abhidhamma » patthana » patthana1 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikapaṭṭhānapāḷi (1)

1.18. Uppannattika

Vibhaṅgavāra

Hetu

Uppanno dhammo uppannassa dhammassa hetupaccayena paccayo—uppannā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo. Paṭisandhikkhaṇe uppannā hetū sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ hetupaccayena paccayo.

Ārammaṇa

Uppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo—uppannaṁ cakkhuṁ aniccato dukkhato anattato vipassati, assādeti abhinandati, taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, vicikicchā …pe… uddhaccaṁ …pe… domanassaṁ uppajjati. Uppannaṁ sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ … uppanne khandhe aniccato dukkhato anattato vipassati …pe… domanassaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… uppannā khandhā iddhividhañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anuppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo—anuppanne rūpe … sadde … gandhe … rase … phoṭṭhabbe … anuppanne khandhe aniccato dukkhato anattato vipassati …pe… domanassaṁ uppajjati. Anuppannā khandhā iddhividhañāṇassa, cetopariyañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Uppādī dhammo uppannassa dhammassa ārammaṇapaccayena paccayo—uppādiṁ cakkhuṁ …pe… kāyaṁ … rūpe … gandhe … rase … phoṭṭhabbe … vatthuṁ … uppādī khandhe aniccato dukkhato anattato …pe… domanassaṁ uppajjati. Uppādī khandhā iddhividhañāṇassa, cetopariyañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Uppanno dhammo uppannassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—uppannaṁ cakkhuṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. Uppannaṁ sotaṁ … ghānaṁ … jivhaṁ … kāyaṁ … rūpe … sadde … gandhe … rase … phoṭṭhabbe … vatthuṁ … uppanne khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati …pe…. <b>Sahajātādhipati</b>—uppannā adhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Anuppanno dhammo uppannassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—anuppanne rūpe … sadde … gandhe … rase … phoṭṭhabbe … anuppanne khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Uppādī dhammo uppannassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—uppādiṁ cakkhuṁ …pe… kāyaṁ … rūpe …pe… phoṭṭhabbe … vatthuṁ … uppādī khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Sahajāta

Uppanno dhammo uppannassa dhammassa sahajātapaccayena paccayo—uppanno eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ sahajātapaccayena paccayo …pe… dve khandhā dvinnaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ sahajātapaccayena paccayo. Paṭisandhikkhaṇe uppanno eko khandho tiṇṇannaṁ khandhānaṁ kaṭattā ca rūpānaṁ sahajātapaccayena paccayo …pe… dve khandhā dvinnaṁ khandhānaṁ kaṭattā ca rūpānaṁ sahajātapaccayena paccayo. Khandhā vatthussa sahajātapaccayena paccayo. Vatthu khandhānaṁ sahajātapaccayena paccayo. Ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ sahajātapaccayena paccayo …pe… dve mahābhūtā …pe… mahābhūtā cittasamuṭṭhānānaṁ rūpānaṁ kaṭattārūpānaṁ upādārūpānaṁ sahajātapaccayena paccayo. bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ …pe… dve mahābhūtā …pe… mahābhūtā kaṭattārūpānaṁ upādārūpānaṁ sahajātapaccayena paccayo.

Aññamañña

Uppanno dhammo uppannassa dhammassa aññamaññapaccayena paccayo—uppanno eko khandho tiṇṇannaṁ khandhānaṁ aññamaññapaccayena paccayo …pe… dve khandhā …pe… paṭisandhikkhaṇe uppanno eko khandho tiṇṇannaṁ khandhānaṁ vatthussa ca aññamaññapaccayena paccayo. Dve khandhā …pe… khandhā vatthussa aññamaññapaccayena paccayo. Vatthu khandhānaṁ aññamaññapaccayena paccayo. Ekaṁ mahābhūtaṁ …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ aññamaññapaccayena paccayo …pe… dve mahābhūtā …pe….

Nissaya

Uppanno dhammo uppannassa dhammassa nissayapaccayena paccayo—uppanno eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ nissayapaccayena paccayo …pe… dve khandhā …pe… paṭisandhikkhaṇe …pe… khandhā vatthussa …pe… vatthu khandhānaṁ …pe… ekaṁ mahābhūtaṁ …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ …pe… mahābhūtā cittasamuṭṭhānānaṁ rūpānaṁ kaṭattārūpānaṁ upādārūpānaṁ cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu uppannānaṁ khandhānaṁ nissayapaccayena paccayo.

Upanissaya

Uppanno dhammo uppannassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—uppannaṁ utuṁ upanissāya jhānaṁ uppādeti, vipassanaṁ …pe… maggaṁ …pe… abhiññaṁ …pe… samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Uppannaṁ bhojanaṁ …pe… senāsanaṁ upanissāya jhānaṁ uppādeti vipassanaṁ …pe… maggaṁ …pe… abhiññaṁ …pe… samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Uppannaṁ utu … bhojanaṁ … senāsanaṁ uppannāya saddhāya …pe… paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Anuppanno dhammo uppannassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—anuppannaṁ vaṇṇasampadaṁ patthayamāno dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti. Anuppannaṁ saddasampadaṁ … gandhasampadaṁ … rasasampadaṁ … phoṭṭhabbasampadaṁ … anuppanne khandhe patthayamāno dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti. Anuppannā vaṇṇasampadā …pe… anuppannā khandhā uppannāya saddhāya …pe… paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Uppādī dhammo uppannassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—uppādiṁ cakkhusampadaṁ patthayamāno dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti. Uppādiṁ sotasampadaṁ …pe… kāyasampadaṁ …pe… vaṇṇasampadaṁ … gandhasampadaṁ … rasasampadaṁ … phoṭṭhabbasampadaṁ … uppādī khandhe patthayamāno dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ karoti. Uppādī cakkhusampadā …pe… kāyasampadā … vaṇṇasampadā …pe… phoṭṭhabbasampadā … uppādī khandhā uppannāya saddhāya …pe… paññāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Purejāta

Uppanno dhammo uppannassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato dukkhato anattato vipassati, assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… vatthu uppannānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājāta

Uppanno dhammo uppannassa dhammassa pacchājātapaccayena paccayo—pacchājātā uppannā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Kamma

Uppanno dhammo uppannassa dhammassa kammapaccayena paccayo—uppannā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo. Paṭisandhikkhaṇe uppannā cetanā sampayuttakānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipāka

Uppanno dhammo uppannassa dhammassa vipākapaccayena paccayo—vipāko uppanno eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ vipākapaccayena paccayo …pe… dve khandhā …pe… paṭisandhikkhaṇe uppanno eko khandho tiṇṇannaṁ khandhānaṁ kaṭattā ca rūpānaṁ …pe… dve khandhā …pe… khandhā vatthussa vipākapaccayena paccayo.

Āhāra

Uppanno dhammo uppannassa dhammassa āhārapaccayena paccayo—uppannā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo. Paṭisandhikkhaṇe …pe…. <b>Kabaḷīkāro āhāro</b>—imassa kāyassa āhārapaccayena paccayo.

Indriya

Uppanno dhammo uppannassa dhammassa indriyapaccayena paccayo—uppannā indriyā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ indriyapaccayena paccayo. Paṭisandhikkhaṇe …pe… cakkhundriyaṁ cakkhuviññāṇassa …pe… kāyindriyaṁ kāyaviññāṇassa …pe… rūpajīvitindriyaṁ kaṭattārūpānaṁ indriyapaccayena paccayo.

Jhānādi

Uppanno dhammo uppannassa dhammassa jhānapaccayena paccayo … maggapaccayena paccayo … sampayuttapaccayena paccayo … vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—uppannā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. Paṭisandhikkhaṇe uppannā khandhā kaṭattārūpānaṁ vippayuttapaccayena paccayo. Khandhā vatthussa, vatthu khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa … vatthu uppannānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—uppannā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Atthi

Uppanno dhammo uppannassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—uppanno eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā …pe… paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe…. <b>Purejātaṁ</b>—cakkhuṁ aniccato …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, dibbāya sotudhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa atthipaccayena paccayo. Cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu uppannānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—uppannā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ atthipaccayena paccayo.

Avigata

Uppanno dhammo uppannassa dhammassa avigatapaccayena paccayo …pe….

Saṅkhyāvāra

Suddha

Hetuyā ekaṁ, ārammaṇe tīṇi, adhipatiyā tīṇi, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye tīṇi, purejāte ekaṁ, pacchājāte kamme vipāke āhāre indriye jhāne magge sampayutte vippayutte atthiyā avigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

Paccanīyuddhāra

Uppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Anuppanno dhammo uppannassa dhammassa ārammaṇapaccayena paccayo, upanissayapaccayena paccayo.

Uppādī dhammo uppannassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

1.18.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi …pe… navippayutte tīṇi, noatthiyā dve, nonatthiyā tīṇi, novigate tīṇi, noavigate dve. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.18.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe ekaṁ …pe… nonatthiyā novigate ekaṁ.

Anulomapaccanīyaṁ.

1.18.7.4. Paccanīyānuloma

Nahetupaccayā ārammaṇe tīṇi, adhipatiyā tīṇi, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye tīṇi, purejāte ekaṁ, pacchājāte ekaṁ, kamme vipāke āhāre indriye jhāne magge sampayutte vippayutte atthiyā avigate ekaṁ.

Paccanīyānulomaṁ.

Uppannattikaṁ niṭṭhitaṁ.