abhidhamma » patthana » patthana1 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikapaṭṭhānapāḷi (1)

1.6. Saṅkiliṭṭhattika

Vibhaṅgavāra

Hetu

Saṅkiliṭṭhasaṅkilesikaṁ dhammaṁ paṭicca saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā—saṅkiliṭṭhasaṅkilesikaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Saṅkiliṭṭhasaṅkilesikaṁ dhammaṁ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā—saṅkiliṭṭhasaṅkilesike khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Saṅkiliṭṭhasaṅkilesikaṁ dhammaṁ paṭicca saṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhasaṅkilesiko ca dhammā uppajjanti hetupaccayā—saṅkiliṭṭhasaṅkilesikaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Asaṅkiliṭṭhasaṅkilesikaṁ dhammaṁ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā—asaṅkiliṭṭhasaṅkilesikaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe asaṅkiliṭṭhasaṅkilesikaṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṁ; khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā; ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Asaṅkiliṭṭhaasaṅkilesikaṁ dhammaṁ paṭicca asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā—asaṅkiliṭṭhaasaṅkilesikaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Asaṅkiliṭṭhaasaṅkilesikaṁ dhammaṁ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā—asaṅkiliṭṭhaasaṅkilesike khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Asaṅkiliṭṭhaasaṅkilesikaṁ dhammaṁ paṭicca asaṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhaasaṅkilesiko ca dhammā uppajjanti hetupaccayā—asaṅkiliṭṭhaasaṅkilesikaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṁ.

Asaṅkiliṭṭhasaṅkilesikañca asaṅkiliṭṭhaasaṅkilesikañca dhammaṁ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā—asaṅkiliṭṭhaasaṅkilesike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Saṅkiliṭṭhasaṅkilesikañca asaṅkiliṭṭhasaṅkilesikañca dhammaṁ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā—saṅkiliṭṭhasaṅkilesike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava, vipāke pañca, āhāre nava …pe… magge nava, sampayutte tīṇi, vippayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

(Yathā kusalattike vibhattaṁ, evaṁ vibhajitabbaṁ.)

1.6.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Saṅkiliṭṭhasaṅkilesikaṁ dhammaṁ paṭicca saṅkiliṭṭhasaṅkilesiko dhammo uppajjati nahetupaccayā—vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Asaṅkiliṭṭhasaṅkilesikaṁ dhammaṁ paṭicca asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati nahetupaccayā—ahetukaṁ asaṅkiliṭṭhasaṅkilesikaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… ahetukapaṭisandhikkhaṇe …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ. (Saṅkhittaṁ.)

Yathā kusalattike vibhattaṁ, evaṁ vibhajitabbaṁ.

Suddha

Nahetuyā dve, naārammaṇe pañca, naadhipatiyā cha, naanantare pañca …pe… naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ …pe… namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Saṅkhittaṁ.)

1.6.1.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe pañca, naadhipatiyā cha …pe… napurejāte satta, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Saṅkhittaṁ.)

1.6.1.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe dve …pe… vipāke ekaṁ …pe… magge ekaṁ …pe… avigate dve. (Saṅkhittaṁ.)

Paṭiccavāro.

1.6.2–6. Sahajāta-paccaya-nissaya-saṁsaṭṭha-sampayuttavāra

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi vitthāretabbo.)

1.6.7. Pañhāvāra

1.6.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa hetupaccayena paccayo—saṅkiliṭṭhasaṅkilesikā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa hetupaccayena paccayo—saṅkiliṭṭhasaṅkilesikā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhasaṅkilesikassa ca dhammassa hetupaccayena paccayo—saṅkiliṭṭhasaṅkilesikā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa hetupaccayena paccayo—asaṅkiliṭṭhasaṅkilesikā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe asaṅkiliṭṭhasaṅkilesikā hetū sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ hetupaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa hetupaccayena paccayo—asaṅkiliṭṭhaasaṅkilesikā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa hetupaccayena paccayo—asaṅkiliṭṭhaasaṅkilesikā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhaasaṅkilesikassa ca dhammassa hetupaccayena paccayo— asaṅkiliṭṭhaasaṅkilesikā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Ārammaṇa

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo—rāgaṁ assādeti abhinandati, taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā uppajjati, uddhaccaṁ uppajjati, domanassaṁ uppajjati. Diṭṭhiṁ assādeti …pe… vicikicchaṁ ārabbha …pe… uddhaccaṁ ārabbha …pe… domanassaṁ ārabbha …pe….

Yathā kusalattike vibhattaṁ, evaṁ vibhajitabbaṁ.

Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo—ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, saṅkiliṭṭhasaṅkilesike khandhe aniccato dukkhato anattato vipassanti, cetopariyañāṇena saṅkiliṭṭhasaṅkilesikacittasamaṅgissa cittaṁ jānanti; sekkhā vā puthujjanā vā saṅkiliṭṭhasaṅkilesike khandhe aniccato dukkhato anattato vipassanti, kusale niruddhe vipāko tadārammaṇatā uppajjati; saṅkiliṭṭhasaṅkilesike khandhe assādenti abhinandanti …pe… domanassaṁ uppajjati, akusale niruddhe vipāko tadārammaṇatā uppajjati. Saṅkiliṭṭhasaṅkilesikā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammupagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā, sīlaṁ samādiyitvā, uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati; jhānā vuṭṭhahitvā jhānaṁ paccavekkhati, ariyā gotrabhuṁ paccavekkhanti, vodānaṁ paccavekkhanti, cakkhuṁ aniccato dukkhato anattato vipassanti; sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ asaṅkiliṭṭhasaṅkilesike khandhe aniccato dukkhato anattato vipassanti; dibbena cakkhunā rūpaṁ passanti, dibbāya sotadhātuyā saddaṁ suṇanti, cetopariyañāṇena asaṅkiliṭṭhasaṅkilesikacittasamaṅgissa cittaṁ jānanti. Ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Rūpāyatanaṁ cakkhuviññāṇassa ārammaṇapaccayena paccayo …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa ārammaṇapaccayena paccayo. Asaṅkiliṭṭhasaṅkilesikā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā, sīlaṁ samādiyitvā, uposathakammaṁ katvā taṁ assādeti abhinandati; taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati …pe… domanassaṁ uppajjati; pubbe suciṇṇāni assādeti …pe… jhānā vuṭṭhahitvā jhānaṁ assādeti …pe… cakkhuṁ assādeti. Phoṭṭhabbe … vatthuṁ … asaṅkiliṭṭhasaṅkilesike khandhe assādeti abhinandati, taṁ ārabbha rāgo uppajjati … domanassaṁ uppajjati.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo—nibbānaṁ maggassa, phalassa ārammaṇapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo—ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā cetopariyañāṇena asaṅkiliṭṭhaasaṅkilesikacittasamaṅgissa cittaṁ jānanti. Asaṅkiliṭṭhaasaṅkilesikā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—rāgaṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati; diṭṭhiṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—saṅkiliṭṭhasaṅkilesikādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—saṅkiliṭṭhasaṅkilesikādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhasaṅkilesikassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—saṅkiliṭṭhasaṅkilesikādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ datvā, sīlaṁ samādiyitvā, uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni garuṁ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā paccavekkhati, sekkhā gotrabhuṁ garuṁ katvā paccavekkhanti, vodānaṁ garuṁ katvā paccavekkhanti. <b>Sahajātādhipati</b>—asaṅkiliṭṭhasaṅkilesikādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—dānaṁ datvā, sīlaṁ samādiyitvā, uposathakammaṁ katvā taṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati, pubbe suciṇṇāni garuṁ katvā assādeti abhinandati …pe… jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā assādeti abhinandati …pe… cakkhuṁ garuṁ katvā assādeti abhinandati …pe… phoṭṭhabbe …pe… vatthuṁ asaṅkiliṭṭhasaṅkilesike khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—nibbānaṁ maggassa, phalassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—asaṅkiliṭṭhaasaṅkilesikādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti, phalaṁ garuṁ katvā paccavekkhanti, nibbānaṁ garuṁ katvā paccavekkhanti, nibbānaṁ gotrabhussa, vodānassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—asaṅkiliṭṭhaasaṅkilesikādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhaasaṅkilesikassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—asaṅkiliṭṭhaasaṅkilesikādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Anantara

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa anantarapaccayena paccayo—purimā purimā saṅkiliṭṭhasaṅkilesikā khandhā pacchimānaṁ pacchimānaṁ saṅkiliṭṭhasaṅkilesikānaṁ khandhānaṁ anantarapaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa anantarapaccayena paccayo—saṅkiliṭṭhasaṅkilesikā khandhā vuṭṭhānassa anantarapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa anantarapaccayena paccayo—purimā purimā asaṅkiliṭṭhasaṅkilesikā khandhā pacchimānaṁ pacchimānaṁ asaṅkiliṭṭhasaṅkilesikānaṁ khandhānaṁ anantarapaccayena paccayo. Anulomaṁ gotrabhussa … anulomaṁ vodānassa … āvajjanā asaṅkiliṭṭhasaṅkilesikānaṁ khandhānaṁ anantarapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa anantarapaccayena paccayo—āvajjanā saṅkiliṭṭhasaṅkilesikānaṁ khandhānaṁ anantarapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa anantarapaccayena paccayo—gotrabhu maggassa … vodānaṁ maggassa … anulomaṁ phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṁ phalasamāpattiyā anantarapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa anantarapaccayena paccayo—purimā purimā asaṅkiliṭṭhaasaṅkilesikā khandhā pacchimānaṁ pacchimānaṁ asaṅkiliṭṭhaasaṅkilesikānaṁ khandhānaṁ anantarapaccayena paccayo. Maggo phalassa … phalaṁ phalassa anantarapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa anantarapaccayena paccayo—phalaṁ vuṭṭhānassa anantarapaccayena paccayo.

Samanantarādi

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa samanantarapaccayena paccayo …pe… sahajātapaccayena paccayo … aññamaññapaccayena paccayo … nissayapaccayena paccayo … upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—rāgaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati …pe… dosaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati. Rāgo …pe… patthanā rāgassa …pe… patthanāya upanissayapaccayena paccayo. Pāṇātipāto pāṇātipātassa upanissayapaccayena paccayo …pe… niyatamicchādiṭṭhi niyatamicchādiṭṭhiyā upanissayapaccayena paccayo …pe….

Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—rāgaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, jhānaṁ … vipassanaṁ … abhiññaṁ uppādeti, samāpattiṁ uppādeti …pe… patthanaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti. Rāgo …pe… patthanā. Saddhāya …pe… kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. Pāṇaṁ hantvā tassa paṭighātatthāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti, jhānaṁ uppādeti, vipassanaṁ uppādeti, abhiññaṁ uppādeti, samāpattiṁ uppādeti …pe… saṅghaṁ bhinditvā tassa paṭighātatthāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti. Akusalaṁ kammaṁ vipākassa upanissayapaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa upanissayapaccayena paccayo. <b>Pakatūpanissayo</b>—rāgaṁ upanissāya maggaṁ uppādeti, phalasamāpattiṁ samāpajjati. Dosaṁ …pe… patthanaṁ upanissāya maggaṁ uppādeti, phalasamāpattiṁ samāpajjati. Rāgo …pe… patthanā maggassa … phalasamāpattiyā upanissayapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti. Sīlaṁ … sutaṁ … cāgaṁ … paññaṁ … kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utuṁ … bhojanaṁ … senāsanaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti. Saddhā …pe… senāsanaṁ saddhāya …pe… kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. Kusalaṁ kammaṁ vipākassa upanissayapaccayena paccayo. Paṭhamassa jhānassa parikammaṁ paṭhamassa jhānassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe….

Asaṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… senāsanaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati, saddhā …pe… senāsanaṁ rāgassa …pe… patthanāya upanissayapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paṭhamassa maggassa parikammaṁ paṭhamassa maggassa …pe… dutiyassa maggassa …pe… tatiyassa maggassa …pe… catutthassa maggassa upanissayapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paṭhamo maggo dutiyassa maggassa …pe… dutiyo maggo tatiyassa maggassa …pe… tatiyo maggo catutthassa maggassa …pe… maggo phalasamāpattiyā upanissayapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—ariyā maggaṁ upanissāya anuppannaṁ samāpattiṁ uppādenti, uppannaṁ samāpattiṁ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti. Maggo ariyānaṁ atthappaṭisambhidāya …pe… ṭhānāṭṭhānakosallassa upanissayapaccayena paccayo. Phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo.

Purejāta

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ aniccato dukkhato anattato vipassati; sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo. Vatthu asaṅkiliṭṭhasaṅkilesikānaṁ khandhānaṁ purejātapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ assādeti abhinandati; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. Sotaṁ …pe… phoṭṭhabbe … vatthuṁ assādeti abhinandati; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. <b>Vatthupurejātaṁ</b>—vatthu saṅkiliṭṭhasaṅkilesikānaṁ khandhānaṁ purejātapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa purejātapaccayena paccayo—vatthu asaṅkiliṭṭhaasaṅkilesikānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājāta

Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa pacchājātapaccayena paccayo—pacchājātā saṅkiliṭṭhasaṅkilesikā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa pacchājātapaccayena paccayo—pacchājātā asaṅkiliṭṭhasaṅkilesikā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa pacchājātapaccayena paccayo—pacchājātā asaṅkiliṭṭhaasaṅkilesikā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Āsevana

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa āsevanapaccayena paccayo—purimā purimā saṅkiliṭṭhasaṅkilesikā khandhā pacchimānaṁ pacchimānaṁ saṅkiliṭṭhasaṅkilesikānaṁ khandhānaṁ āsevanapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa āsevanapaccayena paccayo—purimā purimā …pe… anulomaṁ gotrabhussa … anulomaṁ vodānassa āsevanapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa āsevanapaccayena paccayo—gotrabhu maggassa … vodānaṁ maggassa āsevanapaccayena paccayo.

Kamma

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa kammapaccayena paccayo—saṅkiliṭṭhasaṅkilesikā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—saṅkiliṭṭhasaṅkilesikā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—saṅkiliṭṭhasaṅkilesikā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhasaṅkilesikassa ca dhammassa kammapaccayena paccayo—saṅkiliṭṭhasaṅkilesikā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—asaṅkiliṭṭhasaṅkilesikā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo. Paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—asaṅkiliṭṭhasaṅkilesikā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—asaṅkiliṭṭhaasaṅkilesikā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—asaṅkiliṭṭhaasaṅkilesikā kusalā cetanā vipākānaṁ asaṅkiliṭṭhaasaṅkilesikānaṁ khandhānaṁ kammapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa kammapaccayena paccayo—sahajātā asaṅkiliṭṭhaasaṅkilesikā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhaasaṅkilesikassa ca dhammassa kammapaccayena paccayo—sahajātā asaṅkiliṭṭhaasaṅkilesikā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Vipāka

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa vipākapaccayena paccayo—vipāko asaṅkiliṭṭhasaṅkilesiko eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ vipākapaccayena paccayo …pe… dve khandhā dvinnaṁ khandhānaṁ …pe… paṭisandhikkhaṇe asaṅkiliṭṭhasaṅkilesiko eko khandho tiṇṇannaṁ khandhānaṁ kaṭattā ca rūpānaṁ vipākapaccayena paccayo …pe… dve khandhā dvinnaṁ khandhānaṁ …pe… khandhā vatthussa vipākapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa vipākapaccayena paccayo—vipāko asaṅkiliṭṭhaasaṅkilesiko eko khandho tiṇṇannaṁ khandhānaṁ vipākapaccayena paccayo …pe… dve khandhā dvinnaṁ khandhānaṁ …pe….

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa vipākapaccayena paccayo—vipākā asaṅkiliṭṭhaasaṅkilesikā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vipākapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhaasaṅkilesikassa ca dhammassa vipākapaccayena paccayo—vipāko asaṅkiliṭṭhaasaṅkilesiko eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ vipākapaccayena paccayo …pe… dve khandhā …pe….

Āhāra

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa āhārapaccayena paccayo … tīṇi.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa āhārapaccayena paccayo—asaṅkiliṭṭhasaṅkilesikā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo. Paṭisandhikkhaṇe …pe… kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa āhārapaccayena paccayo … tīṇi.

Indriya

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa indriyapaccayena paccayo … tīṇi.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa indriyapaccayena paccayo—asaṅkiliṭṭhasaṅkilesikā indriyā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo; paṭisandhikkhaṇe …pe… cakkhundriyaṁ cakkhuviññāṇassa …pe… kāyindriyaṁ kāyaviññāṇassa indriyapaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ indriyapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo … tīṇi.

Jhānādi

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa jhānapaccayena paccayo … maggapaccayena paccayo … sampayuttapaccayena paccayo.

Vippayutta

Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—saṅkiliṭṭhasaṅkilesikā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—saṅkiliṭṭhasaṅkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—asaṅkiliṭṭhasaṅkilesikā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe asaṅkiliṭṭhasaṅkilesikā khandhā kaṭattārūpānaṁ vippayuttapaccayena paccayo. Khandhā vatthussa …pe… vatthu khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa vippayuttapaccayena paccayo. Vatthu asaṅkiliṭṭhasaṅkilesikānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—asaṅkiliṭṭhasaṅkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu saṅkiliṭṭhasaṅkilesikānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu asaṅkiliṭṭhaasaṅkilesikānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—asaṅkiliṭṭhaasaṅkilesikā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—asaṅkiliṭṭhaasaṅkilesikā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Atthi

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo—saṅkiliṭṭhasaṅkilesiko eko khandho tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—saṅkiliṭṭhasaṅkilesikā khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—saṅkiliṭṭhasaṅkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhasaṅkilesikassa ca dhammassa atthipaccayena paccayo—saṅkiliṭṭhasaṅkilesiko eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā …pe….

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—asaṅkiliṭṭhasaṅkilesiko eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… paṭisandhikkhaṇe …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ atthipaccayena paccayo …pe… <b>purejātaṁ</b>—cakkhuṁ aniccato dukkhato anattato vipassati. Sotaṁ …pe… kāyaṁ … rūpe …pe… phoṭṭhabbe … vatthuṁ aniccato dukkhato anattato vipassati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa atthipaccayena paccayo. Cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu asaṅkiliṭṭhasaṅkilesikānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—asaṅkiliṭṭhasaṅkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa kāyassa …pe…. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ atthipaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ assādeti abhinandati; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati; vatthuṁ assādeti …pe… vatthu saṅkiliṭṭhasaṅkilesikānaṁ khandhānaṁ atthipaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa atthipaccayena paccayo. <b>Purejātaṁ</b>—vatthu asaṅkiliṭṭhaasaṅkilesikānaṁ khandhānaṁ atthipaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa atthipaccayena paccayo—asaṅkiliṭṭhaasaṅkilesiko eko khandho tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo ….

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—asaṅkiliṭṭhaasaṅkilesikā khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—asaṅkiliṭṭhaasaṅkilesikā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhaasaṅkilesikassa ca dhammassa atthipaccayena paccayo— asaṅkiliṭṭhaasaṅkilesiko eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo ….

Asaṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhaasaṅkilesiko ca dhammā asaṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—asaṅkiliṭṭhaasaṅkilesikā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—asaṅkiliṭṭhaasaṅkilesikā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—asaṅkiliṭṭhasaṅkilesikā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhaasaṅkilesiko ca dhammā asaṅkiliṭṭhaasaṅkilesikassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—asaṅkiliṭṭhaasaṅkilesiko eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe….

Saṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhasaṅkilesiko ca dhammā saṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—saṅkiliṭṭhasaṅkilesiko eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo … dve khandhā …pe….

Saṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhasaṅkilesiko ca dhammā asaṅkiliṭṭhasaṅkilesikassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—saṅkiliṭṭhasaṅkilesikā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—saṅkiliṭṭhasaṅkilesikā khandhā ca kabaḷīkāro āhāro ca purejātassa imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—saṅkiliṭṭhasaṅkilesikā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Natthi-vigatāvigata

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā satta, ārammaṇe cha, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye aṭṭha, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke cattāri, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Hetusabhāga

Hetupaccayā adhipatiyā cattāri, sahajāte satta, aññamaññe tīṇi, nissaye satta, vipāke cattāri, indriye cattāri, magge cattāri, sampayutte tīṇi, vippayutte tīṇi, atthiyā satta, avigate satta.

Hetusāmaññaghaṭanā

Hetu sahajāta nissaya atthi avigatanti satta. Hetu sahajāta aññamañña nissaya atthi avigatanti tīṇi. Hetu sahajāta aññamañña nissaya sampayutta atthi avigatanti tīṇi. Hetu sahajāta nissaya vippayutta atthi avigatanti tīṇi. [Avipāka—4]

Hetu sahajāta nissaya vipāka atthi avigatanti cattāri. Hetu sahajāta aññamañña nissaya vipāka atthi avigatanti dve. Hetu sahajāta aññamañña nissaya vipāka sampayutta atthi avigatanti dve. Hetu sahajāta nissaya vipāka vippayutta atthi avigatanti dve. Hetu sahajāta aññamañña nissaya vipāka vippayutta atthi avigatanti ekaṁ. [Savipāka—5] (Saṅkhittaṁ.)

Yathā kusalattike, evaṁ vitthāretabbaṁ.

Anulomaṁ.

Paccanīyuddhāra

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa upanissayapaccayena paccayo.

Saṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhasaṅkilesikassa ca dhammassa sahajātapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo saṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa upanissayapaccayena paccayo … purejātapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhaasaṅkilesikassa dhammassa sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Asaṅkiliṭṭhaasaṅkilesiko dhammo asaṅkiliṭṭhasaṅkilesikassa ca asaṅkiliṭṭhaasaṅkilesikassa ca dhammassa sahajātapaccayena paccayo.

Asaṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhaasaṅkilesiko ca dhammā asaṅkiliṭṭhasaṅkilesikassa dhammassa sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

Asaṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhaasaṅkilesiko ca dhammā asaṅkiliṭṭhaasaṅkilesikassa dhammassa sahajātaṁ, purejātaṁ.

Saṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhasaṅkilesiko ca dhammā saṅkiliṭṭhasaṅkilesikassa dhammassa sahajātaṁ, purejātaṁ.

Saṅkiliṭṭhasaṅkilesiko ca asaṅkiliṭṭhasaṅkilesiko ca dhammā asaṅkiliṭṭhasaṅkilesikassa dhammassa sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

1.6.7.2. Paccayapaccanīya

Suddha

Nahetuyā cuddasa, naārammaṇe cuddasa, naadhipatiyā cuddasa, naanantare cuddasa, nasamanantare cuddasa, nasahajāte dasa, naaññamaññe dasa, nanissaye dasa, naupanissaye terasa, napurejāte dvādasa, napacchājāte cuddasa, naāsevane cuddasa, nakamme cuddasa, navipāke cuddasa, naāhāre cuddasa, naindriye cuddasa, najhāne cuddasa, namagge cuddasa, nasampayutte dasa, navippayutte aṭṭha, noatthiyā aṭṭha, nonatthiyā cuddasa, novigate cuddasa, noavigate aṭṭha.

Duka

Nahetupaccayā naārammaṇe cuddasa. (Saṅkhittaṁ.)

Yathā kusalattike paccanīyagaṇanā, evaṁ gaṇetabbaṁ.

Paccanīyaṁ.

1.6.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye satta, napurejāte satta, napacchājāte satta, naāsevane satta, nakamme satta, navipāke satta, naāhāre satta, naindriye satta, najhāne satta, namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta.

Ghaṭanā

Hetu sahajāta nissaya atthi avigatanti naārammaṇe satta …pe… naaññamaññe tīṇi …pe… nasampayutte tīṇi, navippayutte tīṇi …pe… novigate satta. (Saṅkhittaṁ.)

(Yathā kusalattike anulomapaccanīyagaṇanā vibhattā, evaṁ vibhajitabbaṁ.)

Anulomapaccanīyaṁ.

1.6.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe cha, adhipatiyā aṭṭha, anantare satta, samanantare satta, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye aṭṭha, purejāte tīṇi, pacchājāte tīṇi, āsevane tīṇi, kamme satta, vipāke cattāri, āhāre satta, indriye satta, jhāne satta, magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā satta, vigate satta, avigate terasa.

Tika

Nahetupaccayā naārammaṇapaccayā adhipatiyā satta. (Saṅkhittaṁ.)

(Yathā kusalattike paccanīyānulomagaṇanā vibhattā, evaṁ vibhajitabbaṁ.)

Paccanīyānulomaṁ.

Saṅkiliṭṭhattikaṁ niṭṭhitaṁ.