abhidhamma » patthana » patthana1 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikapaṭṭhānapāḷi (1)

1.22. Ajjhattārammaṇattika

Vibhaṅgavāra

Hetu

Ajjhattārammaṇaṁ dhammaṁ paṭicca ajjhattārammaṇo dhammo uppajjati hetupaccayā— ajjhattārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe ajjhattārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Bahiddhārammaṇaṁ dhammaṁ paṭicca bahiddhārammaṇo dhammo uppajjati hetupaccayā— bahiddhārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe bahiddhārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Ārammaṇādi

Ajjhattārammaṇaṁ dhammaṁ paṭicca ajjhattārammaṇo dhammo uppajjati ārammaṇapaccayā …pe… avigatapaccayā. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetupaccayā ārammaṇe dve (saṅkhittaṁ, sabbattha dve), avigate dve. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

1.22.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Ajjhattārammaṇaṁ dhammaṁ paṭicca ajjhattārammaṇo dhammo uppajjati nahetupaccayā—ahetukaṁ ajjhattārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe ajjhattārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Bahiddhārammaṇaṁ dhammaṁ paṭicca bahiddhārammaṇo dhammo uppajjati nahetupaccayā—ahetukaṁ bahiddhārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Naadhipatyādi

Ajjhattārammaṇaṁ dhammaṁ paṭicca ajjhattārammaṇo dhammo uppajjati naadhipatipaccayā … (anulomasahajātasadisaṁ, ninnānākaraṇaṁ) napurejātapaccayā—arūpe ajjhattārammaṇaṁ ekaṁ khandhaṁ paṭicca …pe… paṭisandhikkhaṇe …pe….

Bahiddhārammaṇaṁ dhammaṁ paṭicca bahiddhārammaṇo dhammo uppajjati napurejātapaccayā—arūpe bahiddhārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe…. Paṭisandhikkhaṇe …pe… napacchājātapaccayā … naāsevanapaccayā … (sahajātasadisaṁ) nakammapaccayā—ajjhattārammaṇe khandhe paṭicca ajjhattārammaṇā cetanā.

Bahiddhārammaṇaṁ dhammaṁ paṭicca bahiddhārammaṇo dhammo uppajjati nakammapaccayā—bahiddhārammaṇe khandhe paṭicca bahiddhārammaṇā cetanā.

Navipākādi

Ajjhattārammaṇaṁ dhammaṁ paṭicca ajjhattārammaṇo dhammo uppajjati navipākapaccayā (paṭisandhi natthi) … najhānapaccayā …pe… pañcaviññāṇasahagataṁ ajjhattārammaṇaṁ ekaṁ …pe….

Bahiddhārammaṇaṁ dhammaṁ paṭicca bahiddhārammaṇo dhammo uppajjati najhānapaccayā—pañcaviññāṇasahagataṁ bahiddhārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… namaggapaccayā (nahetusadiso. Moho natthi) … navippayuttapaccayā—arūpe ajjhattārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe….

Bahiddhārammaṇaṁ dhammaṁ paṭicca bahiddhārammaṇo dhammo uppajjati navippayuttapaccayā—arūpe bahiddhārammaṇaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe….

Saṅkhyāvāra

Suddha

Nahetuyā dve, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane nakamme navipāke najhāne namagge navippayutte dve. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.22.1.3. Paccayānulomapaccanīya

Hetupaccayā naadhipatiyā dve …pe… navipāke dve, navippayutte dve. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.22.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe dve, anantare dve, samanantare dve …pe… magge dve …pe… avigate dve. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Paṭiccavāro.

1.22.2–6. Sahajāta-paccaya-nissaya-saṁsaṭṭha-sampayuttavāra

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

1.22.7. Pañhāvāra

1.22.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa hetupaccayena paccayo— ajjhattārammaṇā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo. Paṭisandhikkhaṇe ajjhattārammaṇā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa hetupaccayena paccayo— bahiddhārammaṇā hetū sampayuttakānaṁ khandhānaṁ …pe… paṭisandhikkhaṇe …pe….

Ārammaṇa

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo— ajjhattaṁ viññāṇañcāyatanaṁ paccavekkhati, nevasaññānāsaññāyatanaṁ paccavekkhati, ajjhattārammaṇaṁ ajjhattaṁ dibbaṁ cakkhuṁ paccavekkhati, dibbaṁ sotadhātuṁ …pe… iddhividhañāṇaṁ …pe… pubbenivāsānussatiñāṇaṁ …pe… yathākammūpagañāṇaṁ …pe… anāgataṁsañāṇaṁ paccavekkhati. Ariyā ajjhattārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Ajjhattārammaṇe ajjhatte khandhe aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha ajjhattārammaṇo rāgo uppajjati …pe… domanassaṁ uppajjati. Ajjhattārammaṇā ajjhattā khandhā pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo— bahiddhā viññāṇañcāyatanaṁ paccavekkhati, nevasaññānāsaññāyatanaṁ paccavekkhati. Ajjhattārammaṇaṁ bahiddhā dibbaṁ cakkhuṁ paccavekkhati, dibbaṁ sotadhātuṁ …pe… iddhividhañāṇaṁ …pe… pubbenivāsānussatiñāṇaṁ …pe… yathākammūpagañāṇaṁ …pe… anāgataṁsañāṇaṁ paccavekkhati, ajjhattārammaṇe bahiddhā khandhe aniccato dukkhato anattato vipassati …pe… cetopariyañāṇena ajjhattārammaṇabahiddhācittasamaṅgissa cittaṁ jānāti, ajjhattārammaṇā bahiddhā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo— bahiddhārammaṇaṁ bahiddhā dibbaṁ cakkhuṁ paccavekkhati, dibbaṁ sotadhātuṁ paccavekkhati. Iddhividhañāṇaṁ …pe… cetopariyañāṇaṁ …pe… pubbenivāsānussatiñāṇaṁ …pe… yathākammūpagañāṇaṁ …pe… anāgataṁsañāṇaṁ paccavekkhati. Bahiddhārammaṇe bahiddhā khandhe aniccato dukkhato anattato vipassati …pe… cetopariyañāṇena bahiddhārammaṇabahiddhācittasamaṅgissa cittaṁ jānāti. Bahiddhārammaṇā bahiddhā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo— dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ paccavekkhati. Ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, bahiddhārammaṇe pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti. Bahiddhārammaṇaṁ ajjhattaṁ dibbaṁ cakkhuṁ paccavekkhati, dibbaṁ sotadhātuṁ … iddhividhañāṇaṁ … cetopariyañāṇaṁ … pubbenivāsānussatiñāṇaṁ … yathākammūpagañāṇaṁ … anāgataṁsañāṇaṁ … bahiddhārammaṇe ajjhatte khandhe aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha ajjhattārammaṇo rāgo uppajjati …pe… domanassaṁ uppajjati. Bahiddhārammaṇā ajjhattā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ajjhattaṁ viññāṇañcāyatanaṁ garuṁ katvā paccavekkhati, nevasaññānāsaññāyatanaṁ garuṁ katvā paccavekkhati. Ajjhattārammaṇaṁ ajjhattaṁ dibbaṁ cakkhuṁ garuṁ katvā …pe… dibbaṁ sotadhātuṁ …pe… iddhividhañāṇaṁ … pubbenivāsānussatiñāṇaṁ … yathākammūpagañāṇaṁ … anāgataṁsañāṇaṁ garuṁ katvā …pe… ajjhattārammaṇe ajjhatte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā ajjhattārammaṇo rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—ajjhattārammaṇādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—bahiddhārammaṇādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ samādiyitvā uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā …pe… ariyā maggā vuṭṭhahitvā maggaṁ … phalaṁ garuṁ katvā paccavekkhanti. Bahiddhārammaṇaṁ ajjhattaṁ dibbaṁ cakkhuṁ garuṁ katvā …pe… dibbaṁ sotadhātuṁ … iddhividhañāṇaṁ … cetopariyañāṇaṁ … pubbenivāsānussatiñāṇaṁ … yathākammūpagañāṇaṁ … anāgataṁsañāṇaṁ garuṁ katvā paccavekkhati, bahiddhārammaṇe ajjhatte khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā ajjhattārammaṇo rāgo uppajjati, diṭṭhi uppajjati.

Anantara

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa anantarapaccayena paccayo— purimā purimā ajjhattārammaṇā khandhā pacchimānaṁ pacchimānaṁ ajjhattārammaṇānaṁ khandhānaṁ anantarapaccayena paccayo.

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa anantarapaccayena paccayo— ajjhattārammaṇaṁ cuticittaṁ bahiddhārammaṇassa upapatticittassa anantarapaccayena paccayo. Ajjhattārammaṇaṁ bhavaṅgaṁ bahiddhārammaṇāya āvajjanāya anantarapaccayena paccayo. Ajjhattārammaṇā khandhā bahiddhārammaṇassa vuṭṭhānassa anantarapaccayena paccayo. Ajjhattārammaṇaṁ anulomaṁ gotrabhussa … anulomaṁ vodānassa … anulomaṁ phalasamāpattiyā … nirodhā vuṭṭhahantassa … nevasaññānāsaññāyatanaṁ phalasamāpattiyā anantarapaccayena paccayo.

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa anantarapaccayena paccayo— purimā purimā bahiddhārammaṇā khandhā pacchimānaṁ pacchimānaṁ bahiddhārammaṇānaṁ khandhānaṁ anantarapaccayena paccayo. Bahiddhārammaṇaṁ anulomaṁ gotrabhussa … anulomaṁ vodānassa … gotrabhu maggassa … vodānaṁ maggassa … maggo phalassa … phalaṁ phalassa … anulomaṁ phalasamāpattiyā anantarapaccayena paccayo.

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa anantarapaccayena paccayo— bahiddhārammaṇaṁ cuticittaṁ ajjhattārammaṇassa upapatticittassa anantarapaccayena paccayo. Bahiddhārammaṇaṁ bhavaṅgaṁ ajjhattārammaṇāya āvajjanāya anantarapaccayena paccayo. Bahiddhārammaṇā khandhā ajjhattārammaṇassa vuṭṭhānassa anantarapaccayena paccayo.

Samanantarādi

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa samanantarapaccayena paccayo …pe… sahajātapaccayena paccayo … aññamaññapaccayena paccayo … nissayapaccayena paccayo.

Upanissaya

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—ajjhattārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā, ajjhattārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—ajjhattārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā bahiddhārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa upanissayapaccayena paccayo—anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—bahiddhārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā bahiddhārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—bahiddhārammaṇā aniccānupassanā, dukkhānupassanā, anattānupassanā ajjhattārammaṇāya aniccānupassanāya, dukkhānupassanāya, anattānupassanāya upanissayapaccayena paccayo.

Āsevana

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa āsevanapaccayena paccayo— purimā purimā ajjhattārammaṇā khandhā pacchimānaṁ pacchimānaṁ ajjhattārammaṇānaṁ khandhānaṁ āsevanapaccayena paccayo.

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa āsevanapaccayena paccayo— ajjhattārammaṇaṁ anulomaṁ gotrabhussa, anulomaṁ vodānassa āsevanapaccayena paccayo.

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa āsevanapaccayena paccayo— purimā purimā bahiddhārammaṇā khandhā pacchimānaṁ pacchimānaṁ bahiddhārammaṇānaṁ khandhānaṁ āsevanapaccayena paccayo. Bahiddhārammaṇaṁ anulomaṁ gotrabhussa … anulomaṁ vodānassa … gotrabhu maggassa … vodānaṁ maggassa āsevanapaccayena paccayo.

Kamma

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—ajjhattārammaṇā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo. Paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—ajjhattārammaṇā cetanā vipākānaṁ ajjhattārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—ajjhattārammaṇā cetanā vipākānaṁ bahiddhārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—bahiddhārammaṇā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo. Paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—bahiddhārammaṇā cetanā vipākānaṁ bahiddhārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa kammapaccayena paccayo. Nānākkhaṇikā—bahiddhārammaṇā cetanā vipākānaṁ ajjhattārammaṇānaṁ khandhānaṁ kammapaccayena paccayo.

Vipākādi

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa vipākapaccayena paccayo …pe… āhārapaccayena paccayo … indriyapaccayena paccayo … jhānapaccayena paccayo … maggapaccayena paccayo … sampayuttapaccayena paccayo … atthipaccayena paccayo … natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā dve, ārammaṇe cattāri, adhipatiyā tīṇi, anantare cattāri, samanantare cattāri, sahajāte dve, aññamaññe dve, nissaye dve, upanissaye cattāri, āsevane tīṇi, kamme cattāri, vipāke dve …pe… (sabbattha dve), sampayutte dve, atthiyā dve, natthiyā cattāri, vigate cattāri, avigate dve. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

Paccanīyuddhāra

Ajjhattārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Ajjhattārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Bahiddhārammaṇo dhammo bahiddhārammaṇassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Bahiddhārammaṇo dhammo ajjhattārammaṇassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

1.22.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā cattāri, naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri (saṅkhittaṁ, sabbattha cattāri), napurejāte napacchājāte naāsevane …pe… navippayutte cattāri …pe… noavigate cattāri. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

1.22.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe dve, naadhipatiyā dve, naanantare nasamanantare naupanissaye naāsevane nakamme …pe… nonatthiyā novigate dve. (Sabbattha dve. Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

1.22.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe cattāri, adhipatiyā tīṇi, anantare cattāri, samanantare cattāri, sahajāte aññamaññe nissaye dve, upanissaye cattāri, āsevane tīṇi, kamme cattāri, vipāke dve …pe… sampayutte dve, atthiyā dve, natthiyā cattāri, vigate cattāri, avigate dve. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Pañhāvāro.

Ajjhattārammaṇattikaṁ niṭṭhitaṁ.