abhidhamma » patthana » patthana1 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikapaṭṭhānapāḷi (1)

1.12. Sekkhattika

Vibhaṅgavāra

Hetu

Sekkhaṁ dhammaṁ paṭicca sekkho dhammo uppajjati hetupaccayā—sekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Sekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati hetupaccayā— sekkhe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Sekkhaṁ dhammaṁ paṭicca sekkho ca nevasekkhanāsekkho ca dhammā uppajjanti hetupaccayā—sekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Asekkhaṁ dhammaṁ paṭicca asekkho dhammo uppajjati hetupaccayā—asekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe….

Asekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati hetupaccayā— asekkhe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Asekkhaṁ dhammaṁ paṭicca asekkho ca nevasekkhanāsekkho ca dhammā …pe… asekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Nevasekkhanāsekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati hetupaccayā—nevasekkhanāsekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… dve mahābhūte paṭicca dve mahābhūtā, mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Sekkhañca nevasekkhanāsekkhañca dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati hetupaccayā—sekkhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Asekkhañca nevasekkhanāsekkhañca dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati hetupaccayā—asekkhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Ārammaṇādi

Sekkhaṁ dhammaṁ paṭicca sekkho dhammo uppajjati ārammaṇapaccayā … adhipatipaccayā (paṭisandhi natthi) … anantarapaccayā … samanantarapaccayā … sahajātapaccayā (sabbe mahābhūtā kātabbā) … aññamaññapaccayā … nissayapaccayā … upanissayapaccayā … purejātapaccayā … āsevanapaccayā—sekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Nevasekkhanāsekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati āsevanapaccayā—nevasekkhanāsekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… kammapaccayā, vipākapaccayā—vipākaṁ sekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe…. (Tīṇi, paripuṇṇaṁ.)

Asekkhaṁ dhammaṁ paṭicca asekkho dhammo uppajjati vipākapaccayā—asekkhaṁ ekaṁ khandhaṁ paṭicca … tīṇi.

Nevasekkhanāsekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati vipākapaccayā—vipākaṁ nevasekkhanāsekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe….

Sekkhañca nevasekkhanāsekkhañca dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati vipākapaccayā—vipāke sekkhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Asekkhañca nevasekkhanāsekkhañca dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati vipākapaccayā—asekkhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Āhārādi

Sekkhaṁ dhammaṁ paṭicca sekkho dhammo uppajjati āhārapaccayā … indriyapaccayā … jhānapaccayā … maggapaccaya … sampayuttapaccayā … vippayuttapaccayā … atthipaccayā … natthipaccayā … vigatapaccayā … avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane dve, kamme nava, vipāke āhāre indriye jhāne magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

1.12.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Nevasekkhanāsekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati nahetupaccayā—ahetukaṁ nevasekkhanāsekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇa

Sekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati naārammaṇapaccayā— sekkhe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Asekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati naārammaṇapaccayā—asekkhe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Nevasekkhanāsekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati naārammaṇapaccayā—nevasekkhanāsekkhe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu …pe… ekaṁ mahābhūtaṁ …pe… asaññasattānaṁ …pe….

Sekkhañca nevasekkhanāsekkhañca dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati naārammaṇapaccayā—sekkhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Asekkhañca nevasekkhanāsekkhañca dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati naārammaṇapaccayā—asekkhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Naadhipatyādi

Sekkhaṁ dhammaṁ paṭicca sekkho dhammo uppajjati naadhipatipaccayā—sekkhe khandhe paṭicca sekkho adhipati.

Asekkhaṁ dhammaṁ paṭicca asekkho dhammo uppajjati naadhipatipaccayā—asekkhe khandhe paṭicca asekkho adhipati.

Nevasekkhanāsekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati naadhipatipaccayā … (paripuṇṇaṁ, paṭisandhipi mahābhūtāpi sabbe) naanantarapaccayā … nasamanantarapaccayā … naaññamaññapaccayā … naupanissayapaccayā … napurejātapaccayā … satta (kusalattikasadisā) … napacchājātapaccayā …pe… naāsevanapaccayā. Vipākaṁ sekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Sekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati naāsevanapaccayā— sekkhe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Sekkhaṁ dhammaṁ paṭicca sekkho ca nevasekkhanāsekkho ca dhammā uppajjanti naāsevanapaccayā—vipākaṁ sekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Asekkhaṁ dhammaṁ paṭicca asekkho dhammo … tīṇi.

Nevasekkhanāsekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati naāsevanapaccayā … nevasekkhanāsekkhaṁ (ekaṁ, paripuṇṇaṁ, sekkhañca, nevasekkhanāsekkhañca, ghaṭanā paripuṇṇā, dvepi kātabbā. Nava) nakammapaccayā— sekkhe khandhe paṭicca sekkhā cetanā.

Nevasekkhanāsekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati nakammapaccayā—nevasekkhanāsekkhe khandhe paṭicca nevasekkhanāsekkhā cetanā; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … ekaṁ mahābhūtaṁ …pe….

Navipāka

Sekkhaṁ dhammaṁ paṭicca sekkho dhammo uppajjati navipākapaccayā—sekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe….

Sekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati navipākapaccayā— sekkhe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Sekkhaṁ dhammaṁ paṭicca sekkho ca nevasekkhanāsekkho ca dhammā uppajjanti navipākapaccayā—sekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe….

Nevasekkhanāsekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati navipākapaccayā. (Paripuṇṇaṁ, paṭisandhi natthi.)

Sekkhañca nevasekkhanāsekkhañca dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati navipākapaccayā—sekkhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Naāhārādi

Nevasekkhanāsekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati naāhārapaccayā … naindriyapaccayā … najhānapaccayā … namaggapaccayā.

Nasampayutta

Sekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati nasampayuttapaccayā …pe…. (Naārammaṇapaccayasadisaṁ.)

Navippayuttādi

Sekkhaṁ dhammaṁ paṭicca sekkho dhammo uppajjati navippayuttapaccayā. Arūpe sekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe….

Asekkhaṁ dhammaṁ paṭicca asekkho dhammo uppajjati navippayuttapaccayā—arūpe asekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe….

Nevasekkhanāsekkhaṁ dhammaṁ paṭicca nevasekkhanāsekkho dhammo uppajjati navippayuttapaccayā—arūpe nevasekkhanāsekkhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe… nonatthipaccayā … novigatapaccayā.

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe pañca, naadhipatiyā tīṇi, naanantare nasamanantare naaññamaññe naupanissaye pañca, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.12.1.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe pañca, naadhipatiyā tīṇi, naanantare nasamanantare naaññamaññe naupanissaye pañca, napurejāte satta, napacchājāte naāsevane nava, nakamme dve, navipāke pañca, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.12.1.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe ekaṁ, anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme vipāke āhāre indriye jhāne magge sampayutte vippayutte atthiyā natthiyā vigate avigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Paṭiccavāro.

1.12.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

1.12.3. Paccayavāra

1.12.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Sekkhaṁ dhammaṁ paccayā sekkho dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccavārasadisaṁ.)

Asekkhaṁ dhammaṁ paccayā asekkho dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccavārasadisaṁ.)

Nevasekkhanāsekkhaṁ dhammaṁ paccayā nevasekkhanāsekkho dhammo uppajjati hetupaccayā (paripuṇṇaṁ), mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ, vatthuṁ paccayā nevasekkhanāsekkhā khandhā.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā sekkho dhammo uppajjati hetupaccayā— vatthuṁ paccayā sekkhā khandhā.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā asekkho dhammo uppajjati hetupaccayā— vatthuṁ paccayā asekkhā khandhā.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā sekkho ca nevasekkhanāsekkho ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā sekkhā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā asekkho ca nevasekkhanāsekkho ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā asekkhā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ.

Sekkhañca nevasekkhanāsekkhañca dhammaṁ paccayā sekkho dhammo uppajjati hetupaccayā—sekkhaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhā.

Sekkhañca nevasekkhanāsekkhañca dhammaṁ paccayā nevasekkhanāsekkho dhammo uppajjati hetupaccayā—sekkhe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Sekkhañca nevasekkhanāsekkhañca dhammaṁ paccayā sekkho ca nevasekkhanāsekkho ca dhammā uppajjanti hetupaccayā—sekkhaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhā. Sekkhe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Asekkhañca nevasekkhanāsekkhañca dhammaṁ paccayā … tīṇi. (Sekkhasadisā.)

Ārammaṇa

Sekkhaṁ dhammaṁ paccayā sekkho dhammo uppajjati ārammaṇapaccayā … ekaṁ.

Asekkhaṁ dhammaṁ paccayā asekkho dhammo … ekaṁ.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā nevasekkhanāsekkho dhammo uppajjati ārammaṇapaccayā … ekaṁ, vatthuṁ paccayā nevasekkhanāsekkhā khandhā, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā nevasekkhanāsekkhā khandhā.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā sekkho dhammo uppajjati ārammaṇapaccayā— vatthuṁ paccayā sekkhā khandhā.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā asekkho dhammo uppajjati ārammaṇapaccayā— vatthuṁ paccayā asekkhā khandhā.

Sekkhañca nevasekkhanāsekkhañca dhammaṁ paccayā sekkho dhammo uppajjati ārammaṇapaccayā—sekkhaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhā.

Asekkhañca nevasekkhanāsekkhañca dhammaṁ paccayā asekkho dhammo uppajjati ārammaṇapaccayā—asekkhaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhā.

Adhipatyādi

Sekkhaṁ dhammaṁ paccayā sekkho dhammo uppajjati adhipatipaccayā … anantarapaccayā … samanantarapaccayā … sahajātapaccayā … aññamaññapaccaya … nissayapaccayā … upanissayapaccayā … purejātapaccayā … āsevanapaccayā—sekkhaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe…

Nevasekkhanāsekkhaṁ dhammaṁ paccayā nevasekkhanāsekkho dhammo uppajjati āsevanapaccayā—nevasekkhanāsekkhaṁ ekaṁ khandhaṁ paccayā …pe… vatthuṁ paccayā nevasekkhanāsekkhā khandhā.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā sekkho dhammo uppajjati āsevanapaccayā— vatthuṁ paccayā sekkhā khandhā.

Sekkhañca nevasekkhanāsekkhañca dhammaṁ paccayā sekkho dhammo uppajjati āsevanapaccayā—sekkhaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhā.

Kammādi

Sekkhaṁ dhammaṁ paccayā sekkho dhammo uppajjati kammapaccayā … vipākapaccayā— vipākaṁ sekkhaṁ ekaṁ khandhaṁ …pe… āhārapaccayā … indriyapaccayā … jhānapaccayā … maggapaccayā … sampayuttapaccayā … vippayuttapaccayā … atthipaccayā … natthipaccayā … vigatapaccayā … avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā sattarasa, ārammaṇe satta, adhipatiyā sattarasa, anantare satta, samanantare satta, sahajāte sattarasa, aññamaññe satta, nissaye sattarasa, upanissaye satta, purejāte satta, āsevane cattāri, kamme sattarasa, vipāke sattarasa, āhāre sattarasa, indriye jhāne magge sattarasa, sampayutte satta, vippayutte sattarasa, atthiyā sattarasa, natthiyā satta, vigate satta, avigate sattarasa. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

1.12.3.2. Paccayapaccanīya

Vibhaṅgavāra

Nevasekkhanāsekkhaṁ dhammaṁ paccayā nevasekkhanāsekkho dhammo uppajjati nahetupaccayā—ahetukaṁ nevasekkhanāsekkhaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhā. Ahetukapaṭisandhikkhaṇe …pe… khandhe paccayā vatthu, vatthuṁ paccayā khandhā, ekaṁ mahābhūtaṁ paccayā …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe… cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā ahetukā nevasekkhanāsekkhā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇādi

Sekkhaṁ dhammaṁ paccayā nevasekkhanāsekkho dhammo uppajjati naārammaṇapaccayā …pe….

Sekkhaṁ dhammaṁ paccayā sekkho dhammo uppajjati naadhipatipaccayā—sekkhe khandhe paccayā sekkho adhipati.

Asekkhaṁ dhammaṁ paccayā asekkho dhammo uppajjati naadhipatipaccayā—asekkhe khandhe paccayā asekkho adhipati.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā nevasekkhanāsekkho dhammo uppajjati naadhipatipaccayā (paripuṇṇaṁ) asaññasattānaṁ …pe… cakkhāyatanaṁ …pe… vatthuṁ paccayā nevasekkhanāsekkhā khandhā.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā sekkho dhammo uppajjati naadhipatipaccayā— vatthuṁ paccayā sekkho adhipati.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā asekkho dhammo uppajjati naadhipatipaccayā—vatthuṁ paccayā asekkho adhipati.

Sekkhañca nevasekkhanāsekkhañca dhammaṁ paccayā sekkho dhammo uppajjati naadhipatipaccayā—sekkhe khandhe ca vatthuñca paccayā sekkho adhipati.

Asekkhañca nevasekkhanāsekkhañca dhammaṁ paccayā asekkho dhammo uppajjati naadhipatipaccayā—asekkhe khandhe ca vatthuñca paccayā asekkho adhipati.

Naanantarādi

Sekkhaṁ dhammaṁ paccayā nevasekkhanāsekkho dhammo uppajjati naanantarapaccayā … nasamanantarapaccayā … naaññamaññapaccayā … naupanissayapaccayā … napurejātapaccayā … napacchājātapaccayā (satta) … naāsevanapaccayā … nakammapaccayā—sekkhe khandhe paccayā sekkhā cetanā.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā nevasekkhanāsekkho dhammo uppajjati nakammapaccayā—nevasekkhanāsekkhe khandhe paccayā nevasekkhanāsekkhā cetanā. bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ …pe… vatthuṁ paccayā nevasekkhanāsekkhā cetanā.

Nevasekkhanāsekkhaṁ dhammaṁ paccayā sekkho dhammo uppajjati nakammapaccayā— vatthuṁ paccayā sekkhā cetanā.

Sekkhañca nevasekkhanāsekkhañca dhammaṁ paccayā sekkho dhammo uppajjati nakammapaccayā—sekkhe khandhe ca vatthuñca paccayā sekkhā cetanā.

Navipāka

Sekkhaṁ dhammaṁ paccayā sekkho dhammo uppajjati navipākapaccayā. (Sekkhamūlake tīṇi.)

Nevasekkhanāsekkhaṁ dhammaṁ paccayā nevasekkhanāsekkho dhammo uppajjati navipākapaccayā. (Nevasekkhanāsekkhamūlake tīṇi.)

Sekkhañca nevasekkhanāsekkhañca dhammaṁ paccayā sekkho dhammo uppajjati navipākapaccayā. (Sekkhaghaṭanesu tīṇi.)

Naāhārādi

Nevasekkhanāsekkhaṁ dhammaṁ paccayā nevasekkhanāsekkho dhammo uppajjati naāhārapaccayā … naindriyapaccayā … najhānapaccayā … namaggapaccayā … nasampayuttapaccayā … navippayuttapaccayā … nonatthipaccayā … novigatapaccayā …pe….

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe pañca, naadhipatiyā satta, naanantare pañca, nasamanantare pañca, naaññamaññe pañca, naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.12.3.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe pañca, naadhipatiyā satta, naanantare nasamanantare naaññamaññe naupanissaye pañca, napurejāte satta, napacchājāte sattarasa, naāsevane sattarasa, nakamme cattāri, navipāke nava, nasampayutte pañca, navippayutte tīṇi, nonatthiyā pañca, novigate pañca. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.12.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe ekaṁ, anantare samanantare sahajāte aññamaññe ekaṁ …pe… avigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Paccayavāro.

1.12.4. Nissayavāra

Nissayavāro paccayavārasadiso.

1.12.5. Saṁsaṭṭhavāra

1.12.5.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Sekkhaṁ dhammaṁ saṁsaṭṭho sekkho dhammo uppajjati hetupaccayā—sekkhaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe….

Asekkhaṁ dhammaṁ saṁsaṭṭho asekkho dhammo uppajjati hetupaccayā—asekkhaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe….

Nevasekkhanāsekkhaṁ dhammaṁ saṁsaṭṭho nevasekkhanāsekkho dhammo uppajjati hetupaccayā—nevasekkhanāsekkhaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Ārammaṇādi

Sekkhaṁ dhammaṁ saṁsaṭṭho sekkho dhammo uppajjati ārammaṇapaccayā … adhipatipaccayā …pe… purejātapaccayā … āsevanapaccayā (dve kātabbā) …pe… avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi, anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte tīṇi, āsevane dve, kamme tīṇi …pe… avigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

1.12.5.2. Paccayapaccanīya

Vibhaṅgavāra

Nevasekkhanāsekkhaṁ dhammaṁ saṁsaṭṭho nevasekkhanāsekkho dhammo uppajjati nahetupaccayā—ahetukaṁ nevasekkhanāsekkhaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe saṁsaṭṭho vicikicchāsahagato uddhaccasahagato moho.

Naadhipati

Sekkhaṁ dhammaṁ saṁsaṭṭho sekkho dhammo uppajjati naadhipatipaccayā—sekkhe khandhe saṁsaṭṭho sekkho adhipati.

Asekkhaṁ dhammaṁ saṁsaṭṭho asekkho dhammo uppajjati naadhipatipaccayā—asekkhe khandhe saṁsaṭṭho asekkho adhipati.

Nevasekkhanāsekkhaṁ dhammaṁ saṁsaṭṭho nevasekkhanāsekkho dhammo uppajjati naadhipatipaccayā. (Paripuṇṇaṁ, ekaṁ.)

Napurejātādi

Sekkhaṁ dhammaṁ saṁsaṭṭho sekkho dhammo uppajjati napurejātapaccayā … napacchājātapaccayā … naāsevanapaccayā … nakammapaccayā (dve kātabbā) … navipākapaccayā (dve kātabbā) … najhānapaccayā … namaggapaccayā … navippayuttapaccayā …pe….

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme dve, navipāke dve, najhāne ekaṁ, namagge ekaṁ, navippayutte tīṇi. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.12.5.3. Paccayānulomapaccanīya

Hetupaccayā naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte naāsevane tīṇi, nakamme dve, navipāke dve, navippayutte tīṇi. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.12.5.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe ekaṁ, anantare samanantare sahajāte aññamaññe nissaye upanissaye purejāte āsevane kamme vipāke āhāre indriye jhāne magge sampayutte vippayutte atthiyā natthiyā vigate avigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Saṁsaṭṭhavāro.

1.12.6. Sampayuttavāra

Sampayuttavāro saṁsaṭṭhavārasadiso.

1.12.7. Pañhāvāra

1.12.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Sekkho dhammo sekkhassa dhammassa hetupaccayena paccayo—sekkhā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Sekkho dhammo nevasekkhanāsekkhassa dhammassa hetupaccayena paccayo—sekkhā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo.

Sekkho dhammo sekkhassa ca nevasekkhanāsekkhassa ca dhammassa hetupaccayena paccayo—sekkhā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Asekkho dhammo asekkhassa dhammassa. (Tīṇi.)

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa hetupaccayena paccayo—nevasekkhanāsekkhā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo. Paṭisandhikkhaṇe …pe….

Ārammaṇa

Sekkho dhammo nevasekkhanāsekkhassa dhammassa ārammaṇapaccayena paccayo—ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, sekkhaṁ phalaṁ paccavekkhanti, cetopariyañāṇena sekkhacittasamaṅgissa cittaṁ jānanti, sekkhā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Asekkho dhammo nevasekkhanāsekkhassa dhammassa ārammaṇapaccayena paccayo— arahā asekkhaṁ phalaṁ paccavekkhati, cetopariyañāṇena asekkhacittasamaṅgissa cittaṁ jānāti, asekkhā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ paccavekkhati, ariyā nibbānaṁ paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā pahīne kilese paccavekkhanti vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṁ aniccato dukkhato anattato vipassanti, assādenti abhinandanti, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati, sotaṁ …pe… vatthuṁ nevasekkhanāsekkhe khandhe aniccato dukkhato anattato vipassanti, assādenti …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, cetopariyañāṇena nevasekkhanāsekkhacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… nevasekkhanāsekkhā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Nevasekkhanāsekkho dhammo sekkhassa dhammassa ārammaṇapaccayena paccayo— nibbānaṁ maggassa, sekkhassa phalassa ārammaṇapaccayena paccayo.

Nevasekkhanāsekkho dhammo asekkhassa dhammassa ārammaṇapaccayena paccayo— nibbānaṁ asekkhassa phalassa ārammaṇapaccayena paccayo.

Adhipati

Sekkho dhammo sekkhassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—sekkhādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Sekkho dhammo nevasekkhanāsekkhassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti, sekkhaṁ phalaṁ garuṁ katvā paccavekkhanti. <b>Sahajātādhipati</b>—sekkhādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Sekkho dhammo sekkhassa ca nevasekkhanāsekkhassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—sekkhādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Asekkho dhammo asekkhassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—asekkhādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Asekkho dhammo nevasekkhanāsekkhassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—arahā asekkhaṁ phalaṁ garuṁ katvā paccavekkhati. <b>Sahajātādhipati</b>—asekkhādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Asekkho dhammo asekkhassa ca nevasekkhanāsekkhassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—asekkhādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni garuṁ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā paccavekkhati, ariyā nibbānaṁ garuṁ katvā paccavekkhanti, nibbānaṁ gotrabhussa, vodānassa adhipatipaccayena paccayo. Cakkhuṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. Sotaṁ …pe… vatthuṁ nevasekkhanāsekkhe khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—nevasekkhanāsekkhādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Nevasekkhanāsekkho dhammo sekkhassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—nibbānaṁ maggassa, sekkhassa phalassa adhipatipaccayena paccayo.

Nevasekkhanāsekkho dhammo asekkhassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—nibbānaṁ asekkhassa phalassa adhipatipaccayena paccayo.

Anantara

Sekkho dhammo sekkhassa dhammassa anantarapaccayena paccayo—purimā purimā sekkhā khandhā pacchimānaṁ pacchimānaṁ sekkhānaṁ khandhānaṁ anantarapaccayena paccayo. Maggo sekkhassa phalassa … sekkhaṁ phalaṁ sekkhassa phalassa anantarapaccayena paccayo.

Sekkho dhammo asekkhassa dhammassa anantarapaccayena paccayo—maggo asekkhassa phalassa anantarapaccayena paccayo.

Sekkho dhammo nevasekkhanāsekkhassa dhammassa anantarapaccayena paccayo— sekkhaṁ phalaṁ vuṭṭhānassa anantarapaccayena paccayo.

Asekkho dhammo asekkhassa dhammassa anantarapaccayena paccayo—purimā purimā asekkhā khandhā pacchimānaṁ pacchimānaṁ asekkhānaṁ khandhānaṁ anantarapaccayena paccayo. Asekkhaṁ phalaṁ asekkhassa phalassa anantarapaccayena paccayo.

Asekkho dhammo nevasekkhanāsekkhassa dhammassa anantarapaccayena paccayo— asekkhaṁ phalaṁ vuṭṭhānassa anantarapaccayena paccayo.

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa anantarapaccayena paccayo—purimā purimā nevasekkhanāsekkhā khandhā pacchimānaṁ pacchimānaṁ nevasekkhanāsekkhānaṁ khandhānaṁ …pe… anulomaṁ gotrabhussa … anulomaṁ vodānassa … āvajjanā nevasekkhanāsekkhānaṁ khandhānaṁ anantarapaccayena paccayo.

Nevasekkhanāsekkho dhammo sekkhassa dhammassa anantarapaccayena paccayo— gotrabhu maggassa … vodānaṁ maggassa … anulomaṁ sekkhāya phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakusalaṁ sekkhāya phalasamāpattiyā anantarapaccayena paccayo.

Nevasekkhanāsekkho dhammo asekkhassa dhammassa anantarapaccayena paccayo— anulomaṁ asekkhāya phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanakiriyaṁ asekkhāya phalasamāpattiyā anantarapaccayena paccayo.

Samanantara

Sekkho dhammo sekkhassa dhammassa samanantarapaccayena paccayo …pe…. (Anantarasadisaṁ, aṭṭha pañhā.)

Sahajātādi

Sekkho dhammo sekkhassa dhammassa sahajātapaccayena paccayo …pe… (paṭiccavāre sahajātasadisaṁ, nava pañhā) aññamaññapaccayena paccayo. (Paṭiccavāre aññamaññasadisaṁ, tīṇi. Nissayapaccaye kusalattike nissayapaccayasadisaṁ, terasa pañhā.)

Upanissaya

Sekkho dhammo sekkhassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo. Dutiyo maggo tatiyassa maggassa upanissayapaccayena paccayo. Tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo. Maggo sekkhāya phalasamāpattiyā upanissayapaccayena paccayo.

Sekkho dhammo asekkhassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—maggo asekkhāya phalasamāpattiyā upanissayapaccayena paccayo.

Sekkho dhammo nevasekkhanāsekkhassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—ariyā maggaṁ upanissāya anuppannaṁ kusalasamāpattiṁ uppādenti, uppannaṁ samāpajjanti, saṅkhāre aniccato …pe… vipassanti, maggo ariyānaṁ atthappaṭisambhidāya …pe… paṭibhānappaṭisambhidāya … ṭhānāṭhānakosallassa upanissayapaccayena paccayo. Sekkhā phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo.

Asekkho dhammo asekkhassa dhammassa upanissayapaccayena paccayo. <b>Anantarūpanissayo</b>—purimā purimā asekkhā khandhā pacchimānaṁ pacchimānaṁ asekkhānaṁ khandhānaṁ …pe… asekkhaṁ phalaṁ asekkhassa phalassa upanissayapaccayena paccayo.

Asekkho dhammo nevasekkhanāsekkhassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—asekkhā phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo.

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—nevasekkhanāsekkhaṁ saddhaṁ upanissāya dānaṁ deti. Sīlaṁ …pe… uposathakammaṁ …pe… jhānaṁ …pe… vipassanaṁ …pe… abhiññaṁ …pe… samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Nevasekkhanāsekkhaṁ sīlaṁ …pe… paññaṁ … rāgaṁ …pe… patthanaṁ … kāyikaṁ sukhaṁ …pe… utuṁ … bhojanaṁ … senāsanaṁ upanissāya dānaṁ deti, sīlaṁ …pe… samāpattiṁ uppādeti, pāṇaṁ hanati …pe… saṅghaṁ bhindati. Nevasekkhanāsekkhā saddhā …pe… paññā, rāgo …pe… patthanā, kāyikaṁ sukhaṁ …pe… senāsanaṁ nevasekkhanāsekkhāya saddhāya …pe… paññāya, rāgassa …pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa upanissayapaccayena paccayo. Paṭhamassa jhānassa parikammaṁ paṭhamassa jhānassa upanissayapaccayena paccayo …pe… nevasaññānāsaññāyatanassa parikammaṁ nevasaññānāsaññāyatanassa …pe… paṭhamaṁ jhānaṁ dutiyassa jhānassa upanissayapaccayena paccayo …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa upanissayapaccayena paccayo.

Nevasekkhanāsekkho dhammo sekkhassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paṭhamassa maggassa parikammaṁ paṭhamassa maggassa upanissayapaccayena paccayo …pe… catutthassa maggassa parikammaṁ catutthassa maggassa upanissayapaccayena paccayo.

Nevasekkhanāsekkho dhammo asekkhassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utuṁ … bhojanaṁ … senāsanaṁ asekkhāya phalasamāpattiyā upanissayapaccayena paccayo.

Purejāta

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ aniccato …pe… vipassati, assādeti abhinandati; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. Sotaṁ …pe… vatthuṁ aniccato dukkhato anattato vipassati …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa, vatthu nevasekkhanāsekkhānaṁ khandhānaṁ purejātapaccayena paccayo.

Nevasekkhanāsekkho dhammo sekkhassa dhammassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—vatthu sekkhānaṁ khandhānaṁ purejātapaccayena paccayo.

Nevasekkhanāsekkho dhammo asekkhassa dhammassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—vatthu asekkhānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājāta

Sekkho dhammo nevasekkhanāsekkhassa dhammassa pacchājātapaccayena paccayo— pacchājātā sekkhā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Asekkho dhammo nevasekkhanāsekkhassa dhammassa pacchājātapaccayena paccayo— pacchājātā asekkhā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa pacchājātapaccayena paccayo—pacchājātā nevasekkhanāsekkhā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Āsevana

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa āsevanapaccayena paccayo—purimā purimā nevasekkhanāsekkhā khandhā pacchimānaṁ pacchimānaṁ nevasekkhanāsekkhānaṁ khandhānaṁ āsevanapaccayena paccayo. Anulomaṁ gotrabhussa … anulomaṁ vodānassa āsevanapaccayena paccayo.

Nevasekkhanāsekkho dhammo sekkhassa dhammassa āsevanapaccayena paccayo— gotrabhu maggassa … vodānaṁ maggassa āsevanapaccayena paccayo.

Kamma

Sekkho dhammo sekkhassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—sekkhā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—sekkhā cetanā vipākānaṁ sekkhānaṁ khandhānaṁ kammapaccayena paccayo.

Sekkho dhammo asekkhassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—sekkhā cetanā asekkhānaṁ khandhānaṁ kammapaccayena paccayo.

Sekkho dhammo nevasekkhanāsekkhassa dhammassa kammapaccayena paccayo. <b>Sahajātā</b>—sekkhā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo.

Sekkho dhammo sekkhassa ca nevasekkhanāsekkhassa ca dhammassa kammapaccayena paccayo—sekkhā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Asekkho dhammo asekkhassa dhammassa kammapaccayena paccayo—asekkhā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo.

Asekkho dhammo nevasekkhanāsekkhassa dhammassa kammapaccayena paccayo—asekkhā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo.

Asekkho dhammo asekkhassa ca nevasekkhanāsekkhassa ca dhammassa kammapaccayena paccayo—asekkhā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—nevasekkhanāsekkhā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo. Paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—nevasekkhanāsekkhā cetanā vipākānaṁ nevasekkhanāsekkhānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipāka

Sekkho dhammo sekkhassa dhammassa vipākapaccayena paccayo—vipāko sekkho eko khandho tiṇṇannaṁ khandhānaṁ …pe…. (Sekkhamūlake tīṇi.)

Asekkho dhammo asekkhassa dhammassa vipākapaccayena paccayo—asekkho eko khandho tiṇṇannaṁ khandhānaṁ …pe…. (Asekkhamūlake tīṇi.)

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa vipākapaccayena paccayo—vipāko nevasekkhanāsekkho eko khandho tiṇṇannaṁ khandhānaṁ …pe… paṭisandhikkhaṇe …pe… khandhā vatthussa vipākapaccayena paccayo.

Āhārādi

Sekkho dhammo sekkhassa dhammassa āhārapaccayena paccayo … indriyapaccayena paccayo … jhānapaccayena paccayo … maggapaccayena paccayo … sampayuttapaccayena paccayo …pe….

Vippayutta

Sekkho dhammo nevasekkhanāsekkhassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—sekkhā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—sekkhā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Asekkho dhammo nevasekkhanāsekkhassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. (Sekkhasadisaṁ.)

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—nevasekkhanāsekkhā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe nevasekkhanāsekkhā khandhā kaṭattārūpānaṁ vippayuttapaccayena paccayo. Khandhā vatthussa vippayuttapaccayena paccayo. Vatthu khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa, vatthu nevasekkhanāsekkhānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—nevasekkhanāsekkhā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Nevasekkhanāsekkho dhammo sekkhassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu sekkhānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Nevasekkhanāsekkho dhammo asekkhassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu asekkhānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Atthi

Sekkho dhammo sekkhassa dhammassa atthipaccayena paccayo—sekkho eko khandho tiṇṇannaṁ khandhānaṁ …pe….

Sekkho dhammo nevasekkhanāsekkhassa dhammassa atthipaccayena paccayo— sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—sekkhā khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—sekkhā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Sekkho dhammo sekkhassa ca nevasekkhanāsekkhassa ca dhammassa atthipaccayena paccayo—sekkho eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā …pe….

Asekkho dhammo asekkhassa dhammassa atthipaccayena paccayo …pe… tīṇi. (Sekkhasadisaṁ.)

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—nevasekkhanāsekkho eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā …pe… paṭisandhikkhaṇe …pe… khandhā vatthussa atthipaccayena paccayo. Vatthu khandhānaṁ atthipaccayena paccayo, ekaṁ mahābhūtaṁ …pe… bāhiraṁ …pe… asaññasattānaṁ …pe…. <b>Purejātaṁ</b>—cakkhuṁ aniccato dukkhato anattato vipassati; assādeti abhinandati; taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. Sotaṁ …pe… vatthuṁ aniccato …pe… vipassati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa … vatthu nevasekkhanāsekkhānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—nevasekkhanāsekkhā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ atthipaccayena paccayo.

Nevasekkhanāsekkho dhammo sekkhassa dhammassa atthipaccayena paccayo. <b>Purejātaṁ</b>—vatthu sekkhānaṁ khandhānaṁ atthipaccayena paccayo.

Nevasekkhanāsekkho dhammo asekkhassa dhammassa atthipaccayena paccayo. <b>Purejātaṁ</b>—vatthu asekkhānaṁ khandhānaṁ atthipaccayena paccayo.

Sekkho ca nevasekkhanāsekkho ca dhammā sekkhassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—sekkho eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā …pe….

Sekkho ca nevasekkhanāsekkho ca dhammā nevasekkhanāsekkhassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—sekkhā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—sekkhā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—sekkhā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Asekkho ca nevasekkhanāsekkho ca dhammā asekkhassa dhammassa atthipaccayena paccayo …pe…. (Dve pañhā kātabbā, sekkhasadisā.)

Saṅkhyāvāra

Suddha

Hetuyā satta, ārammaṇe pañca, adhipatiyā nava, anantare aṭṭha, samanantare aṭṭha, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye aṭṭha, purejāte tīṇi, pacchājāte tīṇi, āsevane dve, kamme aṭṭha, vipāke āhāre indriye jhāne magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā aṭṭha, vigate aṭṭha, avigate terasa. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

Paccanīyuddhāra

Sekkho dhammo sekkhassa dhammassa sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Sekkho dhammo asekkhassa dhammassa upanissayapaccayena paccayo.

Sekkho dhammo nevasekkhanāsekkhassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Sekkho dhammo sekkhassa ca nevasekkhanāsekkhassa ca dhammassa sahajātapaccayena paccayo.

Asekkho dhammo asekkhassa dhammassa sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Asekkho dhammo nevasekkhanāsekkhassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Asekkho dhammo asekkhassa ca nevasekkhanāsekkhassa ca dhammassa sahajātapaccayena paccayo.

Nevasekkhanāsekkho dhammo nevasekkhanāsekkhassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Nevasekkhanāsekkho dhammo sekkhassa dhammassa upanissayapaccayena paccayo … purejātapaccayena paccayo.

Nevasekkhanāsekkho dhammo asekkhassa dhammassa upanissayapaccayena paccayo … purejātapaccayena paccayo.

Sekkho ca nevasekkhanāsekkho ca dhammā sekkhassa dhammassa sahajātaṁ, purejātaṁ.

Sekkho ca nevasekkhanāsekkho ca dhammā nevasekkhanāsekkhassa dhammassa sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

Asekkho ca nevasekkhanāsekkho ca dhammā asekkhassa dhammassa sahajātaṁ, purejātaṁ.

Asekkho ca nevasekkhanāsekkho ca dhammā nevasekkhanāsekkhassa dhammassa sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

1.12.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā cuddasa, naārammaṇe naadhipatiyā naanantare nasamanantare cuddasa, nasahajāte dasa, naaññamaññe dasa, nanissaye dasa, naupanissaye terasa, napurejāte dvādasa, napacchājāte cuddasa, naāsevane nakamme cuddasa, navipāke dvādasa, naāhāre naindriye najhāne namagge cuddasa, nasampayutte dasa, navippayutte aṭṭha, noatthiyā aṭṭha, nonatthiyā cuddasa, novigate cuddasa, noavigate aṭṭha. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.12.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, naaññamaññe tīṇi, naupanissaye napurejāte napacchājāte naāsevane nakamme satta, navipāke cattāri, naāhāre naindriye najhāne namagge satta, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā satta, novigate satta. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.12.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe pañca, adhipatiyā nava, anantare aṭṭha, samanantare aṭṭha, sahajāte nava, aññamaññe tīṇi, nissaye terasa, upanissaye aṭṭha, purejāte tīṇi, pacchājāte tīṇi, āsevane dve, kamme aṭṭha, vipāke āhāre indriye jhāne magge satta, sampayutte tīṇi, vippayutte pañca, atthiyā terasa, natthiyā aṭṭha, vigate aṭṭha, avigate terasa. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Pañhāvāro.

Sekkhattikaṁ niṭṭhitaṁ.