa …pe… novigate pañca.

Hetupaccayā naārammaṇe pañca …pe… navippayutte tīṇi.

Nahetupaccayā ārammaṇe satta …pe… avigate dvādasa.

Nissayavāro.

1.4.5. Saṁsaṭṭhavāra

1.4.5.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Vipākaṁ dhammaṁ saṁsaṭṭho vipāko dhammo uppajjati hetupaccayā—vipākaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā. (Saṅkhittaṁ. Sabbāni padāni vitthāretabbāni.)

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye tīṇi, purejāte tīṇi, āsevane dve, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte tīṇi, vippayutte tīṇi, atthiyā tīṇi, natthiyā tīṇi, vigate tīṇi, avigate tīṇi. (Saṅkhittaṁ.)

Yathā kusalattike gaṇanā, evaṁ gaṇetabbaṁ.

Anulomaṁ.

1.4.5.2. Paccayapaccanīya

Vibhaṅgavāra

Vipākaṁ dhammaṁ saṁsaṭṭho vipāko dhammo uppajjati nahetupaccayā—ahetukaṁ vipākaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe saṁsaṭṭhā dve khandhā. (Sabbāni padāni vibhajitabbāni.)

Saṅkhyāvāra

Suddha

Nahetuyā tīṇi, na adhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme dve, navipāke dve, najhāne ekaṁ, namagge dve, navippayutte tīṇi.

(Yathā kusalattike paccanīyagaṇanā, evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.4.5.3. Paccayānulomapaccanīya

Hetupaccayā naadhipatiyā tīṇi …pe… navippayutte tīṇi.

(Yathā kusalattike anulomapaccanīyagaṇanā, evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.4.5.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe tīṇi …pe… magge ekaṁ …pe… avigate tīṇi.

(Yathā kusalattike paccanīyānulomagaṇanā, evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Saṁsaṭṭhavāro.

1.4.6. Sampayuttavāra

1.4.6.1–4 Paccayacatukka

Vipākaṁ dhammaṁ sampayutto vipāko dhammo uppajjati hetupaccayā—vipākaṁ ekaṁ khandhaṁ sampayuttā tayo khandhā …pe….

Hetuyā tīṇi …pe….

Nahetuyā tīṇi …pe….

Hetupaccayā naadhipatiyā tīṇi …pe….

Nahetupaccayā ārammaṇe tīṇi …pe….

Sampayuttavāro.

1.4.7. Pañhāvāra

1.4.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Vipāko dhammo vipākassa dhammassa hetupaccayena paccayo—vipākā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe vipākā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Vipāko dhammo nevavipākanavipākadhammadhammassa hetupaccayena paccayo—vipākā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe vipākā hetū kaṭattārūpānaṁ hetupaccayena paccayo.

Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca hetupaccayena paccayo—vipākā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe vipākā hetū sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ hetupaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa hetupaccayena paccayo— vipākadhammadhammā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa hetupaccayena paccayo— vipākadhammadhammā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa ca hetupaccayena paccayo—vipākadhammadhammā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa hetupaccayena paccayo—nevavipākanavipākadhammadhammā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Ārammaṇa

Vipāko dhammo vipākassa dhammassa ārammaṇapaccayena paccayo—vipāke khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati; taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati, kusalākusale niruddhe vipāko tadārammaṇatā uppajjati.

Vipāko dhammo vipākadhammadhammassa ārammaṇapaccayena paccayo—sekkhā phalaṁ paccavekkhanti, vipāke khandhe aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati, cetopariyañāṇena vipākacittasamaṅgissa cittaṁ jānanti. Vipākā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa ārammaṇapaccayena paccayo.

Vipāko dhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo— arahā phalaṁ paccavekkhati, vipāke khandhe aniccato dukkhato anattato vipassati, cetopariyañāṇena vipākacittasamaṅgissa cittaṁ jānāti. Vipākā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ paccavekkhati, sekkhā gotrabhuṁ paccavekkhanti, vodānaṁ paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, sekkhā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, vipākadhammadhamme khandhe aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati, cetopariyañāṇena vipākadhammadhammacittasamaṅgissa cittaṁ jānanti. Ākāsānañcāyatanakusalaṁ viññāṇañcāyatanakusalassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṁ nevasaññānāsaññāyatanakusalassa ārammaṇapaccayena paccayo. Vipākadhammadhammā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṁsañāṇassa ārammaṇapaccayena paccayo.

Vipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo— vipākadhammadhamme khandhe aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati, kusalākusale niruddhe vipāko tadārammaṇatā uppajjati. Ākāsānañcāyatanakusalaṁ viññāṇañcāyatanavipākassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṁ nevasaññānāsaññāyatanavipākassa ārammaṇapaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo—arahā maggā vuṭṭhahitvā maggaṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati. Arahā pahīne kilese paccavekkhati, pubbe samudāciṇṇe kilese jānāti, vipākadhammadhamme khandhe aniccato dukkhato anattato vipassati, cetopariyañāṇena vipākadhammadhammacittasamaṅgissa cittaṁ jānāti. Ākāsānañcāyatanakusalaṁ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakusalaṁ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo. Vipākadhammadhammā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo—arahā nibbānaṁ paccavekkhati. Nibbānaṁ āvajjanāya ārammaṇapaccayena paccayo. Arahā cakkhuṁ aniccato dukkhato anattato vipassati. Sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ … nevavipākanavipākadhammadhamme khandhe aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, cetopariyañāṇena nevavipākanavipākadhammadhammacittasamaṅgissa cittaṁ jānāti. Ākāsānañcāyatanakiriyaṁ viññāṇañcāyatanakiriyassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanakiriyaṁ nevasaññānāsaññāyatanakiriyassa ārammaṇapaccayena paccayo. Nevavipākanavipākadhammadhammā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo— nibbānaṁ phalassa ārammaṇapaccayena paccayo. Sekkhā vā puthujjanā vā cakkhuṁ aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. Kusalākusale niruddhe vipāko tadārammaṇatā uppajjati. Sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ … nevavipākanavipākadhammadhamme khandhe aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. Kusalākusale niruddhe vipāko tadārammaṇatā uppajjati. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa ārammaṇapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo—sekkhā nibbānaṁ paccavekkhanti; nibbānaṁ gotrabhussa, vodānassa, maggassa ārammaṇapaccayena paccayo. Sekkhā vā puthujjanā vā cakkhuṁ aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. Sotaṁ …pe… nevavipākanavipākadhammadhamme khandhe aniccato dukkhato anattato vipassanti, assādenti abhinandanti …pe… dibbena cakkhunā rūpaṁ passanti, dibbāya sotadhātuyā saddaṁ suṇanti, cetopariyañāṇena nevavipākanavipākadhammadhammacittasamaṅgissa cittaṁ jānanti. Nevavipākanavipākadhammadhammā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa ārammaṇapaccayena paccayo.

Adhipati

Vipāko dhammo vipākassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—vipākādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Vipāko dhammo vipākadhammadhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—sekkhā phalaṁ garuṁ katvā paccavekkhanti, vipāke khandhe garuṁ katvā assādenti abhinandanti; taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Vipāko dhammo nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—arahā phalaṁ garuṁ katvā paccavekkhati. <b>Sahajātādhipati</b>—vipākādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—vipākādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni garuṁ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā paccavekkhati, sekkhā gotrabhuṁ garuṁ katvā paccavekkhanti, vodānaṁ garuṁ katvā paccavekkhanti, sekkhā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti, vipākadhammadhamme khandhe garuṁ katvā assādenti abhinandanti; taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—vipākadhammadhammādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—arahā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhati. <b>Sahajātādhipati</b>—vipākadhammadhammādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa ca adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—vipākadhammadhammādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—arahā nibbānaṁ garuṁ katvā paccavekkhati. <b>Sahajātādhipati</b>—nevavipākanavipākadhammadhammādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—nibbānaṁ phalassa adhipatipaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—sekkhā nibbānaṁ garuṁ katvā paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa adhipatipaccayena paccayo. Cakkhuṁ garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. Sotaṁ …pe… nevavipākanavipākadhammadhamme khandhe garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anantara

Vipāko dhammo vipākassa dhammassa anantarapaccayena paccayo—purimā purimā vipākā khandhā pacchimānaṁ pacchimānaṁ vipākānaṁ khandhānaṁ anantarapaccayena paccayo. Pañcaviññāṇaṁ vipākamanodhātuyā anantarapaccayena paccayo. Vipākamanodhātu vipākamanoviññāṇadhātuyā anantarapaccayena paccayo.

Vipāko dhammo nevavipākanavipākadhammadhammassa anantarapaccayena paccayo. Bhavaṅgaṁ āvajjanāya anantarapaccayena paccayo. Vipākamanoviññāṇadhātu kiriyamanoviññāṇadhātuyā anantarapaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa anantarapaccayena paccayo—purimā purimā vipākadhammadhammā khandhā pacchimānaṁ pacchimānaṁ vipākadhammadhammānaṁ khandhānaṁ anantarapaccayena paccayo. Anulomaṁ gotrabhussa … anulomaṁ vodānassa … gotrabhu maggassa … vodānaṁ maggassa anantarapaccayena paccayo.

Vipākadhammadhammo vipākassa dhammassa anantarapaccayena paccayo— vipākadhammadhammā khandhā vuṭṭhānassa … maggo phalassa … sekkhānaṁ anulomaṁ phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṁ phalasamāpattiyā anantarapaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa anantarapaccayena paccayo—purimā purimā nevavipākanavipākadhammadhammā khandhā pacchimānaṁ pacchimānaṁ nevavipākanavipākadhammadhammānaṁ khandhānaṁ anantarapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākassa dhammassa anantarapaccayena paccayo— āvajjanā pañcannaṁ viññāṇānaṁ anantarapaccayena paccayo. Nevavipākanavipākadhammadhammā khandhā vuṭṭhānassa, arahato anulomaṁ phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṁ phalasamāpattiyā anantarapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa anantarapaccayena paccayo—āvajjanā vipākadhammadhammānaṁ khandhānaṁ anantarapaccayena paccayo.

Samanantara

Vipāko dhammo vipākassa dhammassa samanantarapaccayena paccayo. (Anantarasadisaṁ.)

Sahajāta

Vipāko dhammo vipākassa dhammassa sahajātapaccayena paccayo—vipāko eko khandho …pe… tīṇi.

Vipākadhammadhammo vipākadhammadhammassa sahajātapaccayena paccayo … tīṇi.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa sahajātapaccayena paccayo—nevavipākanavipākadhammadhammo eko khandho …pe… ekaṁ mahābhūtaṁ …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ …pe….

Nevavipākanavipākadhammadhammo vipākassa dhammassa sahajātapaccayena paccayo— paṭisandhikkhaṇe vatthu vipākānaṁ khandhānaṁ sahajātapaccayena paccayo.

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa sahajātapaccayena paccayo—paṭisandhikkhaṇe vipāko eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ …pe….

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa sahajātapaccayena paccayo—vipākā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ …pe… paṭisandhikkhaṇe vipākā khandhā ca mahābhūtā ca kaṭattārūpānaṁ sahajātapaccayena paccayo.

Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa sahajātapaccayena paccayo— vipākadhammadhammā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ sahajātapaccayena paccayo.

Aññamañña

Vipāko dhammo vipākassa dhammassa aññamaññapaccayena paccayo—vipāko eko khandho …pe… paṭisandhikkhaṇe …pe….

Vipāko dhammo nevavipākanavipākadhammadhammassa aññamaññapaccayena paccayo— paṭisandhikkhaṇe vipākā khandhā vatthussa aññamaññapaccayena paccayo.

Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca aññamaññapaccayena paccayo—paṭisandhikkhaṇe vipāko eko khandho tiṇṇannaṁ khandhānaṁ vatthussa ca aññamaññapaccayena paccayo …pe….

Vipākadhammadhammo vipākadhammadhammassa aññamaññapaccayena paccayo— vipākadhammadhammo eko khandho tiṇṇannaṁ khandhānaṁ …pe… dve khandhā dvinnaṁ khandhānaṁ …pe….

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa aññamaññapaccayena paccayo—nevavipākanavipākadhammadhammo eko khandho tiṇṇannaṁ khandhānaṁ …pe… dve khandhā dvinnaṁ khandhānaṁ …pe….

Nevavipākanavipākadhammadhammo vipākassa dhammassa aññamaññapaccayena paccayo— paṭisandhikkhaṇe vatthu vipākānaṁ khandhānaṁ …pe….

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa …pe… paṭisandhikkhaṇe vipāko eko khandho ca vatthu ca …pe…. (Satta pañhā.)

Nissaya

Vipāko dhammo vipākassa dhammassa nissayapaccayena paccayo … tīṇi. Vipākadhammadhammo vipākadhammadhammassa … tīṇi.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa …pe….

Nevavipākanavipākadhammadhammo vipākassa dhammassa …pe… cakkhāyatanaṁ cakkhuviññāṇassa nissayapaccayena paccayo …pe… kāyāyatanaṁ kāyaviññāṇassa, vatthu vipākānaṁ khandhānaṁ …pe… paṭisandhikkhaṇe vatthu vipākānaṁ khandhānaṁ …pe….

Nevavipākanavipākadhammadhammo vipākadhammadhammassa nissayapaccayena paccayo— vatthu vipākadhammadhammānaṁ khandhānaṁ …pe….

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa nissayapaccayena paccayo—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca …pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca …pe… vipāko eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ … paṭisandhikkhaṇe vipāko eko khandho ca vatthu ca …pe….

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa …pe… vipākā khandhā ca mahābhūtā ca …pe… (saṅkhittaṁ) paṭisandhikkhaṇe …pe….

Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā vipākadhammadhammassa nissayapaccayena paccayo—vipākadhammadhammo eko khandho ca vatthu ca …pe….

Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa nissayapaccayena paccayo—vipākadhammadhammā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ …. (Terasa pañhā.)

Upanissaya

Vipāko dhammo vipākassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo …pe….

<b>Pakatūpanissayo</b>—kāyikaṁ sukhaṁ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Kāyikaṁ dukkhaṁ kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo.

Vipāko dhammo vipākadhammadhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, pakatūpanissayo …pe….

<b>Pakatūpanissayo</b>—kāyikaṁ sukhaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati …pe… saṅghaṁ bhindati. Kāyikaṁ dukkhaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati …pe… saṅghaṁ bhindati. Kāyikaṁ sukhaṁ kāyikaṁ dukkhaṁ saddhāya …pe… patthanāya upanissayapaccayena paccayo.

Vipāko dhammo nevavipākanavipākadhammadhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe….

<b>Pakatūpanissayo</b>—arahā kāyikaṁ sukhaṁ upanissāya anuppannaṁ kiriyasamāpattiṁ uppādeti, uppannaṁ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati, kāyikaṁ dukkhaṁ upanissāya anuppannaṁ kiriyasamāpattiṁ uppādeti, uppannaṁ samāpajjati …pe….

Vipākadhammadhammo vipākadhammadhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe….

<b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… mānaṁ jappeti … diṭṭhiṁ gaṇhāti. Sīlaṁ … sutaṁ … cāgaṁ … paññaṁ upanissāya dānaṁ deti …pe… diṭṭhiṁ gaṇhāti. Rāgaṁ … dosaṁ … mohaṁ … mānaṁ … diṭṭhiṁ … patthanaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, pāṇaṁ hanati …pe… saṅghaṁ bhindati …pe… saddhā …pe… patthanā saddhāya … sīlassa …pe… patthanāya upanissayapaccayena paccayo. Paṭhamassa jhānassa parikammaṁ paṭhamassa …pe… nevasaññānāsaññāyatanassa parikammaṁ nevasaññānāsaññāyatanassa …pe… paṭhamaṁ jhānaṁ dutiyassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… paṭhamassa maggassa parikammaṁ paṭhamassa …pe… catutthassa maggassa parikammaṁ catutthassa …pe… paṭhamo maggo dutiyassa …pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. Sekkhā maggaṁ upanissāya anuppannaṁ kusalasamāpattiṁ uppādenti …pe… maggo sekkhānaṁ atthappaṭisambhidāya …pe… ṭhānāṭhānakosallassa upanissayapaccayena paccayo. Pāṇātipāto pāṇātipātassa …pe… micchādiṭṭhiyā upanissayapaccayena paccayo …pe… micchādiṭṭhi micchādiṭṭhiyā …pe… byāpādassa …pe… mātughātikammaṁ mātughātikammassa …pe… niyatamicchādiṭṭhiyā …pe… niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā …pe… saṅghabhedakakammassa upanissayapaccayena paccayo.

Vipākadhammadhammo vipākassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo …pe….

<b>Pakatūpanissayo</b>—saddhaṁ upanissāya attānaṁ ātāpeti paritāpeti, pariyiṭṭhimūlakaṁ dukkhaṁ paccanubhoti …pe… patthanaṁ upanissāya attānaṁ ātāpeti paritāpeti …pe… saddhā …pe… patthanā kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo. Kusalākusalaṁ kammaṁ vipākassa upanissayapaccayena paccayo. Maggo phalasamāpattiyā upanissayapaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, pakatūpanissayo …pe….

<b>Pakatūpanissayo</b>—arahā maggaṁ upanissāya anuppannaṁ kiriyasamāpattiṁ uppādeti, uppannaṁ samāpajjati, saṅkhāre aniccato dukkhato anattato vipassati. Maggo arahato atthappaṭisambhidāya …pe… ṭhānāṭhānakosallassa upanissayapaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe….

<b>Pakatūpanissayo</b>—arahā utuṁ … bhojanaṁ … senāsanaṁ upanissāya anuppannaṁ kiriyasamāpattiṁ uppādeti …pe….

Nevavipākanavipākadhammadhammo vipākassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe….

<b>Pakatūpanissayo</b>—utu … bhojanaṁ … senāsanaṁ, kāyikassa sukhassa, kāyikassa dukkhassa, phalasamāpattiyā upanissayapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe….

<b>Pakatūpanissayo</b>—utuṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati. Bhojanaṁ … senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati. Utu … bhojanaṁ … senāsanaṁ saddhāya …pe… patthanāya upanissayapaccayena paccayo.

Purejāta

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ.

<b>Ārammaṇapurejātaṁ</b>—arahā cakkhuṁ aniccato …pe… kāyaṁ … rūpe … phoṭṭhabbe … vatthuṁ aniccato …pe… dibbena cakkhunā rūpaṁ …pe… dibbāya sotadhātuyā saddaṁ …pe…. <b>Vatthupurejātaṁ</b>—vatthu nevavipākanavipākadhammadhammānaṁ khandhānaṁ purejātapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ.

<b>Ārammaṇapurejātaṁ</b>—sekkhā vā puthujjanā vā cakkhuṁ aniccato dukkhato anattato vipassanti, assādenti abhinandanti; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. Kusalākusale niruddhe vipāko tadārammaṇatā uppajjati. Sotaṁ …pe… vatthuṁ aniccato …pe… tadārammaṇatā uppajjati. Rūpāyatanaṁ cakkhuviññāṇassa purejāta …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu vipākānaṁ khandhānaṁ purejātapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ.

<b>Ārammaṇapurejātaṁ</b>—sekkhā vā puthujjanā vā cakkhuṁ …pe… ārabbha rāgo …pe… domanassaṁ uppajjati. Sotaṁ …pe… vatthuṁ aniccato …pe… domanassaṁ …pe… dibbena cakkhunā rūpaṁ …pe… dibbāya sotadhātuyā saddaṁ …pe….

<b>Vatthupurejātaṁ</b>—vatthu vipākadhammadhammānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājāta

Vipāko dhammo nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo— pacchājātā vipākā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo …pe…

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa pacchājātapaccayena paccayo …pe…

Āsevana

Vipākadhammadhammo vipākadhammadhammassa āsevanapaccayena paccayo—purimā purimā vipākadhammadhammā khandhā pacchimānaṁ pacchimānaṁ vipākadhammadhammānaṁ khandhānaṁ …pe… anulomaṁ gotrabhussa … anulomaṁ vodānassa … gotrabhu maggassa … vodānaṁ maggassa āsevanapaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa āsevanapaccayena paccayo—purimā purimā …pe… paccayo.

Kamma

Vipāko dhammo vipākassa dhammassa kammapaccayena paccayo—vipākā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe vipākā cetanā …pe….

Vipāko dhammo nevavipākanavipākadhammadhammassa kammapaccayena paccayo—vipākā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe vipākā cetanā kaṭattārūpānaṁ …pe… cetanā vatthussa kammapaccayena paccayo.

Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa kammapaccayena paccayo—vipākā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe vipākā cetanā sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa kammapaccayena paccayo— vipākadhammadhammā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo.

Vipākadhammadhammo vipākassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—vipākadhammadhammā cetanā vipākānaṁ khandhānaṁ kammapaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—vipākadhammadhammā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—vipākadhammadhammā cetanā kaṭattārūpānaṁ kammapaccayena paccayo.

Vipākadhammadhammo vipākassa ca nevavipākanavipākadhammadhammassa ca dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—vipākadhammadhammā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa ca dhammassa kammapaccayena paccayo—vipākadhammadhammā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa kammapaccayena paccayo—nevavipākanavipākadhammadhammā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Vipāka

Vipāko dhammo vipākassa dhammassa vipākapaccayena paccayo—vipāko eko khandho tiṇṇannaṁ khandhānaṁ vipākapaccayena paccayo; paṭisandhikkhaṇe …pe….

Vipāko dhammo nevavipākanavipākadhammadhammassa vipākapaccayena paccayo— vipākā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vipākapaccayena paccayo; paṭisandhikkhaṇe vipākā khandhā kaṭattārūpānaṁ vipākapaccayena paccayo. Khandhā vatthussa …pe….

Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca vipākapaccayena paccayo—vipāko eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ vipākapaccayena paccayo; paṭisandhikkhaṇe vipāko eko khandho tiṇṇannaṁ khandhānaṁ kaṭattā ca rūpānaṁ vipākapaccayena paccayo.

Āhāra

Vipāko dhammo vipākassa dhammassa āhārapaccayena paccayo—vipākā āhārā sampayuttakānaṁ khandhānaṁ … tīṇi. (Paṭisandhipi imesaṁ tiṇṇannaṁ kātabbā.)

Vipākadhammadhammo vipākadhammadhammassa āhārapaccayena paccayo … tīṇi.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa āhārapaccayena paccayo—nevavipākanavipākadhammadhammā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānañca rūpānaṁ āhārapaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa kāyassa āhārapaccayena paccayo.

Indriya

Vipāko dhammo vipākassa dhammassa indriyapaccayena paccayo … tīṇi (paṭisandhi kātabbā.) Vipākadhammadhammo vipākadhammadhammassa indriyapaccayena paccayo … tīṇi.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa indriyapaccayena paccayo—nevavipākanavipākadhammadhammā indriyā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ indriyapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākassa dhammassa indriyapaccayena paccayo— cakkhundriyaṁ cakkhuviññāṇassa indriyapaccayena paccayo; kāyindriyaṁ …pe….

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa indriyapaccayena paccayo—cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo …pe… kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo.

Jhāna

Vipāko dhammo vipākassa dhammassa jhānapaccayena paccayo … tīṇi. Vipākadhammadhammo vipākadhammadhammassa jhānapaccayena paccayo … tīṇi.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa jhānapaccayena paccayo—nevavipākanavipākadhammadhammā jhānaṅgā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ jhānapaccayena paccayo.

Magga

Vipāko dhammo vipākassa dhammassa maggapaccayena paccayo … tīṇi. Vipākadhammadhammo vipākadhammadhammassa maggapaccayena paccayo … tīṇi. Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa maggapaccayena paccayo. Nevavipākanavipākadhammadhammā maggaṅgā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ maggapaccayena paccayo.

Sampayutta

Vipāko dhammo vipākassa dhammassa sampayuttapaccayena paccayo—vipāko eko khandho tiṇṇannaṁ …pe… dve khandhā dvinnaṁ …pe… paṭisandhikkhaṇe …pe… vipākadhammadhammo vipākadhammadhammassa sampayuttapaccayena paccayo; nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa sampayuttapaccayena paccayo; dve khandhā dvinnaṁ khandhānaṁ sampayuttapaccayena paccayo.

Vippayutta

Vipāko dhammo nevavipākanavipākadhammadhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—vipākā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe vipākā khandhā kaṭattārūpānaṁ vippayuttapaccayena paccayo; khandhā vatthussa vippayuttapaccayena paccayo. <b>Pacchājātā</b>—vipākā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—vipākadhammadhammā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—vipākadhammadhammā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—nevavipākanavipākadhammadhammā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu nevavipākanavipākadhammadhammānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—nevavipākanavipākadhammadhammā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu vipākānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu vipākānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu vipākadhammadhammānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Atthi

Vipāko dhammo vipākassa dhammassa atthipaccayena paccayo—vipāko eko khandho tiṇṇannaṁ …pe… paṭisandhikkhaṇe vipāko eko khandho tiṇṇannaṁ …pe….

Vipāko dhammo nevavipākanavipākadhammadhammassa …pe… sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—vipākā khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe vipākā khandhā kaṭattārūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—vipākā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca atthipaccayena paccayo—vipāko eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo … paṭisandhikkhaṇe …pe….

Vipākadhammadhammo vipākadhammadhammassa atthipaccayena paccayo … dve khandhā dvinnaṁ khandhānaṁ atthipaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa atthipaccayena paccayo— sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—vipākadhammadhammā khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—vipākadhammadhammā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa ca …pe… vipākadhammadhammo eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo ….

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa …pe… sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—nevavipākanavipākadhammadhammo eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo; ekaṁ mahābhūtaṁ …pe… mahābhūtā cittasamuṭṭhānānaṁ rūpānaṁ kaṭattārūpānaṁ upādārūpānaṁ atthipaccayena paccayo. Bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ …pe….

<b>Purejātaṁ</b>—arahā cakkhuṁ aniccato …pe… sotaṁ …pe… vatthuṁ aniccato …pe… dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, vatthu nevavipākanavipākadhammadhammānaṁ khandhānaṁ atthipaccayena paccayo.

<b>Pacchājātā</b>—nevavipākanavipākadhammadhammā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ atthipaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu vipākānaṁ khandhānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—sekkhā vā puthujjanā vā cakkhuṁ aniccato …pe… assādenti; taṁ ārabbha rāgo …pe… domanassaṁ …pe… kusalākusale niruddhe vipāko tadārammaṇatā …pe… sotaṁ …pe… vatthuṁ …pe… vipāko tadārammaṇatā …pe… rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu vipākānaṁ khandhānaṁ atthipaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa atthipaccayena paccayo. <b>Purejātaṁ</b>—sekkhā vā puthujjanā vā cakkhuṁ aniccato …pe… assādenti …pe… domanassaṁ uppajjati. Sotaṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati. Dibbena cakkhunā …pe… vatthu vipākadhammadhammānaṁ khandhānaṁ atthipaccayena paccayo.

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṁ …pe… kāyaviññāṇasahagato …pe… vipāko eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ …pe… paṭisandhikkhaṇe vipāko eko khandho ca vatthu ca tiṇṇannaṁ …pe….

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—vipākā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. Paṭisandhikkhaṇe vipākā khandhā ca mahābhūtā ca kaṭattārūpānaṁ atthipaccayena paccayo.

<b>Pacchājātā</b>—vipākā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa …pe… pacchājātā vipākā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā vipākadhammadhammassa …pe… sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—vipākadhammadhammo eko khandho ca vatthu ca tiṇṇannaṁ …pe….

Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—vipākadhammadhammā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—vipākadhammadhammā khandhā ca kabaḷīkāro āhāro ca purejātassa imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—vipākadhammadhammā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Natthi-vigatāvigata

Vipāko dhammo …. (Natthi vigataṁ anantarasadisaṁ, avigataṁ atthisadisaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte ekādasa, aññamaññe satta, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane dve, kamme nava, vipāke tīṇi, āhāre satta, indriye nava, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Sabhāga

Hetupaccayā adhipatiyā satta, sahajāte satta, aññamaññe pañca, nissaye satta, vipāke tīṇi, indriye satta, magge satta, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta.

(Yathā kusalattike pañhāvārassa anulomagaṇanā gaṇitā, evaṁ vitthāretabbā.)

Anulomaṁ

Paccanīyuddhāra

Vipāko dhammo vipākassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Vipāko dhammo vipākadhammadhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

Vipāko dhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Vipāko dhammo vipākassa ca nevavipākanavipākadhammadhammassa ca sahajātapaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Vipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Vipākadhammadhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Vipākadhammadhammo vipākassa ca nevavipākanavipākadhammadhammassa ca kammapaccayena paccayo.

Vipākadhammadhammo vipākadhammadhammassa ca nevavipākanavipākadhammadhammassa ca sahajātapaccayena paccayo.

Nevavipākanavipākadhammadhammo nevavipākanavipākadhammadhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Nevavipākanavipākadhammadhammo vipākadhammadhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā vipākassa dhammassa sahajātaṁ … purejātaṁ.

Vipāko ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa sahajātaṁ … pacchājātaṁ … āhāraṁ … indriyaṁ.

Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā vipākadhammadhammassa sahajātaṁ … purejātaṁ.

Vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā nevavipākanavipākadhammadhammassa sahajātaṁ … pacchājātaṁ … āhāraṁ … indriyaṁ.

1.4.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā soḷasa, naārammaṇe soḷasa, naadhipatiyā soḷasa, naanantare soḷasa, nasamanantare soḷasa, nasahajāte dvādasa, naaññamaññe dvādasa, nanissaye dvādasa, naupanissaye soḷasa, napurejāte cuddasa, napacchājāte soḷasa, naāsevane soḷasa, nakamme pannarasa, navipāke cuddasa, naāhāre soḷasa, naindriye soḷasa, najhāne soḷasa, namagge soḷasa, nasampayutte dvādasa, navippayutte dasa, noatthiyā dasa, nonatthiyā soḷasa, novigate soḷasa, noavigate dasa.

Sabhāga

Nahetupaccayā naārammaṇe soḷasa …pe… noavigate dasa.

Yathā kusalattike paccanīyagaṇanā vitthāritā, evaṁ vitthāretabbaṁ.

Paccanīyaṁ.

1.4.7.3. Paccayānulomapaccanīya

Hetusabhāga

Hetupaccayā naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke cattāri, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Ghaṭanā

Hetu sahajāta nissaya atthi avigatanti naārammaṇe satta …pe… naaññamaññe tīṇi …pe… navipāke cattāri …pe… nasampayutte tīṇi, navippayutte tīṇi …pe… novigate satta.

(Yathā kusalattike anulomapaccanīyagaṇanā vitthāritā, evaṁ vitthāretabbaṁ. Asammohantena eso sajjhāyamaggo.)

Anulomapaccanīyaṁ.

1.4.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe nava, adhipatiyā dasa, anantare satta, samanantare satta, sahajāte ekādasa, aññamaññe satta, nissaye terasa, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane dve, kamme nava, vipāke tīṇi, āhāre satta, indriye nava, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Tika

Nahetupaccayā naārammaṇapaccayā adhipatiyā satta …pe… avigate terasa.

(Yathā kusalattike paccanīyānulomagaṇanā vitthāritā, evaṁ vitthāretabbaṁ.)

Paccanīyānulomaṁ.

Vipākattikaṁ niṭṭhitaṁ.