abhidhamma » patthana » patthana1 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikapaṭṭhānapāḷi (1)

1.21. Ajjhattattika

Vibhaṅgavāra

Hetu

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati hetupaccayā—ajjhattaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe ajjhattaṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā. Ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Bahiddhā dhammaṁ paṭicca bahiddhā dhammo uppajjati hetupaccayā—bahiddhā ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe bahiddhā ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe paṭicca dve khandhā …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā. Ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Ārammaṇa

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati ārammaṇapaccayā—ajjhattaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe paṭicca …pe… paṭisandhikkhaṇe ajjhattaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… vatthuṁ paṭicca khandhā.

Bahiddhā dhammaṁ paṭicca bahiddhā dhammo uppajjati ārammaṇapaccayā—bahiddhā ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… vatthuṁ paṭicca khandhā.

Adhipati

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati adhipatipaccayā—ajjhattaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ekaṁ mahābhūtaṁ paṭicca …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ.

Bahiddhā dhammaṁ paṭicca bahiddhā dhammo uppajjati adhipatipaccayā—bahiddhā ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ekaṁ mahābhūtaṁ paṭicca …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ.

Anantarādi

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati anantarapaccayā, samanantarapaccayā, sahajātapaccayā—ajjhattaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe ajjhattaṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā. Ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ. Āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Bahiddhā dhammaṁ paṭicca bahiddhā dhammo uppajjati sahajātapaccayā—bahiddhā ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe bahiddhā ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā. Ekaṁ mahābhūtaṁ paṭicca …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ. bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ.

Aññamaññādi

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati aññamaññapaccayā … nissayapaccayā … upanissayapaccayā … purejātapaccayā … āsevanapaccayā (purejātepi āsevanepi paṭisandhi natthi) … kammapaccayā … vipākapaccayā … āhārapaccayā … indriyapaccayā … jhānapaccayā … maggapaccayā … sampayuttapaccayā … vippayuttapaccayā … atthipaccayā … natthipaccayā … vigatapaccayā … avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā dve, ārammaṇe dve …pe… avigate dve.

Anulomaṁ.

1.21.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati nahetupaccayā—ahetukaṁ ajjhattaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā. Ekaṁ mahābhūtaṁ …pe… āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca kaṭattārūpaṁ upādārūpaṁ. Vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Bahiddhā dhammaṁ paṭicca bahiddhā dhammo uppajjati nahetupaccayā—ahetukaṁ bahiddhā ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā. Ekaṁ mahābhūtaṁ paṭicca …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇa

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati naārammaṇapaccayā— ajjhatte khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Paṭisandhikkhaṇe ajjhatte khandhe paṭicca kaṭattārūpaṁ. Khandhe paṭicca vatthu …pe… ekaṁ mahābhūtaṁ paṭicca …pe… āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ ekaṁ mahābhūtaṁ paṭicca …pe….

Bahiddhā dhammaṁ paṭicca bahiddhā dhammo uppajjati naārammaṇapaccayā—bahiddhā khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Paṭisandhikkhaṇe bahiddhā khandhe paṭicca kaṭattārūpaṁ. Khandhe paṭicca vatthu …pe… ekaṁ mahābhūtaṁ …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe….

Naadhipatyādi

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati naadhipatipaccayā …pe… (anulomasahajātasadisaṁ, ninnānākaraṇaṁ) naanantarapaccayā … nasamanantarapaccayā … naaññamaññapaccayā … naupanissayapaccayā, napurejātapaccayā—arūpe ajjhattaṁ ekaṁ khandhaṁ paṭicca …pe… ajjhatte khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Paṭisandhikkhaṇe ajjhattaṁ ekaṁ khandhaṁ paṭicca tayo khandhā kaṭattā ca rūpaṁ …pe… dve khandhe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā. Ekaṁ mahābhūtaṁ paṭicca …pe… āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe….

Bahiddhā dhammaṁ paṭicca bahiddhā dhammo uppajjati napurejātapaccayā—arūpe bahiddhā ekaṁ khandhaṁ paṭicca …pe… dve khandhe …pe… bahiddhā khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. Paṭisandhikkhaṇe (paripuṇṇaṁ) ekaṁ mahābhūtaṁ …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe….

Napacchājātādi

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati napacchājātapaccayā, naāsevanapaccayā, nakammapaccayā—ajjhatte khandhe paṭicca ajjhattā cetanā. Āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ …pe….

Bahiddhā dhammaṁ paṭicca bahiddhā dhammo uppajjati nakammapaccayā—bahiddhā khandhe paṭicca bahiddhā cetanā. bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ ….

Navipākādi

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati navipākapaccayā (paṭisandhi natthi), naāhārapaccayā—utusamuṭṭhānaṁ … asaññasattānaṁ …pe….

Bahiddhā dhammaṁ paṭicca bahiddhā dhammo uppajjati naāhārapaccayā—bāhiraṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe….

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati naindriyapaccayā— āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ … mahābhūte paṭicca rūpajīvitindriyaṁ.

Bahiddhā dhammaṁ paṭicca bahiddhā dhammo uppajjati naindriyapaccayā—bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ … mahābhūte paṭicca rūpajīvitindriyaṁ.

Najhāna

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati najhānapaccayā— pañcaviññāṇasahagataṁ …pe… āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe….

Bahiddhā dhammaṁ paṭicca bahiddhā dhammo uppajjati najhānapaccayā— pañcaviññāṇasahagataṁ …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe….

Namaggādi

Ajjhattaṁ dhammaṁ paṭicca ajjhatto dhammo uppajjati namaggapaccayā … (nahetusadisaṁ. Moho natthi) nasampayuttapaccayā … navippayuttapaccayā— arūpe …pe… āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe….

Bahiddhā dhammaṁ paṭicca bahiddhā dhammo uppajjati navippayuttapaccayā— arūpe …pe… bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe… nonatthipaccayā, novigatapaccayā.

Saṅkhyāvāra

Suddha

Nahetuyā dve, naārammaṇe dve, naadhipatiyā dve, naanantare dve, nasamanantare dve (saṅkhittaṁ, sabbattha dve), novigate dve. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.21.1.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe dve …pe… navipāke nasampayutte navippayutte nonatthiyā novigate dve. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.21.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe dve, anantare dve …pe… magge dve …pe… avigate dve. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Paṭiccavāro.

1.21.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

1.21.3. Paccayavāra

1.21.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Ajjhattaṁ dhammaṁ paccayā ajjhatto dhammo uppajjati hetupaccayā—ajjhattaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe (paripuṇṇaṁ). Ekaṁ mahābhūtaṁ …pe… vatthuṁ paccayā ajjhattā khandhā.

Bahiddhā dhammaṁ paccayā bahiddhā dhammo uppajjati hetupaccayā—bahiddhā ekaṁ khandhaṁ paccayā tayo khandhā …pe… paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ …pe… vatthuṁ paccayā bahiddhā khandhā.

Ārammaṇa

Ajjhattaṁ dhammaṁ paccayā ajjhatto dhammo uppajjati ārammaṇapaccayā (paṭiccavārasadisaṁ), cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ …pe… vatthuṁ paccayā ajjhattā khandhā.

Bahiddhā dhammaṁ paccayā bahiddhā dhammo uppajjati ārammaṇapaccayā (paṭiccavārasadisaṁ), Cakkhāyatanaṁ …pe… kāyāyatanaṁ …pe… vatthuṁ paccayā bahiddhā khandhā.

Adhipatyādi

Ajjhattaṁ dhammaṁ paccayā ajjhatto dhammo uppajjati adhipatipaccayā … (vatthuṁ atirekaṁ, paṭiccavārasadisaṁ) anantarapaccayā … samanantarapaccayā … sahajātapaccayā … (sahajātavāre paripuṇṇā) mahābhūte paccayā …pe… (mahābhūtānaṁ khandhānañca pacchā pañcāyatanāni ca vatthu ca kātabbā) aññamaññapaccayā … nissayapaccayā …pe… avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā dve, ārammaṇe …pe… avigate dve.

Anulomaṁ.

1.21.3.2. Paccayapaccanīya

Vibhaṅgavāra

Ajjhattaṁ dhammaṁ paccayā ajjhatto dhammo uppajjati nahetupaccayā—ahetukaṁ ajjhattaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… ahetukapaṭisandhikkhaṇe …pe… khandhe paccayā vatthu, vatthuṁ paccayā khandhā. Ekaṁ mahābhūtaṁ …pe… āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe… Cakkhāyatanaṁ …pe… kāyāyatanaṁ …pe… vatthuṁ paccayā ahetukā ajjhattā khandhā. Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Bahiddhā dhammaṁ paccayā bahiddhā dhammo uppajjati nahetupaccayā (pavattipaṭisandhipi mahābhūtāpi kātabbā)—Cakkhāyatanaṁ …pe… kāyāyatanaṁ …pe… vatthuṁ paccayā ahetukā bahiddhā khandhā. Vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇādi

Naārammaṇapaccayā … naadhipatipaccayā (sahajātasadisaṁ) … naanantarapaccayā … nasamanantarapaccayā … naaññamaññapaccayā … naupanissayapaccayā … napurejātapaccayā (paṭiccavārasadisaṁ) … napacchājātapaccayā … naāsevanapaccayā … nakammapaccayā …pe… navippayuttapaccayā (paṭiccavārapaccanīye vippayuttasadisaṁ) … nonatthipaccayā … novigatapaccayā ….

Saṅkhyāvāra

Suddha

Nahetuyā dve, naārammaṇe dve …pe… novigate dve.

Paccanīyaṁ.

1.21.3.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe dve, naadhipatiyā dve …pe… navipāke nasampayutte navippayutte nonatthiyā novigate dve.

Anulomapaccanīyaṁ.

1.21.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe dve …pe… avigate dve.

Paccanīyānulomaṁ.

1.21.4–6. Nissaya-saṁsaṭṭha-sampayuttavāra

(Nissayavāro paccayavārasadiso. Saṁsaṭṭhavāropi sampayuttavāropi vitthāretabbo.)

1.21.7. Pañhāvāra

1.21.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Ajjhatto dhammo ajjhattassa dhammassa hetupaccayena paccayo—ajjhattā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo. Paṭisandhikkhaṇe …pe….

Bahiddhā dhammo bahiddhā dhammassa hetupaccayena paccayo—bahiddhā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo. Paṭisandhikkhaṇe …pe….

Ārammaṇa

Ajjhatto dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Ajjhattaṁ cakkhuṁ …pe… kāyaṁ … rūpe …pe… phoṭṭhabbe … vatthuṁ … ajjhatte khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotudhātuyā saddaṁ suṇāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Rūpāyatanaṁ …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa ārammaṇapaccayena paccayo. Ajjhattā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Ajjhatto dhammo bahiddhā dhammassa ārammaṇapaccayena paccayo—paro ajjhattaṁ cakkhuṁ …pe… vatthuṁ … ajjhatte khandhe aniccato dukkhato anattato vipassati, assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena ajjhattacittasamaṅgissa cittaṁ jānāti. Ajjhattaṁ rūpāyatanaṁ bahiddhā cakkhuviññāṇassa …pe… ajjhattaṁ phoṭṭhabbāyatanaṁ bahiddhā kāyaviññāṇassa ārammaṇapaccayena paccayo. Ajjhattā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa ārammaṇapaccayena paccayo—paro dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti … nibbānaṁ paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe …pe… paro bahiddhā cakkhuṁ …pe… vatthuṁ … bahiddhā khandhe aniccato …pe… domanassaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena bahiddhā cittasamaṅgissa …pe… ākāsānañcāyatanaṁ viññāṇañcāyatanassa ārammaṇapaccayena paccayo. Ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa ārammaṇapaccayena paccayo. Bahiddhā rūpāyatanaṁ bahiddhā cakkhuviññāṇassa …pe… bahiddhā phoṭṭhabbāyatanaṁ bahiddhā kāyaviññāṇassa …pe… bahiddhā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Bahiddhā dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo—ariyā nibbānaṁ paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo. Bahiddhā cakkhuṁ …pe… vatthuṁ … bahiddhā khandhe aniccato …pe… domanassaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena bahiddhā cittasamaṅgissa cittaṁ jānāti. Bahiddhā rūpāyatanaṁ ajjhattaṁ cakkhuviññāṇassa …pe… bahiddhā phoṭṭhabbāyatanaṁ ajjhattaṁ kāyaviññāṇassa …pe… bahiddhā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Ajjhatto dhammo ajjhattassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā, taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni garuṁ katvā …pe… jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā …pe… ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā …pe… phalaṁ garuṁ katvā paccavekkhanti. Ajjhattaṁ cakkhuṁ …pe… vatthuṁ … ajjhatte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—ajjhattādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Ajjhatto dhammo bahiddhā dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—paro ajjhattaṁ cakkhuṁ …pe… vatthuṁ … ajjhatte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Bahiddhā dhammo bahiddhā dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—paro dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā, taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni garuṁ katvā …pe… jhānā vuṭṭhahitvā …pe… ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā …pe… phalaṁ garuṁ katvā …pe… nibbānaṁ garuṁ katvā paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo. Bahiddhā cakkhuṁ …pe… vatthuṁ … bahiddhā khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—bahiddhādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Bahiddhā dhammo ajjhattassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—ariyā nibbānaṁ garuṁ katvā paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, adhipatipaccayena paccayo. Bahiddhā cakkhuṁ …pe… vatthuṁ … bahiddhā khandhe garuṁ katvā assādeti, abhinandati, taṁ garuṁ katvā rāgo …pe… diṭṭhi uppajjati.

Anantara

Ajjhatto dhammo ajjhattassa dhammassa anantarapaccayena paccayo—purimā purimā ajjhattā khandhā pacchimānaṁ pacchimānaṁ ajjhattānaṁ khandhānaṁ anantarapaccayena paccayo. Anulomaṁ gotrabhussa, anulomaṁ vodānassa, gotrabhu maggassa, vodānaṁ maggassa, maggo phalassa, phalaṁ phalassa, anulomaṁ phalasamāpattiyā, nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṁ phalasamāpattiyā anantarapaccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa anantarapaccayena paccayo. (Purimā purimā bahiddhāti nānākaraṇaṁ, taṁyeva gamanaṁ.)

Samanantarādi

Ajjhatto dhammo ajjhattassa dhammassa samanantarapaccayena paccayo …pe… (anantarasadisaṁ) … sahajātapaccayena paccayo … aññamaññapaccayena paccayo … nissayapaccayena paccayo.

Upanissaya

Ajjhatto dhammo ajjhattassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—ajjhattaṁ saddhaṁ upanissāya dānaṁ deti, sīlaṁ samādiyati, uposathakammaṁ …pe… jhānaṁ …pe… vipassanaṁ …pe… maggaṁ …pe… abhiññaṁ …pe… samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Ajjhattaṁ sīlaṁ …pe… paññaṁ … rāgaṁ …pe… patthanaṁ … kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utuṁ … bhojanaṁ … senāsanaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, pāṇaṁ hanati …pe… saṅghaṁ bhindati. Ajjhattā saddhā …pe… paññā, rāgo …pe… patthanā, kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … senāsanaṁ ajjhattāya saddhāya …pe… paññāya, rāgassa …pe… patthanāya, kāyikassa sukhassa, kāyikassa dukkhassa, maggassa phalasamāpattiyā upanissayapaccayena paccayo.

Ajjhatto dhammo bahiddhā dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paro ajjhattaṁ saddhaṁ upanissāya dānaṁ deti …pe… mānaṁ jappeti, diṭṭhiṁ gaṇhāti. Paro ajjhattaṁ sīlaṁ …pe… senāsanaṁ upanissāya dānaṁ deti, pāṇaṁ hanati …pe… saṅghaṁ bhindati. Ajjhattā saddhā …pe… senāsanaṁ bahiddhā saddhāya …pe… maggassa phalasamāpattiyā upanissayapaccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paro bahiddhā saddhaṁ …pe… patthanaṁ, kāyikaṁ sukhaṁ …pe… senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati bahiddhā saddhā …pe… senāsanaṁ bahiddhā saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Bahiddhā dhammo ajjhattassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—bahiddhā saddhaṁ …pe… senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati. Bahiddhā saddhā …pe… senāsanaṁ ajjhattāya saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Purejāta

Ajjhatto dhammo ajjhattassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—ajjhattaṁ cakkhuṁ …pe… vatthuṁ aniccato dukkhato anattato vipassati …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu ajjhattānaṁ khandhānaṁ purejātapaccayena paccayo.

Ajjhatto dhammo bahiddhā dhammassa purejātapaccayena paccayo. <b>Ārammaṇapurejātaṁ</b>—paro ajjhattaṁ cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Ajjhattaṁ rūpāyatanaṁ bahiddhā cakkhuviññāṇassa …pe… ajjhattaṁ phoṭṭhabbāyatanaṁ bahiddhā kāyaviññāṇassa purejātapaccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—paro bahiddhā cakkhuṁ …pe… vatthuṁ aniccato …pe… dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Bahiddhā rūpāyatanaṁ bahiddhā cakkhuviññāṇassa …pe… bahiddhā phoṭṭhabbāyatanaṁ bahiddhā kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—bahiddhā Cakkhāyatanaṁ …pe… kāyāyatanaṁ …pe… vatthu bahiddhā khandhānaṁ purejātapaccayena paccayo.

Bahiddhā dhammo ajjhattassa dhammassa purejātapaccayena paccayo. <b>Ārammaṇapurejātaṁ</b>—bahiddhā cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Bahiddhā rūpāyatanaṁ ajjhattassa cakkhuviññāṇassa …pe… bahiddhā phoṭṭhabbāyatanaṁ ajjhattassa kāyaviññāṇassa purejātapaccayena paccayo.

Ajjhatto ca bahiddhā ca dhammā ajjhattassa dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Bahiddhā rūpāyatanañca ajjhattaṁ cakkhāyatanañca ajjhattassa cakkhuviññāṇassa purejātapaccayena paccayo …pe… bahiddhā phoṭṭhabbāyatanañca ajjhattaṁ kāyāyatanañca ajjhattassa kāyaviññāṇassa …pe… bahiddhā rūpāyatanañca ajjhattaṁ vatthu ca …pe… bahiddhā phoṭṭhabbāyatanañca ajjhattaṁ vatthu ca ajjhattānaṁ khandhānaṁ purejātapaccayena paccayo.

Ajjhatto ca bahiddhā ca dhammā bahiddhā dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Ajjhattaṁ rūpāyatanañca bahiddhā cakkhāyatanañca bahiddhā cakkhuviññāṇassa purejātapaccayena paccayo …pe… ajjhattaṁ phoṭṭhabbāyatanañca bahiddhā kāyāyatanañca bahiddhā kāyaviññāṇassa purejātapaccayena paccayo. Ajjhattaṁ rūpāyatanañca bahiddhā vatthu ca …pe… ajjhattaṁ phoṭṭhabbāyatanañca bahiddhā vatthu ca bahiddhā khandhānaṁ purejātapaccayena paccayo.

Pacchājāta

Ajjhatto dhammo ajjhattassa dhammassa pacchājātapaccayena paccayo—pacchājātā ajjhattā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa pacchājātapaccayena paccayo—pacchājātā bahiddhā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Āsevana

Ajjhatto dhammo ajjhattassa dhammassa āsevanapaccayena paccayo—purimā purimā ajjhattā khandhā pacchimānaṁ pacchimānaṁ ajjhattānaṁ khandhānaṁ āsevanapaccayena paccayo. Anulomaṁ gotrabhussa … anulomaṁ vodānassa … gotrabhu maggassa … vodānaṁ maggassa āsevanapaccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa āsevanapaccayena paccayo—purimā purimā …pe…. (Ajjhattasadisaṁyeva.)

Kamma

Ajjhatto dhammo ajjhattassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—ajjhattā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—ajjhattā cetanā vipākānaṁ ajjhattānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—bahiddhā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—bahiddhā cetanā vipākānaṁ bahiddhā khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipāka

Ajjhatto dhammo ajjhattassa dhammassa vipākapaccayena paccayo …pe…. (Paripuṇṇaṁ, paṭiccavārasadisaṁ.)

Āhāra

Ajjhatto dhammo ajjhattassa dhammassa āhārapaccayena paccayo—ajjhattā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo. Paṭisandhikkhaṇe …pe… ajjhatto kabaḷīkāro āhāro ajjhattassa kāyassa āhārapaccayena paccayo.

Ajjhatto dhammo bahiddhā dhammassa āhārapaccayena paccayo—ajjhatto kabaḷīkāro āhāro bahiddhā kāyassa āhārapaccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa āhārapaccayena paccayo (pavattipaṭisandhi) bahiddhā kabaḷīkāro āhāro bahiddhā kāyassa āhārapaccayena paccayo.

Bahiddhā dhammo ajjhattassa dhammassa āhārapaccayena paccayo—bahiddhā kabaḷīkāro āhāro ajjhattassa kāyassa āhārapaccayena paccayo.

Ajjhatto dhammo ca bahiddhā dhammo ca ajjhattassa dhammassa āhārapaccayena paccayo—ajjhatto kabaḷīkāro āhāro ca bahiddhā kabaḷīkāro āhāro ca ajjhattassa kāyassa āhārapaccayena paccayo.

Ajjhatto dhammo ca bahiddhā dhammo ca bahiddhā dhammassa āhārapaccayena paccayo—ajjhatto kabaḷīkāro āhāro ca bahiddhā kabaḷīkāro āhāro ca bahiddhā kāyassa āhārapaccayena paccayo.

Indriyādi

Ajjhatto dhammo ajjhattassa dhammassa indriyapaccayena paccayo, ajjhattikā indriyā (rūpajīvitindriyampi vitthāretabbaṁ) … jhānapaccayena paccayo … maggapaccayena paccayo … sampayuttapaccayena paccayo … vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. (Mātikāpadāni anumajjantena vitthāretabbāni.)

Bahiddhā dhammo bahiddhā dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Atthi

Ajjhatto dhammo ajjhattassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—ajjhatto eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhā vatthussa …pe… vatthu khandhānaṁ …pe… ekaṁ mahābhūtaṁ …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ tiṇṇannaṁ mahābhūtānaṁ …pe…. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ (purejātasadisaṁ), vatthu ajjhattānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—ajjhattā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. Ajjhatto <b>kabaḷīkāro āhāro</b> ajjhattassa kāyassa …pe… <b>rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ …pe….

Ajjhatto dhammo bahiddhā dhammassa atthipaccayena paccayo—purejātaṁ, āhāraṁ. <b>Purejātaṁ</b>—paro ajjhattaṁ cakkhuṁ …pe… vatthuṁ aniccato …pe… vipassati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, ajjhattaṁ rūpāyatanaṁ …pe… phoṭṭhabbāyatanaṁ bahiddhā kāyaviññāṇassa atthipaccayena paccayo. Ajjhatto <b>kabaḷīkāro āhāro</b> bahiddhā kāyassa atthipaccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Bahiddhā ninnānākaraṇaṁ, mātikāpadāni vitthāretabbāni.)

Bahiddhā dhammo ajjhattassa dhammassa atthipaccayena paccayo—purejātaṁ, āhāraṁ. <b>Purejātaṁ</b>—bahiddhā cakkhuṁ …pe… vatthuṁ …pe… dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, bahiddhā rūpāyatanaṁ …pe… phoṭṭhabbāyatanaṁ ajjhattassa kāyaviññāṇassa atthipaccayena paccayo. Bahiddhā <b>kabaḷīkāro āhāro</b> ajjhattassa kāyassa atthipaccayena paccayo.

Ajjhatto dhammo ca bahiddhā dhammo ca ajjhattassa dhammassa atthipaccayena paccayo—purejātaṁ, āhāraṁ. <b>Purejātaṁ</b>—bahiddhā rūpāyatanañca ajjhattaṁ cakkhu ca ajjhattassa cakkhuviññāṇassa …pe… bahiddhā phoṭṭhabbāyatanañca ajjhattaṁ kāyāyatanañca ajjhattassa kāyaviññāṇassa atthipaccayena paccayo. Bahiddhā rūpāyatanañca ajjhattaṁ vatthu ca …pe… bahiddhā phoṭṭhabbāyatanañca ajjhattaṁ vatthu ca ajjhattānaṁ khandhānaṁ atthipaccayena paccayo. <b>Āhāraṁ</b>—ajjhatto kabaḷīkāro āhāro ca bahiddhā kabaḷīkāro āhāro ca ajjhattassa kāyassa atthipaccayena paccayo.

Ajjhatto dhammo ca bahiddhā dhammo ca bahiddhā dhammassa atthipaccayena paccayo—purejātaṁ, āhāraṁ. <b>Purejātaṁ</b>—ajjhattaṁ rūpāyatanañca bahiddhā cakkhāyatanañca bahiddhā cakkhuviññāṇassa atthipaccayena paccayo …pe… ajjhattaṁ phoṭṭhabbāyatanañca bahiddhā kāyāyatanañca bahiddhā kāyaviññāṇassa atthipaccayena paccayo. Ajjhattaṁ rūpāyatanañca bahiddhā vatthu ca bahiddhā khandhānaṁ atthipaccayena paccayo …pe… ajjhattaṁ phoṭṭhabbāyatanañca bahiddhā vatthu ca bahiddhā khandhānaṁ atthipaccayena paccayo. <b>Āhāraṁ</b>—ajjhatto kabaḷīkāro āhāro ca bahiddhā kabaḷīkāro āhāro ca bahiddhā kāyassa atthipaccayena paccayo.

Natthi-vigatāvigata

Ajjhatto dhammo ajjhattassa dhammassa natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā dve, ārammaṇe cattāri, adhipatiyā cattāri, anantare dve, samanantare dve, sahajāte aññamaññe nissaye dve, upanissaye cattāri, purejāte cha, pacchājāte āsevane kamme vipāke dve, āhāre cha, indriye dve, jhāne magge sampayutte vippayutte dve, atthiyā cha, natthiyā dve, vigate dve, avigate cha. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

Paccanīyuddhāra

Ajjhatto dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Ajjhatto dhammo bahiddhā dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … āhārapaccayena paccayo.

Bahiddhā dhammo bahiddhā dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Bahiddhā dhammo ajjhattassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … āhārapaccayena paccayo.

Ajjhatto dhammo ca bahiddhā dhammo ca ajjhattassa dhammassa purejātaṁ, āhāraṁ.

Ajjhatto dhammo ca bahiddhā dhammo ca bahiddhā dhammassa purejātaṁ, āhāraṁ.

1.21.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā cha, naārammaṇe cha, naadhipatiyā cha (saṅkhittaṁ, sabbattha cha kātabbā), navippayutte cha, noatthiyā cattāri, nonatthiyā cha, novigate cha, noavigate cattāri (evaṁ gaṇetabbaṁ)

Paccanīyaṁ.

1.21.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe dve, naadhipatiyā naanantare nasamanantare naaññamaññe naupanissaye dve (saṅkhittaṁ, sabbattha dve), nasampayutte navippayutte nonatthiyā novigate dve. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.21.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe cattāri, adhipatiyā cattāri (anulomapadāni gaṇetabbāni), avigate cha. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Pañhāvāro.

Ajjhattattikaṁ niṭṭhitaṁ.