abhidhamma » patthana » patthana1 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikapaṭṭhānapāḷi (1)

1.20. Atītārammaṇattika

Vibhaṅgavāra

Hetu

Atītārammaṇaṁ dhammaṁ paṭicca atītārammaṇo dhammo uppajjati hetupaccayā— atītārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā. Paṭisandhikkhaṇe atītārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca dve khandhā.

Anāgatārammaṇaṁ dhammaṁ paṭicca anāgatārammaṇo dhammo uppajjati hetupaccayā— anāgatārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā.

Paccuppannārammaṇaṁ dhammaṁ paṭicca paccuppannārammaṇo dhammo uppajjati hetupaccayā—paccuppannārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā. Paṭisandhikkhaṇe paccuppannārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhā.

Ārammaṇādi

Atītārammaṇaṁ dhammaṁ paṭicca atītārammaṇo dhammo uppajjati ārammaṇapaccayā … adhipatipaccayā (adhipatiyā paṭisandhi natthi) … anantarapaccayā … samanantarapaccayā … sahajātapaccayā … aññamaññapaccayā … nissayapaccayā … upanissayapaccayā … purejātapaccayā … āsevanapaccayā (purejātepi āsevanepi paṭisandhi natthi) … kammapaccayā … vipākapaccayā (vipākaṁ atītārammaṇaṁ ekaṁ khandhaṁ, tissopi pañhā paripuṇṇā. Pavattipaṭisandhi kātabbā) … āhārapaccayā … indriyapaccayā … jhānapaccayā … maggapaccayā … sampayuttapaccayā … vippayuttapaccayā … atthipaccayā … natthipaccayā … vigatapaccayā … avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe tīṇi, adhipatiyā tīṇi …pe… (sabbattha tīṇi), vigate tīṇi, avigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

1.20.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Atītārammaṇaṁ dhammaṁ paṭicca atītārammaṇo dhammo uppajjati nahetupaccayā— ahetukaṁ atītārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Anāgatārammaṇaṁ dhammaṁ paṭicca anāgatārammaṇo dhammo uppajjati nahetupaccayā— ahetukaṁ anāgatārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Paccuppannārammaṇaṁ dhammaṁ paṭicca paccuppannārammaṇo dhammo uppajjati nahetupaccayā—ahetukaṁ paccuppannārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Naadhipati

Atītārammaṇaṁ dhammaṁ paṭicca atītārammaṇo dhammo uppajjati naadhipatipaccayā. (Anulomasahajātasadisaṁ.)

Napurejāta

Atītārammaṇaṁ dhammaṁ paṭicca atītārammaṇo dhammo uppajjati napurejātapaccayā— arūpe atītārammaṇaṁ ekaṁ khandhaṁ paṭicca …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Anāgatārammaṇaṁ dhammaṁ paṭicca anāgatārammaṇo dhammo uppajjati napurejātapaccayā—arūpe anāgatārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Paccuppannārammaṇaṁ dhammaṁ paṭicca paccuppannārammaṇo dhammo uppajjati napurejātapaccayā—paṭisandhikkhaṇe paccuppannārammaṇaṁ ekaṁ khandhaṁ paṭicca …pe… dve khandhe …pe….

Napacchājātādi

Atītārammaṇaṁ dhammaṁ paṭicca atītārammaṇo dhammo uppajjati napacchājātapaccayā … naāsevanapaccayā (naadhipatisadisā) … nakammapaccayā—atītārammaṇe khandhe paṭicca atītārammaṇā cetanā.

Anāgatārammaṇaṁ dhammaṁ paṭicca anāgatārammaṇo dhammo uppajjati nakammapaccayā—anāgatārammaṇe khandhe paṭicca anāgatārammaṇā cetanā.

Paccuppannārammaṇaṁ dhammaṁ paṭicca paccuppannārammaṇo dhammo uppajjati nakammapaccayā—paccuppannārammaṇe khandhe paṭicca paccuppannārammaṇā cetanā.

Navipāka

Atītārammaṇaṁ dhammaṁ paṭicca atītārammaṇo dhammo uppajjati navipākapaccayā …pe…. (Navipāke paṭisandhi natthi.)

Najhāna

Paccuppannārammaṇaṁ dhammaṁ paṭicca paccuppannārammaṇo dhammo uppajjati najhānapaccayā—pañcaviññāṇasahagataṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Namagga

Atītārammaṇaṁ dhammaṁ paṭicca atītārammaṇo dhammo uppajjati namaggapaccayā— ahetukaṁ atītārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe…. (Nahetusadisā tisso pañhā, moho natthi.)

Navippayutta

Atītārammaṇaṁ dhammaṁ paṭicca atītārammaṇo dhammo uppajjati navippayuttapaccayā—arūpe atītārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Anāgatārammaṇaṁ dhammaṁ paṭicca anāgatārammaṇo dhammo uppajjati navippayuttapaccayā—arūpe anāgatārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Saṅkhyāvāra

Suddha

Nahetuyā tīṇi, naadhipatiyā napurejāte napacchājāte naāsevane nakamme navipāke tīṇi, najhāne ekaṁ, namagge tīṇi, navippayutte dve. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.20.1.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naadhipatiyā tīṇi, napurejāte napacchājāte naāsevane nakamme navipāke tīṇi, navippayutte dve. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.20.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe tīṇi …pe… (sabbattha tīṇi) avigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Paṭiccavāro.

1.20.2–6. Sahajāta-paccaya-nissaya-saṁsaṭṭha-sampayuttavāra

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

1.20.7. Pañhāvāra

1.20.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Atītārammaṇo dhammo atītārammaṇassa dhammassa hetupaccayena paccayo— atītārammaṇā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo. Paṭisandhikkhaṇe atītārammaṇā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa hetupaccayena paccayo— anāgatārammaṇā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa hetupaccayena paccayo—paccuppannārammaṇā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo. Paṭisandhikkhaṇe paccuppannārammaṇā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Ārammaṇa

Atītārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo— atītaṁ viññāṇañcāyatanaṁ paccavekkhati, nevasaññānāsaññāyatanaṁ paccavekkhati. Atītārammaṇaṁ atītaṁ iddhividhañāṇaṁ paccavekkhati, cetopariyañāṇaṁ … pubbenivāsānussatiñāṇaṁ … yathākammūpagañāṇaṁ paccavekkhati. Ariyā atītārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Atītārammaṇe atīte khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati; taṁ ārabbha atītārammaṇo rāgo uppajjati, diṭṭhi …pe… vicikicchā …pe… uddhaccaṁ …pe… domanassaṁ uppajjati. Atītārammaṇā atītā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo— anāgataṁ viññāṇañcāyatanaṁ paccavekkhati, nevasaññānāsaññāyatanaṁ paccavekkhati. Atītārammaṇaṁ anāgataṁ iddhividhañāṇaṁ paccavekkhati, cetopariyañāṇaṁ …pe… pubbenivāsānussatiñāṇaṁ …pe… yathākammūpagañāṇaṁ paccavekkhati. Atītārammaṇe anāgate khandhe aniccato …pe… vipassati, assādeti abhinandati; taṁ ārabbha anāgatārammaṇo rāgo uppajjati …pe… domanassaṁ uppajjati. Atītārammaṇā anāgatā khandhā cetopariyañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo— cetopariyañāṇena atītārammaṇapaccuppannacittasamaṅgissa cittaṁ jānāti. Atītārammaṇā paccuppannā khandhā cetopariyañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo— anāgatārammaṇaṁ anāgataṁ iddhividhañāṇaṁ paccavekkhati, cetopariyañāṇaṁ …pe… anāgataṁsañāṇaṁ …pe… anāgatārammaṇe anāgate khandhe aniccato …pe… vipassati, assādeti abhinandati; taṁ ārabbha anāgatārammaṇo rāgo uppajjati …pe… domanassaṁ uppajjati. Anāgatārammaṇā anāgatā khandhā cetopariyañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo— anāgatārammaṇaṁ atītaṁ iddhividhañāṇaṁ paccavekkhati, cetopariyañāṇaṁ … anāgataṁsañāṇaṁ …pe… ariyā anāgatārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti. Pubbe samudāciṇṇe kilese jānanti. Anāgatārammaṇe atīte khandhe aniccato …pe… vipassati, assādeti abhinandati; taṁ ārabbha atītārammaṇo rāgo uppajjati …pe… domanassaṁ uppajjati. Anāgatārammaṇā atītā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo—cetopariyañāṇena anāgatārammaṇapaccuppannacittasamaṅgissa cittaṁ jānāti. Anāgatārammaṇā paccuppannā khandhā cetopariyañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo—cetopariyañāṇena paccuppannārammaṇapaccuppannacittasamaṅgissa cittaṁ jānāti. Paccuppannārammaṇā paccuppannā khandhā cetopariyañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo— atītaṁ dibbaṁ cakkhuṁ paccavekkhati, dibbaṁ sotadhātuṁ paccavekkhati, paccuppannārammaṇaṁ atītaṁ iddhividhañāṇaṁ paccavekkhati, cetopariyañāṇaṁ paccavekkhati. Ariyā paccuppannārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Paccuppannārammaṇe atīte khandhe aniccato …pe… vipassati, assādeti abhinandati; taṁ ārabbha atītārammaṇo rāgo uppajjati …pe… domanassaṁ uppajjati. Paccuppannārammaṇā atītā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo—anāgataṁ dibbaṁ cakkhuṁ paccavekkhati, dibbaṁ sotadhātuṁ paccavekkhati, paccuppannārammaṇaṁ anāgataṁ iddhividhañāṇaṁ paccavekkhati, cetopariyañāṇaṁ …pe… paccuppannārammaṇe anāgate khandhe aniccato …pe… vipassati …pe… taṁ ārabbha anāgatārammaṇo rāgo uppajjati …pe… domanassaṁ uppajjati. Paccuppannārammaṇā anāgatā khandhā cetopariyañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Atītārammaṇo dhammo atītārammaṇassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—atītaṁ viññāṇañcāyatanaṁ garuṁ katvā paccavekkhati, nevasaññānāsaññāyatanaṁ garuṁ katvā paccavekkhati. Atītārammaṇaṁ atītaṁ iddhividhañāṇaṁ garuṁ katvā paccavekkhati, cetopariyañāṇaṁ …pe… pubbenivāsānussatiñāṇaṁ …pe… yathākammūpagañāṇaṁ garuṁ katvā paccavekkhati. Atītārammaṇe atīte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā atītārammaṇo rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—atītārammaṇādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—anāgataṁ viññāṇañcāyatanaṁ garuṁ katvā …pe… nevasaññānāsaññāyatanaṁ …pe… atītārammaṇaṁ anāgataṁ iddhividhañāṇaṁ garuṁ katvā …pe… cetopariyañāṇaṁ …pe… pubbenivāsānussatiñāṇaṁ …pe… yathākammūpagañāṇaṁ …pe… atītārammaṇe anāgate khandhe garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā anāgatārammaṇo rāgo uppajjati, diṭṭhi uppajjati.

Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—anāgatārammaṇaṁ anāgataṁ iddhividhañāṇaṁ garuṁ katvā …pe… cetopariyañāṇaṁ …pe… anāgataṁsañāṇaṁ garuṁ katvā paccavekkhati. Anāgatārammaṇe anāgate khandhe garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā anāgatārammaṇo rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—anāgatārammaṇādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—anāgatārammaṇaṁ atītaṁ iddhividhañāṇaṁ garuṁ katvā …pe… cetopariyañāṇaṁ …pe… anāgataṁsañāṇaṁ garuṁ katvā …pe… anāgatārammaṇe atīte khandhe garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā atītārammaṇo rāgo uppajjati, diṭṭhi uppajjati.

Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—paccuppannārammaṇādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—atītaṁ dibbaṁ cakkhuṁ garuṁ katvā paccavekkhati, dibbaṁ sotadhātuṁ garuṁ katvā paccavekkhati, paccuppannārammaṇaṁ atītaṁ iddhividhañāṇaṁ garuṁ katvā …pe… cetopariyañāṇaṁ garuṁ katvā …pe… paccuppannārammaṇe atīte khandhe garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā atītārammaṇo rāgo uppajjati, diṭṭhi uppajjati.

Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—anāgataṁ dibbaṁ cakkhuṁ garuṁ katvā paccavekkhati, dibbaṁ sotadhātuṁ garuṁ katvā …pe… paccuppannārammaṇaṁ anāgataṁ iddhividhañāṇaṁ garuṁ katvā …pe… cetopariyañāṇaṁ garuṁ katvā …pe… paccuppannārammaṇe anāgate khandhe garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā anāgatārammaṇo rāgo uppajjati, diṭṭhi uppajjati.

Anantara

Atītārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena paccayo— purimā purimā atītārammaṇā khandhā pacchimānaṁ pacchimānaṁ atītārammaṇānaṁ khandhānaṁ anantarapaccayena paccayo.

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa anantarapaccayena paccayo— atītārammaṇaṁ bhavaṅgaṁ anāgatārammaṇāya āvajjanāya anantarapaccayena paccayo.

Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa anantarapaccayena paccayo— atītārammaṇaṁ cuticittaṁ paccuppannārammaṇassa paṭisandhicittassa anantarapaccayena paccayo. Atītārammaṇaṁ bhavaṅgaṁ paccuppannārammaṇāya āvajjanāya anantarapaccayena paccayo.

Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa anantarapaccayena paccayo— purimā purimā anāgatārammaṇā khandhā pacchimānaṁ pacchimānaṁ anāgatārammaṇānaṁ khandhānaṁ anantarapaccayena paccayo.

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena paccayo— anāgatārammaṇaṁ iddhividhañāṇaṁ atītārammaṇassa vuṭṭhānassa …pe… cetopariyañāṇaṁ atītārammaṇassa vuṭṭhānassa …pe… anāgataṁsañāṇaṁ atītārammaṇassa vuṭṭhānassa …pe… anāgatārammaṇā khandhā atītārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.

Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa anantarapaccayena paccayo—purimā purimā paccuppannārammaṇā khandhā pacchimānaṁ pacchimānaṁ paccuppannārammaṇānaṁ khandhānaṁ anantarapaccayena paccayo. Paccuppannārammaṇaṁ paṭisandhicittaṁ paccuppannārammaṇassa bhavaṅgassa …pe… paccuppannārammaṇaṁ bhavaṅgaṁ paccuppannārammaṇassa bhavaṅgassa anantarapaccayena paccayo.

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa anantarapaccayena paccayo— paccuppannārammaṇaṁ paṭisandhicittaṁ atītārammaṇassa bhavaṅgassa …pe… paccuppannārammaṇaṁ bhavaṅgaṁ atītārammaṇassa bhavaṅgassa …pe… paccuppannārammaṇā khandhā atītārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.

Samanantara

Atītārammaṇo dhammo atītārammaṇassa dhammassa samanantarapaccayena paccayo. (Anantarasadisaṁ.)

Sahajātādi

Atītārammaṇo dhammo atītārammaṇassa dhammassa sahajātapaccayena paccayo … aññamaññapaccayena paccayo … nissayapaccayena paccayo …. (Tayopi paccayā paṭiccavārasadisā.)

Upanissaya

Atītārammaṇo dhammo atītārammaṇassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—atītārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā atītārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—atītārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā anāgatārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—atītārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā paccuppannārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—anāgatārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā anāgatārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—anāgatārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā atītārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapaccayena paccayo. <b>Pakatūpanissayo</b>—anāgatārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā paccuppannārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paccuppannārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā paccuppannārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paccuppannārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā atītārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paccuppannārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā anāgatārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Āsevana

Atītārammaṇo dhammo atītārammaṇassa dhammassa āsevanapaccayena paccayo—purimā purimā atītārammaṇā khandhā pacchimānaṁ pacchimānaṁ atītārammaṇānaṁ khandhānaṁ āsevanapaccayena paccayo.

Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa āsevanapaccayena paccayo— purimā purimā anāgatārammaṇā khandhā pacchimānaṁ pacchimānaṁ anāgatārammaṇānaṁ khandhānaṁ āsevanapaccayena paccayo.

Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa āsevanapaccayena paccayo—purimā purimā paccuppannārammaṇā khandhā pacchimānaṁ pacchimānaṁ paccuppannārammaṇānaṁ khandhānaṁ āsevanapaccayena paccayo.

Kamma

Atītārammaṇo dhammo atītārammaṇassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—atītārammaṇā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo. Paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—atītārammaṇā cetanā vipākānaṁ atītārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—atītārammaṇā cetanā vipākānaṁ anāgatārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—atītārammaṇā cetanā vipākānaṁ paccuppannārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—anāgatārammaṇā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—anāgatārammaṇā cetanā vipākānaṁ anāgatārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—anāgatārammaṇā cetanā vipākānaṁ atītārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—anāgatārammaṇā cetanā vipākānaṁ paccuppannārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—paccuppannārammaṇā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo. Paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—paccuppannārammaṇā cetanā vipākānaṁ paccuppannārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—paccuppannārammaṇā cetanā vipākānaṁ atītārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—paccuppannārammaṇā cetanā vipākānaṁ anāgatārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Vipākādi

Atītārammaṇo dhammo atītārammaṇassa dhammassa vipākapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo … jhānapaccayena paccayo … maggapaccayena paccayo … sampayuttapaccayena paccayo … atthipaccayena paccayo … natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, sahajāte aññamaññe nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme nava, vipāke tīṇi, āhāre tīṇi, indriye jhāne magge sampayutte tīṇi, atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

Paccanīyuddhāra

Atītārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Atītārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Atītārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Anāgatārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Anāgatārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Anāgatārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Paccuppannārammaṇo dhammo paccuppannārammaṇassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Paccuppannārammaṇo dhammo atītārammaṇassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Paccuppannārammaṇo dhammo anāgatārammaṇassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

1.20.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava (saṅkhittaṁ, sabbattha nava), novigate nava, noavigate nava. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.20.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā naanantare nasamanantare naupanissaye napurejāte napacchājāte naāsevane nakamme navipāke tīṇi (sabbattha tīṇi, saṅkhittaṁ), nonatthiyā novigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.20.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe nava, adhipatiyā satta, anantare satta, samanantare satta, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme nava, vipāke tīṇi, āhāre indriye jhāne magge sampayutte atthiyā tīṇi, natthiyā satta, vigate satta, avigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Pañhāvāro.

Atītārammaṇattikaṁ niṭṭhitaṁ.