abhidhamma » patthana » patthana2 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukapaṭṭhānapāḷi (2)

2.2. Cūḷantaraduka

2.2.1.1. Paṭiccavāra

2.2.1.1.1–4 Paccayānulomādi

Sappaccayaṁ dhammaṁ paṭicca sappaccayo dhammo uppajjati hetupaccayā— sappaccayaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Sappaccayaṁ dhammaṁ paṭicca sappaccayo dhammo uppajjati ārammaṇapaccayā …pe… avigatapaccayā.

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ.

Anulomaṁ.

Sappaccayaṁ dhammaṁ paṭicca sappaccayo dhammo uppajjati nahetupaccayā— ahetukaṁ sappaccayaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ, dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ …pe… novigate ekaṁ.

Paccanīyaṁ.

Hetupaccayā naārammaṇe ekaṁ, naadhipatiyā ekaṁ …pe… novigate ekaṁ.

Anulomapaccanīyaṁ.

Nahetupaccayā ārammaṇe ekaṁ anantare ekaṁ …pe… avigate ekaṁ.

Paccanīyānulomaṁ.

2.2.1.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

2.2.1.3. Paccayavāra

2.2.1.3.1–4 Paccayānulomādi

Vibhaṅgavāra

Sappaccayaṁ dhammaṁ paccayā sappaccayo dhammo uppajjati hetupaccayā— sappaccayaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… paṭisandhikkhaṇe …pe… khandhe paccayā vatthu, vatthuṁ paccayā khandhā, ekaṁ mahābhūtaṁ …pe… vatthuṁ paccayā sappaccayā khandhā.

Sappaccayaṁ dhammaṁ paccayā sappaccayo dhammo uppajjati ārammaṇapaccayā. (Saṅkhittaṁ.)

2.2.1.4–6. Nissaya-saṁsaṭṭha-sampayuttavāra

(Evaṁ paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi vitthāretabbo, sabbattha ekāyeva pañhā.)

2.2.1.7. Pañhāvāra

2.2.1.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Sappaccayo dhammo sappaccayassa dhammassa hetupaccayena paccayo—sappaccayā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Sappaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā, sīlaṁ samādiyitvā, uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti; pahīne kilese …pe… vikkhambhite kilese …pe… pubbe samudāciṇṇe kilese jānanti, cakkhuṁ …pe… vatthuṁ … sappaccaye khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena sappaccayacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… sappaccayā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Appaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo—ariyā nibbānaṁ paccavekkhanti; nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Sappaccayo dhammo sappaccayassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati, pubbe …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti, phalaṁ garuṁ katvā …pe… cakkhuṁ …pe… vatthuṁ … sappaccaye khandhe garuṁ katvā assādeti abhinandati; taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—sappaccayādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Appaccayo dhammo sappaccayassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—ariyā nibbānaṁ garuṁ katvā paccavekkhanti; nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo.

Anantarādi

Sappaccayo dhammo sappaccayassa dhammassa anantarapaccayena paccayo …pe… upanissayapaccayena paccayo …pe… (dve pañhā upanissayamūlaṁ) purejātapaccayena paccayo …pe… avigatapaccayena paccayo. (Sabbattha ekāyeva pañhā.)

Saṅkhyāvāra

Suddha

Hetuyā ekaṁ, ārammaṇe dve, adhipatiyā dve, anantare ekaṁ, samanantare ekaṁ, sahajāte ekaṁ, aññamaññe ekaṁ, nissaye ekaṁ, upanissaye dve, purejāte ekaṁ (sabbattha ekaṁ), avigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

Paccanīyuddhāra

Sappaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Appaccayo dhammo sappaccayassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

2.2.1.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā dve, naārammaṇe ekaṁ, naadhipatiyā dve, naanantare dve, nasamanantare dve …pe… naupanissaye dve, napurejāte dve …pe… novigate dve, noavigate dve. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

2.2.1.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe ekaṁ, naadhipatiyā ekaṁ, naanantare ekaṁ, nasamanantare ekaṁ, naaññamaññe ekaṁ, naupanissaye ekaṁ …pe… nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā ekaṁ, novigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Anulomapaccanīyaṁ.

2.2.1.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe dve, adhipatiyā dve, anantare ekaṁ …pe… upanissaye dve, purejāte ekaṁ …pe… avigate ekaṁ. (Evaṁ gaṇetabbaṁ.)

Paccanīyānulomaṁ.

Sappaccayadukaṁ niṭṭhitaṁ.

2.2.2. Saṅkhataduka

2.2.2.1–7. Paṭiccādivāra

Hetu

Saṅkhataṁ dhammaṁ paṭicca saṅkhato dhammo uppajjati hetupaccayā—saṅkhataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā; ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

(Imaṁ dukaṁ yathā sappaccayadukaṁ, evaṁ gaṇetabbaṁ, ninnānākaraṇaṁ.)

Saṅkhatadukaṁ niṭṭhitaṁ.

2.2.3. Sanidassanaduka

2.2.3.1. Paccayavāra

2.2.3.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Anidassanaṁ dhammaṁ paṭicca anidassano dhammo uppajjati hetupaccayā— anidassanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā anidassanaṁ cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe anidassanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā anidassanaṁ kaṭattā ca rūpaṁ …pe… dve khandhe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā; ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca anidassanaṁ cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Anidassanaṁ dhammaṁ paṭicca sanidassano dhammo uppajjati hetupaccayā— anidassane khandhe paṭicca sanidassanaṁ cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe… mahābhūte paṭicca sanidassanaṁ cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Anidassanaṁ dhammaṁ paṭicca sanidassano ca anidassano ca dhammā uppajjanti hetupaccayā—anidassanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā sanidassanañca anidassanañca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… mahābhūte paṭicca sanidassanañca anidassanañca cittasamuṭṭhānañca rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Ārammaṇa

Anidassanaṁ dhammaṁ paṭicca anidassano dhammo uppajjati ārammaṇapaccayā— anidassanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… vatthuṁ paṭicca khandhā.

Adhipati

Anidassanaṁ dhammaṁ paṭicca anidassano dhammo uppajjati adhipatipaccayā— anidassanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā anidassanaṁ cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… dve mahābhūte …pe… mahābhūte paṭicca anidassanaṁ cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ.

Anidassanaṁ dhammaṁ paṭicca sanidassano dhammo uppajjati adhipatipaccayā— anidassane khandhe paṭicca sanidassanaṁ cittasamuṭṭhānaṁ rūpaṁ, mahābhūte paṭicca sanidassanaṁ cittasamuṭṭhānaṁ rūpaṁ.

Anidassanaṁ dhammaṁ paṭicca sanidassano ca anidassano ca dhammā uppajjanti adhipatipaccayā—anidassanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā sanidassanañca anidassanañca cittasamuṭṭhānaṁ rūpaṁ …pe… dve khandhe …pe… mahābhūte paṭicca sanidassanañca anidassanañca cittasamuṭṭhānaṁ rūpaṁ upādārūpaṁ. (Saṅkhittaṁ, sabbe kātabbā.)

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe ekaṁ, adhipatiyā tīṇi, anantare ekaṁ, samanantare ekaṁ, sahajāte tīṇi, aññamaññe ekaṁ, nissaye tīṇi, upanissaye ekaṁ, purejāte ekaṁ, āsevane ekaṁ, kamme tīṇi, vipāke tīṇi (sabbattha tīṇi), magge tīṇi, sampayutte ekaṁ, vippayutte tīṇi, atthiyā tīṇi, natthiyā ekaṁ, vigate ekaṁ, avigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

2.2.3.1.1.2. Paccayapaccanīya

Vibhaṅgavāra

Anidassanaṁ dhammaṁ paṭicca anidassano dhammo uppajjati nahetupaccayā— ahetukaṁ anidassanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā anidassanaṁ cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā; ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca anidassanaṁ cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ … bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Anidassanaṁ dhammaṁ paṭicca sanidassano dhammo uppajjati nahetupaccayā— ahetuke anidassane khandhe paṭicca sanidassanaṁ cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe… mahābhūte paṭicca sanidassanaṁ cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ … bāhire … āhārasamuṭṭhāne … utusamuṭṭhāne … asaññasattānaṁ mahābhūte paṭicca sanidassanaṁ kaṭattārūpaṁ upādārūpaṁ.

Anidassanaṁ dhammaṁ paṭicca sanidassano ca anidassano ca dhammā uppajjanti nahetupaccayā—ahetukaṁ anidassanaṁ ekaṁ khandhaṁ paṭicca tayo khandhā sanidassanañca anidassanañca cittasamuṭṭhānaṁ rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… mahābhūte paṭicca …pe… bāhire … āhārasamuṭṭhāne … utusamuṭṭhāne … asaññasattānaṁ mahābhūte paṭicca sanidassanañca anidassanañca kaṭattārūpaṁ, upādārūpaṁ. (Evaṁ sabbe kātabbā.)

Saṅkhyāvāra

Suddha

Nahetuyā tīṇi, naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi, naindriye tīṇi, najhāne tīṇi, namagge tīṇi, nasampayutte tīṇi, navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi. (Evaṁ gaṇetabbaṁ.)

Paccanīyaṁ.

2.2.3.1.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi (sabbattha tīṇi), nakamme ekaṁ, navipāke tīṇi, nasampayutte tīṇi, navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṁ.

2.2.3.1.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte tīṇi, aññamaññe ekaṁ, nissaye tīṇi, upanissaye ekaṁ, purejāte ekaṁ, āsevane ekaṁ, kamme tīṇi …pe… jhāne tīṇi, magge ekaṁ, sampayutte ekaṁ, vippayutte tīṇi, atthiyā tīṇi, natthiyā ekaṁ, vigate ekaṁ, avigate tīṇi.

Paccanīyānulomaṁ.

2.2.3.2. Sahajātavāra

Sahajātavāropi paṭiccavārasadiso.

2.2.3.3. Paccayavāra

2.2.3.3.1. Paccayānuloma

Hetu

Anidassanaṁ dhammaṁ paccayā anidassano dhammo uppajjati hetupaccayā— anidassanaṁ ekaṁ khandhaṁ paccayā tayo khandhā anidassanaṁ cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paccayā vatthu, vatthuṁ paccayā khandhā; ekaṁ mahābhūtaṁ paccayā …pe… mahābhūte paccayā anidassanaṁ cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ, vatthuṁ paccayā anidassanā khandhā. (Itarepi dve pañhā kātabbā.)

Ārammaṇa

Anidassanaṁ dhammaṁ paccayā anidassano dhammo uppajjati ārammaṇapaccayā— anidassanaṁ ekaṁ khandhaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… vatthuṁ paccayā khandhā, cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā anidassanā khandhā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe ekaṁ, adhipatiyā tīṇi …pe… avigate tīṇi.

Anulomaṁ.

2.2.2.3.2. Paccayapaccanīya

Anidassanaṁ dhammaṁ paccayā anidassano dhammo uppajjati nahetupaccayā— ahetukaṁ anidassanaṁ ekaṁ khandhaṁ paccayā tayo khandhā anidassanaṁ cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā ahetukā anidassanā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (Itarepi dve kātabbā. Saṅkhittaṁ.)

Nahetuyā tīṇi, naārammaṇe tīṇi …pe… novigate tīṇi.

Paccanīyaṁ.

2.2.3.3.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi …pe… nakamme ekaṁ …pe… navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṁ.

2.2.3.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe ekaṁ …pe… magge ekaṁ …pe… avigate tīṇi.

Paccanīyānulomaṁ.

2.2.3.4. Nissayavāra

Nissayavāropi evaṁ kātabbo.

2.2.3.5. Saṁsaṭṭhavāra

2.2.3.5.1–4 Paccayānulomādi

Anidassanaṁ dhammaṁ saṁsaṭṭho anidassano dhammo uppajjati hetupaccayā— anidassanaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Anidassanaṁ dhammaṁ saṁsaṭṭho anidassano dhammo uppajjati ārammaṇapaccayā. (Evaṁ sabbaṁ sappaccayagaṇanāhi saddhiṁ kātabbaṁ.)

2.2.3.6. Sampayuttavāra

Sampayuttavāropi saṁsaṭṭhavārasadiso.

2.2.3.7. Pañhāvāra

2.2.3.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Anidassano dhammo anidassanassa dhammassa hetupaccayena paccayo—anidassanā hetū sampayuttakānaṁ khandhānaṁ anidassanānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Anidassano dhammo sanidassanassa dhammassa hetupaccayena paccayo—anidassanā hetū sanidassanānaṁ cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa hetupaccayena paccayo—anidassanā hetū sampayuttakānaṁ khandhānaṁ sanidassanānañca anidassanānañca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Sanidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo— sanidassanaṁ rūpaṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, rūpāyatanaṁ cakkhuviññāṇassa ārammaṇapaccayena paccayo; sanidassanā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Anidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti; nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese …pe… pubbe …pe… cakkhuṁ …pe… kāyaṁ … sadde …pe… vatthuṁ anidassane khandhe aniccato …pe… domanassaṁ uppajjati; dibbāya sotadhātuyā saddaṁ suṇāti, cetopariyañāṇena anidassanacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… saddāyatanaṁ sotaviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… anidassanā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Sanidassano dhammo anidassanassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—sanidassanaṁ rūpaṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anidassano dhammo anidassanassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā …pe… ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti, phalaṁ garuṁ katvā paccavekkhanti, nibbānaṁ garuṁ katvā paccavekkhanti; nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṁ …pe… vatthuṁ anidassane khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—anidassanādhipati sampayuttakānaṁ khandhānaṁ anidassanānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Anidassano dhammo sanidassanassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—anidassanādhipati sanidassanānaṁ cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—anidassanādhipati sampayuttakānaṁ khandhānaṁ sanidassanānañca anidassanānañca cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Anantara

Anidassano dhammo anidassanassa dhammassa anantarapaccayena paccayo—purimā purimā anidassanā khandhā pacchimānaṁ pacchimānaṁ anidassanānaṁ khandhānaṁ anantarapaccayena paccayo; anulomaṁ gotrabhussa …pe… gotrabhu maggassa …pe… nevasaññānāsaññāyatanaṁ phalasamāpattiyā anantarapaccayena paccayo.

Samanantarādi

Anidassano dhammo anidassanassa dhammassa samanantarapaccayena paccayo … sahajātapaccayena paccayo … tīṇi … aññamaññapaccayena paccayo … ekaṁ … nissayapaccayena paccayo … tīṇi.

Upanissaya

Sanidassano dhammo anidassanassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—vaṇṇasampadaṁ patthayamāno dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ karoti, vaṇṇasampadā saddhāya …pe… patthanāya … kāyikassa sukhassa, kāyikassa dukkhassa, maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Anidassano dhammo anidassanassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Purejāta

Sanidassano dhammo anidassanassa dhammassa purejātapaccayena paccayo— sanidassanaṁ rūpaṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, rūpāyatanaṁ cakkhuviññāṇassa purejātapaccayena paccayo.

Anidassano dhammo anidassanassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati, dibbāya sotadhātuyā saddaṁ suṇāti, saddāyatanaṁ sotaviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu anidassanānaṁ khandhānaṁ purejātapaccayena paccayo.

Sanidassano ca anidassano ca dhammā anidassanassa dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Rūpāyatanañca vatthu ca anidassanānaṁ khandhānaṁ purejātapaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa purejātapaccayena paccayo.

Pacchājāta

Anidassano dhammo anidassanassa dhammassa pacchājātapaccayena paccayo— pacchājātā anidassanā khandhā purejātassa imassa anidassanassa kāyassa pacchājātapaccayena paccayo.

Anidassano dhammo sanidassanassa dhammassa pacchājātapaccayena paccayo— pacchājātā anidassanā khandhā purejātassa imassa sanidassanassa kāyassa pacchājātapaccayena paccayo.

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa pacchājātapaccayena paccayo—pacchājātā anidassanā khandhā purejātassa imassa sanidassanassa ca anidassanassa ca kāyassa pacchājātapaccayena paccayo.

Āsevana

Anidassano dhammo anidassanassa dhammassa āsevanapaccayena paccayo—purimā purimā anidassanā khandhā pacchimānaṁ pacchimānaṁ anidassanānaṁ khandhānaṁ …pe… anulomaṁ gotrabhussa … anulomaṁ vodānassa … gotrabhu maggassa … vodānaṁ maggassa āsevanapaccayena paccayo.

Kamma

Anidassano dhammo anidassanassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—anidassanā cetanā sampayuttakānaṁ khandhānaṁ anidassanānañca cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—anidassanā cetanā vipākānaṁ khandhānaṁ anidassanānañca kaṭattārūpānaṁ kammapaccayena paccayo.

Anidassano dhammo sanidassanassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. (Vitthāretabbaṁ.)

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. (Vitthāretabbaṁ.)

Vipākādi

Anidassano dhammo anidassanassa dhammassa vipākapaccayena paccayo … tīṇi … āhārapaccayena paccayo … tīṇi (tīsupi kabaḷīkāro āhāro kātabbo) … indriyapaccayena paccayo … tīṇi (tīsupi rūpajīvitindriyaṁ) … jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … tīṇi … sampayuttapaccayena paccayo … ekaṁ.

Vippayutta

Anidassano dhammo anidassanassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—anidassanā khandhā anidassanānaṁ cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe anidassanā khandhā anidassanānaṁ kaṭattārūpānaṁ vippayuttapaccayena paccayo; khandhā vatthussa vippayuttapaccayena paccayo, vatthu khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu anidassanānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—anidassanā khandhā purejātassa imassa anidassanassa kāyassa vippayuttapaccayena paccayo.

Anidassano dhammo sanidassanassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—anidassanā khandhā sanidassanānaṁ cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—anidassanā khandhā purejātassa imassa sanidassanassa kāyassa vippayuttapaccayena paccayo.

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—anidassanā khandhā sanidassanānañca anidassanānañca cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—anidassanā khandhā purejātassa imassa sanidassanassa ca anidassanassa ca kāyassa vippayuttapaccayena paccayo.

Atthyādi

Sanidassano dhammo anidassanassa dhammassa atthipaccayena paccayo— sanidassanaṁ rūpaṁ aniccato …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, rūpāyatanaṁ cakkhuviññāṇassa atthipaccayena paccayo.

Anidassano dhammo anidassanassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—anidassano eko khandho tiṇṇannaṁ khandhānaṁ anidassanānañca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo …pe… dve khandhe …pe…. (Saṅkhittaṁ. Yāva asaññasattā.) <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati, dibbāya sotadhātuyā saddaṁ suṇāti, saddāyatanaṁ sotaviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu anidassanānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—anidassanā khandhā purejātassa imassa anidassanassa kāyassa atthipaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa anidassanassa kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—anidassanānaṁ kaṭattārūpānaṁ atthipaccayena paccayo.

Anidassano dhammo sanidassanassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—anidassanā khandhā sanidassanānaṁ cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe …pe… mahābhūtā sanidassanānaṁ cittasamuṭṭhānānaṁ rūpānaṁ kaṭattārūpānaṁ upādārūpānaṁ atthipaccayena paccayo … bāhirā … āhārasamuṭṭhānā … utusamuṭṭhānā … asaññasattānaṁ mahābhūtā sanidassanānaṁ kaṭattārūpānaṁ, upādārūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—anidassanā khandhā purejātassa imassa sanidassanassa kāyassa atthipaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa sanidassanassa kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—sanidassanānaṁ kaṭattārūpānaṁ atthipaccayena paccayo.

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—anidassano eko khandho tiṇṇannaṁ khandhānaṁ sanidassanānañca anidassanānañca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo …pe… dve khandhā …pe… paṭisandhikkhaṇe …pe… mahābhūtā sanidassanānañca anidassanānañca cittasamuṭṭhānānaṁ rūpānaṁ, kaṭattārūpānaṁ, upādārūpānaṁ atthipaccayena paccayo; bāhirā … āhārasamuṭṭhānā … utusamuṭṭhānā … asaññasattānaṁ mahābhūtā sanidassanānañca anidassanānañca kaṭattārūpānaṁ upādārūpānaṁ atthipaccayena paccayo.

Sanidassano ca anidassano ca dhammā anidassanassa dhammassa atthipaccayena paccayo. <b>Purejātaṁ</b>—rūpāyatanañca vatthu ca anidassanānaṁ khandhānaṁ atthipaccayena paccayo; rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa atthipaccayena paccayo.

Natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṁ, samanantare ekaṁ, sahajāte tīṇi, aññamaññe ekaṁ, nissaye tīṇi, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṁ, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge tīṇi, sampayutte ekaṁ, vippayutte tīṇi, atthiyā pañca, natthiyā ekaṁ, vigate ekaṁ, avigate pañca. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

Paccanīyuddhāra

Sanidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo.

Anidassano dhammo anidassanassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Anidassano dhammo sanidassanassa dhammassa sahajātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Anidassano dhammo sanidassanassa ca anidassanassa ca dhammassa sahajātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Sanidassano ca anidassano ca dhammā anidassanassa dhammassa purejātapaccayena paccayo.

2.2.3.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā pañca, naārammaṇe cattāri, naadhipatiyā pañca, naanantare pañca, nasamanantare pañca, nasahajāte pañca, naaññamaññe pañca, nanissaye cattāri, naupanissaye pañca, napurejāte cattāri, napacchājāte pañca (sabbattha pañca), nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā pañca, novigate pañca, noavigate cattāri.

Paccanīyaṁ.

2.2.3.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi …pe… nasampayutte tīṇi, navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṁ.

2.2.3.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri, anantare ekaṁ, samanantare ekaṁ, sahajāte tīṇi, aññamaññe ekaṁ, nissaye tīṇi, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṁ, kamme tīṇi …pe… magge tīṇi, sampayutte ekaṁ, vippayutte tīṇi, atthiyā pañca, natthiyā ekaṁ, vigate ekaṁ, avigate pañca.

Paccanīyānulomaṁ.

Sanidassanadukaṁ niṭṭhitaṁ.

2.2.4. Sappaṭighaduka

2.2.4.1. Paṭiccavāra

2.2.4.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Sappaṭighaṁ dhammaṁ paṭicca sappaṭigho dhammo uppajjati hetupaccayā— sappaṭighaṁ ekaṁ mahābhūtaṁ paṭicca dve mahābhūtā, dve mahābhūte paṭicca ekaṁ mahābhūtaṁ, sappaṭighe mahābhūte paṭicca sappaṭighaṁ cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, phoṭṭhabbāyatanaṁ paṭicca cakkhāyatanaṁ …pe… rasāyatanaṁ.

Sappaṭighaṁ dhammaṁ paṭicca appaṭigho dhammo uppajjati hetupaccayā—sappaṭighe mahābhūte paṭicca āpodhātu, sappaṭighe mahābhūte paṭicca appaṭighaṁ cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, phoṭṭhabbāyatanaṁ paṭicca āpodhātu itthindriyaṁ …pe… kabaḷīkāro āhāro.

Sappaṭighaṁ dhammaṁ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā—sappaṭighaṁ ekaṁ mahābhūtaṁ paṭicca dve mahābhūtā āpodhātu ca, dve mahābhūte …pe… sappaṭighe mahābhūte paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, phoṭṭhabbāyatanaṁ paṭicca cakkhāyatanaṁ …pe… rasāyatanaṁ āpodhātu itthindriyaṁ …pe… kabaḷīkāro āhāro.

Appaṭighaṁ dhammaṁ paṭicca appaṭigho dhammo uppajjati hetupaccayā—appaṭighaṁ ekaṁ khandhaṁ paṭicca tayo khandhā appaṭighaṁ cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, āpodhātuṁ paṭicca appaṭighaṁ cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, āpodhātuṁ paṭicca itthindriyaṁ …pe… kabaḷīkāro āhāro.

Appaṭighaṁ dhammaṁ paṭicca sappaṭigho dhammo uppajjati hetupaccayā—appaṭighe khandhe paṭicca sappaṭighaṁ cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe… āpodhātuṁ paṭicca sappaṭighā mahābhūtā, āpodhātuṁ paṭicca sappaṭighaṁ cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, āpodhātuṁ paṭicca cakkhāyatanaṁ …pe… phoṭṭhabbāyatanaṁ.

Appaṭighaṁ dhammaṁ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā—appaṭighaṁ ekaṁ khandhaṁ paṭicca tayo khandhā sappaṭighañca appaṭighañca cittasamuṭṭhānaṁ rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… āpodhātuṁ paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, āpodhātuṁ paṭicca cakkhāyatanaṁ …pe… phoṭṭhabbāyatanaṁ, itthindriyaṁ …pe… kabaḷīkāro āhāro.

Sappaṭighañca appaṭighañca dhammaṁ paṭicca sappaṭigho dhammo uppajjati hetupaccayā—appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighaṁ cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe… sappaṭighaṁ ekaṁ mahābhūtañca āpodhātuñca paṭicca dve mahābhūtā …pe… sappaṭighe mahābhūte ca āpodhātuñca paṭicca sappaṭighaṁ cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca cakkhāyatanaṁ …pe… rasāyatanaṁ.

Sappaṭighañca appaṭighañca dhammaṁ paṭicca appaṭigho dhammo uppajjati hetupaccayā—appaṭighe khandhe ca mahābhūte ca paṭicca appaṭighaṁ cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe appaṭighe khandhe ca mahābhūte ca paṭicca appaṭighaṁ kaṭattārūpaṁ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca appaṭighaṁ cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca itthindriyaṁ …pe… kabaḷīkāro āhāro.

Sappaṭighañca appaṭighañca dhammaṁ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti hetupaccayā—appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe… appaṭighe khandhe ca mahābhūte ca paṭicca sappaṭighañca appaṭighañca kaṭattārūpaṁ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca sappaṭighañca appaṭighañca cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, phoṭṭhabbāyatanañca āpodhātuñca paṭicca cakkhāyatanaṁ …pe… rasāyatanaṁ, itthindriyaṁ …pe… kabaḷīkāro āhāro.

Ārammaṇa

Appaṭighaṁ dhammaṁ paṭicca appaṭigho dhammo uppajjati ārammaṇapaccayā— appaṭighaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… vatthuṁ paṭicca khandhā.

Adhipatyādi

Sappaṭighaṁ dhammaṁ paṭicca appaṭigho dhammo uppajjati adhipatipaccayā (paṭisandhi vajjetabbā, kaṭattārūpā ca) … anantarapaccayā … samanantarapaccayā … sahajātapaccayā (sabbe mahābhūtā kātabbā) … aññamaññapaccayā—sappaṭighaṁ ekaṁ mahābhūtaṁ paṭicca dve mahābhūtā, dve mahābhūte …pe….

Sappaṭighaṁ dhammaṁ paṭicca appaṭigho dhammo uppajjati aññamaññapaccayā— sappaṭighe mahābhūte paṭicca āpodhātu …pe….

Sappaṭighaṁ dhammaṁ paṭicca sappaṭigho ca appaṭigho ca dhammā uppajjanti aññamaññapaccayā—sappaṭighaṁ ekaṁ mahābhūtaṁ paṭicca dve mahābhūtā āpodhātu ca, dve mahābhūte …pe….

Appaṭighaṁ dhammaṁ paṭicca appaṭigho dhammo uppajjati aññamaññapaccayā— appaṭighaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā.

Appaṭighaṁ dhammaṁ paṭicca sappaṭigho dhammo uppajjati aññamaññapaccayā— āpodhātuṁ paṭicca sappaṭighā mahābhūtā. (Ime ajjhattikabāhirā mahābhūtā kātabbā.)

Sappaṭighañca appaṭighañca dhammaṁ paṭicca sappaṭigho dhammo uppajjati aññamaññapaccayā—sappaṭighaṁ ekaṁ mahābhūtañca āpodhātuñca paṭicca dve mahābhūtā …pe… nissayapaccayā …pe… avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe ekaṁ, adhipatiyā nava, anantare ekaṁ, samanantare ekaṁ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye ekaṁ, purejāte ekaṁ, āsevane ekaṁ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte ekaṁ, vippayutte nava, atthiyā nava, natthiyā ekaṁ, vigate ekaṁ, avigate nava.

Anulomaṁ.

2.2.4.1.2. Paccayapaccanīya

Vibhaṅgavāra

Sappaṭighaṁ dhammaṁ paṭicca sappaṭigho dhammo uppajjati nahetupaccayā … tīṇi.

Appaṭighaṁ dhammaṁ paṭicca appaṭigho dhammo uppajjati nahetupaccayā—ahetukaṁ appaṭighaṁ ekaṁ khandhaṁ paṭicca tayo khandhā appaṭighaṁ cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, āpodhātuṁ paṭicca appaṭighaṁ cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, āpodhātuṁ paṭicca itthindriyaṁ …pe…. <b>Kabaḷīkāro āhāro</b>— … bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ … āpodhātuṁ paṭicca appaṭighaṁ kaṭattārūpaṁ upādārūpaṁ; vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

(Appaṭighamūlakaṁ itarepi dve pañhā kātabbā. Ghaṭanepi tīṇi pañhā kātabbā. Ajjhattikā bāhirā mahābhūtā sabbe jānitvā kātabbā.)

Naārammaṇādi

Sappaṭighaṁ dhammaṁ paṭicca sappaṭigho dhammo uppajjati naārammaṇapaccayā (sabbaṁ saṅkhittaṁ) … novigatapaccayā.

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava, naāhāre nava, naindriye nava, najhāne nava, namagge nava, nasampayutte nava, navippayutte nava, nonatthiyā nava, novigate nava.

Paccanīyaṁ.

2.2.4.1.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe nava, naadhipatiyā nava, naanantare nava, nasamanantare nava, naaññamaññe nava, naupanissaye nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme ekaṁ, navipāke nava, nasampayutte nava, navippayutte ekaṁ, nonatthiyā nava, novigate nava.

Anulomapaccanīyaṁ.

2.2.4.1.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ, samanantare ekaṁ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye ekaṁ, purejāte ekaṁ, āsevane ekaṁ, kamme nava …pe… magge ekaṁ, sampayutte ekaṁ, vippayutte nava, atthiyā nava, natthiyā ekaṁ, vigate ekaṁ, avigate nava.

Paccanīyānulomaṁ.

2.2.4.2. Sahajātavāra

Sahajātavāropi paṭiccavārasadiso.

2.2.4.3. Paccayavāra

2.2.4.3.1–4. Paccayānulomādi

Vibhaṅgavāra

Hetu

Sappaṭighaṁ dhammaṁ paccayā sappaṭigho dhammo uppajjati hetupaccayā … tīṇi.

Appaṭighaṁ dhammaṁ paccayā appaṭigho dhammo uppajjati hetupaccayā—appaṭighaṁ ekaṁ khandhaṁ paccayā tayo khandhā appaṭighaṁ cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… āpodhātuṁ paccayā appaṭighaṁ cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, āpodhātuṁ paccayā itthindriyaṁ …pe… kabaḷīkāro āhāro, vatthuṁ paccayā appaṭighā khandhā.

Avasesā pañca pañhā paṭiccavārasadisā.

Ārammaṇādi

Sappaṭighaṁ dhammaṁ paccayā appaṭigho dhammo uppajjati ārammaṇapaccayā— cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ.

Appaṭighaṁ dhammaṁ paccayā appaṭigho dhammo uppajjati ārammaṇapaccayā— appaṭighaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… vatthuṁ paccayā appaṭighā khandhā.

Sappaṭighañca appaṭighañca dhammaṁ paccayā appaṭigho dhammo uppajjati ārammaṇapaccayā—cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā tayo khandhā …pe… kāyaviññāṇasahagataṁ ekaṁ khandhañca kāyāyatanañca paccayā tayo khandhā …pe… adhipatipaccayā … (saṅkhittaṁ) avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane ekaṁ, kamme nava …pe… avigate nava. (Evaṁ paccanīyagaṇanāpi kātabbā.)

2.2.4.4. Nissayavāra

Nissayavāropi paccayavārasadiso.

2.2.4.5. Saṁsaṭṭhavāra

(Saṁsaṭṭhavārepi sabbattha ekaṁ, saṅkhittaṁ. Avigatapaccayā, ekāyeva pañhā. Dvepi vārā kātabbā.)

2.2.4.7. Pañhāvāra

2.2.4.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Appaṭigho dhammo appaṭighassa dhammassa hetupaccayena paccayo—appaṭighā hetū sampayuttakānaṁ khandhānaṁ appaṭighānañca cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Appaṭigho dhammo sappaṭighassa dhammassa hetupaccayena paccayo—appaṭighā hetū sappaṭighānaṁ cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa hetupaccayena paccayo—appaṭighā hetū sampayuttakānaṁ khandhānaṁ sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Sappaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo— cakkhuṁ …pe… phoṭṭhabbe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… sappaṭighā khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Appaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti; nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti; vatthuṁ …pe… itthindriyaṁ … purisindriyaṁ … jīvitindriyaṁ … āpodhātuṁ, kabaḷīkāraṁ āhāraṁ aniccato …pe… domanassaṁ uppajjati; cetopariyañāṇena appaṭighacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… appaṭighā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Sappaṭigho dhammo appaṭighassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—cakkhuṁ …pe… phoṭṭhabbe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Appaṭigho dhammo appaṭighassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni garuṁ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti, phalaṁ garuṁ katvā paccavekkhanti, nibbānaṁ garuṁ katvā paccavekkhanti; nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; vatthuṁ …pe… itthindriyaṁ … purisindriyaṁ … jīvitindriyaṁ … āpodhātuṁ, kabaḷīkāraṁ āhāraṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—appaṭighādhipati sampayuttakānaṁ khandhānaṁ appaṭighānañca cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Appaṭigho dhammo sappaṭighassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—appaṭighādhipati sappaṭighānaṁ cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—appaṭighādhipati sampayuttakānaṁ khandhānaṁ sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Anantara

Appaṭigho dhammo appaṭighassa dhammassa anantarapaccayena paccayo—purimā purimā appaṭighā khandhā …pe… phalasamāpattiyā anantarapaccayena paccayo.

Samanantara

Appaṭigho dhammo appaṭighassa dhammassa samanantarapaccayena paccayo …pe….

Sahajātādi

Sappaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena paccayo … nava … aññamaññapaccayena paccayo … cha … nissayapaccayena paccayo … nava.

Upanissaya

Sappaṭigho dhammo appaṭighassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—utuṁ, senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; utu, senāsanaṁ saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Appaṭigho dhammo appaṭighassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… diṭṭhiṁ gaṇhāti; sīlaṁ …pe… kāyikaṁ sukhaṁ, kāyikaṁ dukkhaṁ, bhojanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; saddhā …pe… bhojanaṁ saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Purejāta

Sappaṭigho dhammo appaṭighassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… phoṭṭhabbe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo.

Appaṭigho dhammo appaṭighassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—vatthuṁ …pe… itthindriyaṁ, purisindriyaṁ, jīvitindriyaṁ, āpodhātuṁ, kabaḷīkāraṁ āhāraṁ aniccato …pe… domanassaṁ uppajjati. <b>Vatthupurejātaṁ</b>—vatthu appaṭighānaṁ khandhānaṁ purejātapaccayena paccayo.

Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa purejātapaccayena paccayo— <b>ārammaṇapurejātaṁ, vatthupurejātaṁ</b>. Cakkhāyatanañca vatthu ca …pe… phoṭṭhabbāyatanañca vatthu ca appaṭighānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājāta

Appaṭigho dhammo appaṭighassa dhammassa pacchājātapaccayena paccayo— pacchājātā appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa pacchājātapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa pacchājātapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Pacchājātā appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa pacchājātapaccayena paccayo. (Dvinnampi mūlā kātabbā.)

Āsevana

Appaṭigho dhammo appaṭighassa dhammassa āsevanapaccayena paccayo—purimā purimā appaṭighā khandhā …pe… vodānaṁ maggassa āsevanapaccayena paccayo.

Kamma

Appaṭigho dhammo appaṭighassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—appaṭighā cetanā sampayuttakānaṁ khandhānaṁ appaṭighānañca cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—appaṭighā cetanā vipākānaṁ khandhānaṁ appaṭighānañca kaṭattārūpānaṁ kammapaccayena paccayo.

Appaṭigho dhammo sappaṭighassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—appaṭighā cetanā sappaṭighānaṁ cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—appaṭighā cetanā sappaṭighānaṁ kaṭattārūpānaṁ kammapaccayena paccayo.

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—appaṭighā cetanā sampayuttakānaṁ khandhānaṁ sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—appaṭighā cetanā vipākānaṁ khandhānaṁ sappaṭighānañca appaṭighānañca kaṭattārūpānaṁ kammapaccayena paccayo.

Vipāka

Appaṭigho dhammo appaṭighassa dhammassa vipākapaccayena paccayo—vipāko appaṭigho …pe… tīṇi.

Āhāra

Appaṭigho dhammo appaṭighassa dhammassa āhārapaccayena paccayo—appaṭighā āhārā sampayuttakānaṁ khandhānaṁ appaṭighānañca cittasamuṭṭhānānaṁ rūpānaṁ āhārapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Kabaḷīkāro āhāro</b>—imassa appaṭighassa kāyassa āhārapaccayena paccayo. (Avasesā dvepi pañhā kātabbā, paṭisandhi kabaḷīkāro āhāro dvīsupi kātabbo agge.)

Indriyādi

Sappaṭigho dhammo appaṭighassa dhammassa indriyapaccayena paccayo— cakkhundriyaṁ cakkhuviññāṇassa …pe… kāyindriyaṁ kāyaviññāṇassa indriyapaccayena paccayo.

Appaṭigho dhammo appaṭighassa dhammassa indriyapaccayena paccayo … tīṇi (tīsupi jīvitindriyaṁ agge kātabbaṁ).

Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa indriyapaccayena paccayo—cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo …pe… kāyindriyañca kāyaviññāṇañca kāyaviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo … jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … tīṇi … sampayuttapaccayena paccayo … ekaṁ.

Vippayutta

Sappaṭigho dhammo appaṭighassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa vippayuttapaccayena paccayo.

Appaṭigho dhammo appaṭighassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—appaṭighā khandhā appaṭighānaṁ cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe… khandhā vatthussa vippayuttapaccayena paccayo, vatthu khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu appaṭighānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa vippayuttapaccayena paccayo.

Appaṭigho dhammo sappaṭighassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—appaṭighā khandhā sappaṭighānaṁ cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa vippayuttapaccayena paccayo.

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—appaṭighā khandhā sappaṭighānañca appaṭighānañca cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa vippayuttapaccayena paccayo.

Atthi

Sappaṭigho dhammo sappaṭighassa dhammassa atthipaccayena paccayo … ekaṁ. (Paṭiccasadisā paṭhamapañhā.)

Sappaṭigho dhammo appaṭighassa dhammassa atthipaccayena paccayo sahajātaṁ, purejātaṁ. <b>Sahajātā</b>—sappaṭighā mahābhūtā āpodhātuyā atthipaccayena paccayo, sappaṭighā mahābhūtā appaṭighānaṁ cittasamuṭṭhānānaṁ rūpānaṁ kaṭattārūpānaṁ upādārūpānaṁ atthipaccayena paccayo; phoṭṭhabbāyatanaṁ itthindriyassa …pe… kabaḷīkārassa āhārassa atthipaccayena paccayo; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ … asaññasattānaṁ …pe…. <b>Purejātaṁ</b>—cakkhuṁ …pe… phoṭṭhabbe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanañca cakkhāyatanañca cakkhuviññāṇassa …pe… phoṭṭhabbāyatanañca kāyāyatanañca kāyaviññāṇassa atthipaccayena paccayo.

Sappaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa atthipaccayena paccayo—sappaṭighaṁ ekaṁ mahābhūtaṁ dvinnaṁ mahābhūtānaṁ āpodhātuyā ca atthipaccayena paccayo …pe…. (Paṭiccasadisaṁ yāva asaññasattā.)

Appaṭigho dhammo appaṭighassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—appaṭigho eko khandho tiṇṇannaṁ khandhānaṁ …pe… (yāva asaññasattā). <b>Purejātaṁ</b>—vatthuṁ …pe… itthindriyaṁ … purisindriyaṁ … jīvitindriyaṁ … āpodhātuṁ … kabaḷīkāraṁ āhāraṁ aniccato …pe… domanassaṁ uppajjati; vatthu appaṭighānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—appaṭighā khandhā purejātassa imassa appaṭighassa kāyassa atthipaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa appaṭighassa kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—appaṭighānaṁ kaṭattārūpānaṁ atthipaccayena paccayo.

Appaṭigho dhammo sappaṭighassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—appaṭighā khandhā sappaṭighānaṁ cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe …pe… āpodhātu sappaṭighānaṁ mahābhūtānaṁ atthipaccayena paccayo; āpodhātu sappaṭighānaṁ cittasamuṭṭhānānaṁ rūpānaṁ kaṭattārūpānaṁ upādārūpānaṁ atthipaccayena paccayo; āpodhātu cakkhāyatanassa …pe… phoṭṭhabbāyatanassa atthipaccayena paccayo; bāhiraṁ, āhārasamuṭṭhānaṁ, utusamuṭṭhānaṁ, asaññasattānaṁ …pe…. <b>Pacchājātā</b>—appaṭighā khandhā purejātassa imassa sappaṭighassa kāyassa atthipaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa sappaṭighassa kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—sappaṭighānaṁ kaṭattārūpānaṁ atthipaccayena paccayo.

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—appaṭigho eko khandho tiṇṇannaṁ khandhānaṁ sappaṭighānañca appaṭighānañca …pe…. (Paṭiccasadisaṁ yāva asaññasattā.) <b>Pacchājātā</b>—appaṭighā khandhā purejātassa imassa sappaṭighassa ca appaṭighassa ca kāyassa atthipaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa sappaṭighassa ca appaṭighassa ca kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—sappaṭighānañca appaṭighānañca kaṭattārūpānaṁ atthipaccayena paccayo.

Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa dhammassa atthipaccayena paccayo. (Paṭiccasadisaṁ yāva asaññasattā.)

Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātā</b>—appaṭighā khandhā ca mahābhūtā ca appaṭighānaṁ cittasamuṭṭhānānaṁ rūpānaṁ …pe… (paṭiccasadisaṁ yāva asaññasattā). <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṁ khandhānaṁ …pe… dve khandhā ca …pe… kāyaviññāṇasahagato eko khandho ca kāyāyatanañca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe….

Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa ca appaṭighassa ca dhammassa atthipaccayena paccayo. (Paṭiccasadisaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṁ, samanantare ekaṁ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṁ, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte ekaṁ, vippayutte cattāri, atthiyā nava, natthiyā ekaṁ, vigate ekaṁ, avigate nava. (Evaṁ gaṇetabbaṁ.)

Anulomaṁ.

Paccanīyuddhāra

Sappaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena paccayo.

Sappaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Sappaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo.

Appaṭigho dhammo appaṭighassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Appaṭigho dhammo sappaṭighassa dhammassa sahajātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Appaṭigho dhammo sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa dhammassa sahajātapaccayena paccayo.

Sappaṭigho ca appaṭigho ca dhammā appaṭighassa dhammassa sahajātaṁ, purejātaṁ.

Sappaṭigho ca appaṭigho ca dhammā sappaṭighassa ca appaṭighassa ca dhammassa sahajātapaccayena paccayo.

2.2.4.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava …pe… naanantare nava, nasamanantare nava, nasahajāte cattāri, naaññamaññe nava, nanissaye cattāri, naupanissaye nava, napurejāte nava …pe… nasampayutte nava, navippayutte nava, noatthiyā cattāri, nonatthiyā nava, novigate nava, noavigate cattāri.

Paccanīyaṁ.

2.2.4.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi …pe… naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi …pe… nasampayutte tīṇi, navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṁ.

2.2.4.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri (anulomamātikā gaṇetabbā), avigate nava.

Paccanīyānulomaṁ.

Sappaṭighadukaṁ niṭṭhitaṁ.

2.2.5. Rūpīduka

2.2.5.1. Paṭiccavāra

2.2.5.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Rūpiṁ dhammaṁ paṭicca rūpī dhammo uppajjati hetupaccayā—ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… dve mahābhūte …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Rūpiṁ dhammaṁ paṭicca arūpī dhammo uppajjati hetupaccayā—paṭisandhikkhaṇe vatthuṁ paṭicca arūpino khandhā.

Rūpiṁ dhammaṁ paṭicca rūpī ca arūpī ca dhammā uppajjanti hetupaccayā— paṭisandhikkhaṇe vatthuṁ paṭicca arūpino khandhā, mahābhūte paṭicca kaṭattārūpaṁ.

Arūpiṁ dhammaṁ paṭicca arūpī dhammo uppajjati hetupaccayā—arūpiṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Arūpiṁ dhammaṁ paṭicca rūpī dhammo uppajjati hetupaccayā—arūpino khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Arūpiṁ dhammaṁ paṭicca rūpī ca arūpī ca dhammā uppajjanti hetupaccayā—arūpiṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Rūpiñca arūpiñca dhammaṁ paṭicca rūpī dhammo uppajjati hetupaccayā—arūpino khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Rūpiñca arūpiñca dhammaṁ paṭicca arūpī dhammo uppajjati hetupaccayā— paṭisandhikkhaṇe arūpiṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe …pe….

Rūpiñca arūpiñca dhammaṁ paṭicca rūpī ca arūpī ca dhammā uppajjanti hetupaccayā—paṭisandhikkhaṇe arūpiṁ ekaṁ khandhañca vatthuñca paṭicca tayo khandhā …pe… dve khandhe …pe… arūpino khandhe ca mahābhūte ca paṭicca kaṭattārūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṁ, āsevane ekaṁ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Anulomaṁ.

2.2.5.1.2. Paccayapaccanīya

Vibhaṅgavāra

Rūpiṁ dhammaṁ paṭicca rūpī dhammo uppajjati nahetupaccayā … tīṇi.

Arūpiṁ dhammaṁ paṭicca arūpī dhammo uppajjati nahetupaccayā—ahetukaṁ arūpiṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (Nahetupaccayā nava pañhā, ahetukanti niyāmetabbaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme dve, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṁ.

2.2.5.1.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme ekaṁ, navipāke pañca, nasampayutte tīṇi, navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṁ.

2.2.5.1.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe tīṇi, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte ekaṁ, āsevane ekaṁ, kamme nava, vipāke nava, āhāre nava, indriye nava, jhāne nava, magge ekaṁ, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Paccanīyānulomaṁ.

2.2.5.2. Sahajātavāra

Sahajātavāropi paṭiccavārasadiso.

2.2.5.3. Paccayavāra

2.2.5.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Rūpiṁ dhammaṁ paccayā rūpī dhammo uppajjati hetupaccayā—ekaṁ mahābhūtaṁ …pe…. (Paṭiccasadisaṁ.)

Rūpiṁ dhammaṁ paccayā arūpī dhammo uppajjati hetupaccayā—vatthuṁ paccayā arūpino khandhā; paṭisandhikkhaṇe …pe….

Rūpiṁ dhammaṁ paccayā rūpī ca arūpī ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā arūpino khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe…. (Evaṁ avasesā pañhā, pavattipaṭisandhi vibhajitabbā.)

Ārammaṇa

Rūpiṁ dhammaṁ paccayā arūpī dhammo uppajjati ārammaṇapaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā arūpino khandhā; paṭisandhikkhaṇe …pe….

Arūpiṁ dhammaṁ paccayā arūpī dhammo uppajjati ārammaṇapaccayā—arūpiṁ ekaṁ khandhaṁ …pe… dve khandhe …pe….

Rūpiñca arūpiñca dhammaṁ paccayā arūpī dhammo uppajjati ārammaṇapaccayā— cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā tayo khandhā …pe… dve khandhe …pe… kāyaviññāṇasahagataṁ …pe… arūpiṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava, anantare tīṇi, samanantare tīṇi, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye tīṇi, purejāte tīṇi, āsevane tīṇi, kamme nava …pe… magge nava, sampayutte tīṇi, vippayutte nava, atthiyā nava, natthiyā tīṇi, vigate tīṇi, avigate nava.

Anulomaṁ.

2.2.5.3.2. Paccayapaccanīya

Vibhaṅgavāra

Rūpiṁ dhammaṁ paccayā rūpī dhammo uppajjati nahetupaccayā—ekaṁ mahābhūtaṁ …pe… asaññasattānaṁ ekaṁ mahābhūtaṁ …pe….

Rūpiṁ dhammaṁ paccayā arūpī dhammo uppajjati nahetupaccayā—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā ahetukā arūpino khandhā; ahetukapaṭisandhikkhaṇe …pe… vatthuṁ paccayā vicikicchāsahagato uddhaccasahagato moho.

Rūpiṁ dhammaṁ paccayā rūpī ca arūpī ca dhammā uppajjanti nahetupaccayā. (Pavattipaṭisandhi kātabbā.)

Arūpiṁ dhammaṁ paccayā arūpī dhammo uppajjati nahetupaccayā—ahetukaṁ arūpiṁ ekaṁ khandhaṁ …pe… paṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho.

Arūpiṁ dhammaṁ paccayā rūpī dhammo uppajjati nahetupaccayā—ahetuke arūpino khandhe paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Arūpiṁ dhammaṁ paccayā rūpī ca arūpī ca dhammā uppajjanti nahetupaccayā— ahetukaṁ arūpiṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Rūpiñca arūpiñca dhammaṁ paccayā rūpī dhammo uppajjati nahetupaccayā—ahetuke arūpino khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Rūpiñca arūpiñca dhammaṁ paccayā arūpī dhammo uppajjati nahetupaccayā— cakkhuviññāṇasahagataṁ ekaṁ khandhañca cakkhāyatanañca paccayā tayo khandhā …pe… dve khandhe …pe… kāyaviññāṇasahagataṁ …pe… arūpiṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Rūpiñca arūpiñca dhammaṁ paccayā rūpī ca arūpī ca dhammā uppajjanti nahetupaccayā—ahetukaṁ arūpiṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe… arūpino khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe….

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne cattāri, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṁ.

2.2.5.3.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi (saṅkhittaṁ, sabbe kātabbā), nakamme tīṇi, navipāke nava, nasampayutte tīṇi, navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṁ.

2.2.5.3.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe tīṇi (sabbe kātabbā) …pe… jhāne nava, magge tīṇi …pe… avigate nava.

Paccanīyānulomaṁ.

2.2.5.4. Nissayavāra

Nissayavāropi paccayavārasadiso.

2.2.5.5. Saṁsaṭṭhavāra

2.2.5.5.1–4 Paccayānulomādi

Arūpiṁ dhammaṁ saṁsaṭṭho arūpī dhammo uppajjati hetupaccayā—arūpiṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

2.2.5.6. Sampayuttavāra

Hetuyā ekaṁ …pe… avigate ekaṁ. (Evaṁ paccanīyādīni gaṇanāpi sampayuttavārepi sabbe kātabbā. Ekoyeva pañho.)

2.2.5.7. Pañhāvāra

2.2.5.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Arūpī dhammo arūpissa dhammassa hetupaccayena paccayo—arūpī hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Arūpī dhammo rūpissa dhammassa hetupaccayena paccayo—arūpī hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Arūpī dhammo rūpissa ca arūpissa ca dhammassa hetupaccayena paccayo—arūpī hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Rūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo—cakkhuṁ …pe… vatthuṁ … itthindriyaṁ … purisindriyaṁ … jīvitindriyaṁ … āpodhātuṁ … kabaḷīkāraṁ āhāraṁ aniccato …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa ārammaṇapaccayena paccayo …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa ārammaṇapaccayena paccayo; rūpino khandhā iddhividhañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Arūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti; nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā pahīne kilese …pe… vikkhambhite kilese …pe… pubbe …pe… arūpino khandhe aniccato …pe… domanassaṁ uppajjati, cetopariyañāṇena arūpicittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ …pe… nevasaññānāsaññāyatanassa …pe… arūpino khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Rūpī dhammo arūpissa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—cakkhuṁ …pe… kabaḷīkāraṁ āhāraṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Arūpī dhammo arūpissa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… (saṅkhittaṁ) nibbānaṁ maggassa, phalassa adhipatipaccayena paccayo; arūpino khandhe garuṁ katvā assādeti …pe… rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—arūpī adhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Arūpī dhammo rūpissa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—arūpī adhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Arūpī dhammo rūpissa ca arūpissa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—arūpī adhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Anantarādi

Arūpī dhammo arūpissa dhammassa anantarapaccayena paccayo—purimā purimā arūpino khandhā pacchimānaṁ pacchimānaṁ arūpīnaṁ khandhānaṁ …pe… phalasamāpattiyā anantarapaccayena paccayo, samanantarapaccayena paccayo.

(Sahajātapaccaye satta, iha ghaṭanā natthi. Aññamaññapaccaye cha, nissayapaccaye satta pañhā, iha ghaṭanā natthi.)

Upanissaya

Rūpī dhammo arūpissa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—utuṁ … bhojanaṁ … senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati, utu … bhojanaṁ … senāsanaṁ saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Arūpī dhammo arūpissa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti, sīlaṁ …pe… kāyikaṁ dukkhaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati, saddhā …pe… kāyikaṁ dukkhaṁ … saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Purejāta

Rūpī dhammo arūpissa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ …pe… kabaḷīkāraṁ āhāraṁ aniccato …pe… domanassaṁ uppajjati. Dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu arūpīnaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājāta

Arūpī dhammo rūpissa dhammassa pacchājātapaccayena paccayo—pacchājātā arūpino khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Āsevana

Arūpī dhammo arūpissa dhammassa āsevanapaccayena paccayo—purimā purimā arūpino khandhā pacchimānaṁ pacchimānaṁ arūpīnaṁ khandhānaṁ āsevanapaccayena paccayo.

Kamma

Arūpī dhammo arūpissa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—arūpī cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—arūpī cetanā vipākānaṁ khandhānaṁ kammapaccayena paccayo.

Arūpī dhammo rūpissa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—arūpī cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—arūpī cetanā kaṭattārūpānaṁ kammapaccayena paccayo.

Arūpī dhammo rūpissa ca arūpissa ca dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—arūpī cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—arūpī cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipākāhāra

Arūpī dhammo arūpissa dhammassa vipākapaccayena paccayo … tīṇi.

Rūpī dhammo rūpissa dhammassa āhārapaccayena paccayo—kabaḷīkāro āhāro imassa kāyassa āhārapaccayena paccayo.

Arūpī dhammo arūpissa dhammassa āhārapaccayena paccayo … tīṇi.

Indriya

Rūpī dhammo rūpissa dhammassa indriyapaccayena paccayo—rūpajīvitindriyaṁ kaṭattārūpānaṁ indriyapaccayena paccayo.

Rūpī dhammo arūpissa dhammassa indriyapaccayena paccayo—cakkhundriyaṁ …pe… kāyindriyaṁ kāyaviññāṇassa indriyapaccayena paccayo.

Arūpī dhammo arūpissa dhammassa indriyapaccayena paccayo … tīṇi.

Rūpī ca arūpī ca dhammā arūpissa dhammassa indriyapaccayena paccayo— cakkhundriyañca cakkhuviññāṇañca cakkhuviññāṇasahagatānaṁ khandhānaṁ indriyapaccayena paccayo …pe… kāyindriyañca …pe….

Jhānādi

Arūpī dhammo arūpissa dhammassa jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … tīṇi … sampayuttapaccayena paccayo … ekaṁ.

Vippayutta

Rūpī dhammo arūpissa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu arūpīnaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu arūpīnaṁ khandhānaṁ vippayuttapaccayena paccayo.

Arūpī dhammo rūpissa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—arūpino khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe arūpino khandhā kaṭattārūpānaṁ vippayuttapaccayena paccayo; arūpino khandhā vatthussa vippayuttapaccayena paccayo. <b>Pacchājātā</b>—arūpino khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Atthyādi

Rūpī dhammo rūpissa dhammassa atthipaccayena paccayo—sahajātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātaṁ</b>—ekaṁ mahābhūtaṁ …pe… (yāva asaññasattā). <b>Kabaḷīkāro āhāro</b>—imassa kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ atthipaccayena paccayo.

Rūpī dhammo arūpissa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātaṁ</b>—paṭisandhikkhaṇe vatthu arūpīnaṁ khandhānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… kabaḷīkāraṁ āhāraṁ aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu arūpīnaṁ khandhānaṁ atthipaccayena paccayo.

Arūpī dhammo arūpissa dhammassa atthipaccayena paccayo—arūpī eko khandho tiṇṇannaṁ khandhānaṁ …pe… dve khandhā …pe… paṭisandhikkhaṇe …pe….

Arūpī dhammo rūpissa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—arūpino khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—arūpino khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Arūpī dhammo rūpissa ca arūpissa ca dhammassa atthipaccayena paccayo—arūpī eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā …pe… paṭisandhikkhaṇe …pe….

Rūpī ca arūpī ca dhammā rūpissa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—arūpī khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Pacchājātā</b>—arūpino khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—arūpino khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Rūpī ca arūpī ca dhammā arūpissa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—cakkhuviññāṇasahagato eko khandho ca cakkhāyatanañca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe… kāyaviññāṇasahagato …pe… arūpī eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe… paṭisandhikkhaṇe arūpī eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ …pe… dve khandhā ca …pe….

Natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṁ, samanantare ekaṁ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṁ, pacchājāte ekaṁ āsevane ekaṁ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṁ, vippayutte dve, atthiyā satta, natthiyā ekaṁ, vigate ekaṁ, avigate satta.

Anulomaṁ.

Paccanīyuddhāra

Rūpī dhammo rūpissa dhammassa sahajātapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Rūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Arūpī dhammo arūpissa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … kammapaccayena paccayo.

Arūpī dhammo rūpissa dhammassa sahajātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Arūpī dhammo rūpissa ca arūpissa ca dhammassa sahajātapaccayena paccayo … kammapaccayena paccayo.

Rūpī ca arūpī ca dhammā rūpissa dhammassa sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ.

Rūpī ca arūpī ca dhammā arūpissa dhammassa sahajātaṁ, purejātaṁ.

2.2.5.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte cha, naaññamaññe cha, nanissaye cha, naupanissaye satta, napurejāte satta …pe… namagge satta, nasampayutte cha, navippayutte pañca, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

Paccanīyaṁ.

2.2.5.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe ekaṁ, naupanissaye tīṇi (sabbattha tīṇi), nasampayutte ekaṁ, navippayutte ekaṁ, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṁ.

2.2.5.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe dve, adhipatiyā cattāri (anulomamātikā kātabbā), avigate satta.

Paccanīyānulomaṁ.

Rūpīdukaṁ niṭṭhitaṁ.

2.2.6. Lokiyaduka

2.2.6.1. Paṭiccavāra

2.2.6.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Lokiyaṁ dhammaṁ paṭicca lokiyo dhammo uppajjati hetupaccayā—lokiyaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ.

Lokuttaraṁ dhammaṁ paṭicca lokuttaro dhammo uppajjati hetupaccayā—lokuttaraṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Lokuttaraṁ dhammaṁ paṭicca lokiyo dhammo uppajjati hetupaccayā—lokuttare khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Lokuttaraṁ dhammaṁ paṭicca lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā—lokuttaraṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Lokiyañca lokuttarañca dhammaṁ paṭicca lokiyo dhammo uppajjati hetupaccayā— lokuttare khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane dve, kamme pañca, vipāke pañca, āhāre pañca, indriye pañca, jhāne pañca, magge pañca, sampayutte dve, vippayutte pañca, atthiyā pañca, natthiyā dve, vigate dve, avigate pañca.

Anulomaṁ.

2.2.6.1.2. Paccayapaccanīya

Vibhaṅgavāra

Lokiyaṁ dhammaṁ paṭicca lokiyo dhammo uppajjati nahetupaccayā—ahetukaṁ lokiyaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā dve, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte pañca, naāsevane pañca (naāsevanamūlake lokuttare suddhake vipākoti niyāmetabbaṁ, avasesā pakatikāyeva), nakamme dve, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṁ.

2.2.6.1.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā dve (naanantarapadādī paccanīyasadisā) …pe… navipāke pañca, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṁ.

2.2.6.1.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ …pe… avigate ekaṁ.

Paccanīyānulomaṁ.

2.2.6.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

2.2.6.3. Paccayavāra

2.2.6.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Lokiyaṁ dhammaṁ paccayā lokiyo dhammo uppajjati hetupaccayā—lokiyaṁ ekaṁ khandhaṁ paccayā …pe… ekaṁ mahābhūtaṁ …pe… mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ, kaṭattārūpaṁ, upādārūpaṁ, vatthuṁ paccayā lokiyā khandhā.

Lokiyaṁ dhammaṁ paccayā lokuttaro dhammo uppajjati hetupaccayā—vatthuṁ paccayā lokuttarā khandhā.

Lokiyaṁ dhammaṁ paccayā lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā— vatthuṁ paccayā lokuttarā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ.

Lokuttaraṁ dhammaṁ paccayā lokuttaro dhammo uppajjati hetupaccayā … tīṇi.

Lokiyañca lokuttarañca dhammaṁ paccayā lokiyo dhammo uppajjati hetupaccayā— lokuttare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Lokiyañca lokuttarañca dhammaṁ paccayā lokuttaro dhammo uppajjati hetupaccayā— lokuttaraṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe….

Lokiyañca lokuttarañca dhammaṁ paccayā lokiyo ca lokuttaro ca dhammā uppajjanti hetupaccayā—lokuttaraṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe… lokuttare khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cattāri, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme nava, vipāke nava …pe… magge nava, sampayutte cattāri, vippayutte nava, atthiyā nava, natthiyā cattāri, vigate cattāri, avigate nava.

Anulomaṁ.

2.2.6.3.2. Paccayapaccanīya

Vibhaṅgavāra

Lokiyaṁ dhammaṁ paccayā lokiyo dhammo uppajjati nahetupaccayā—ahetukaṁ lokiyaṁ ekaṁ khandhaṁ …pe… (yāva asaññasattā) cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā ahetukā lokiyā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā cattāri, naanantare tīṇi …pe… naupanissaye tīṇi, napurejāte cattāri, napacchājāte nava, naāsevane nava (lokuttare arūpe vipākanti niyāmetabbaṁ), nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Paccanīyaṁ.

2.2.6.3.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā cattāri, naanantare tīṇi (nasamanantarapadādī paccanīyasadisā), navipāke nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Anulomapaccanīyaṁ.

2.2.6.3.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ …pe… avigate ekaṁ.

Paccanīyānulomaṁ.

2.2.6.4. Nissayavāra

Nissayavāro paccayavārasadiso.

2.2.6.5. Saṁsaṭṭhavāra

2.2.6.5.1–4. Paccayānulomādi

Vibhaṅgavāra

Hetu

Lokiyaṁ dhammaṁ saṁsaṭṭho lokiyo dhammo uppajjati hetupaccayā—lokiyaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Lokuttaraṁ dhammaṁ saṁsaṭṭho lokuttaro dhammo uppajjati hetupaccayā— lokuttaraṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe….

(Saṁsaṭṭhavāro evaṁ vitthāretabbo, saha gaṇanāhi dve pañhā.)

2.2.6.6. Sampayuttavāra

Sampayuttavāro saṁsaṭṭhavārasadiso.

2.2.6.7. Pañhāvāra

2.2.6.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Lokiyo dhammo lokiyassa dhammassa hetupaccayena paccayo—lokiyā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Lokuttaro dhammo lokuttarassa dhammassa hetupaccayena paccayo … tīṇi.

Ārammaṇa

Lokiyo dhammo lokiyassa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā …pe… ariyā gotrabhuṁ paccavekkhanti, vodānaṁ paccavekkhanti, pahīne kilese paccavekkhanti, vikkhambhite kilese …pe… pubbe samudāciṇṇe kilese jānanti; cakkhuṁ …pe… vatthuṁ lokiye khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena lokiyacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa, lokiyā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Lokuttaro dhammo lokuttarassa dhammassa ārammaṇapaccayena paccayo—nibbānaṁ maggassa, phalassa ārammaṇapaccayena paccayo.

Lokuttaro dhammo lokiyassa dhammassa ārammaṇapaccayena paccayo—ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti; nibbānaṁ gotrabhussa, vodānassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā cetopariyañāṇena lokuttaracittasamaṅgissa cittaṁ jānanti, lokuttarā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Adhipati

Lokiyo dhammo lokiyassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā …pe… sekkhā gotrabhuṁ garuṁ katvā paccavekkhanti, vodānaṁ garuṁ katvā paccavekkhanti; cakkhuṁ …pe… vatthuṁ lokiye khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—lokiyādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Lokuttaro dhammo lokuttarassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—nibbānaṁ maggassa, phalassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—lokuttarādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Lokuttaro dhammo lokiyassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti, phalaṁ garuṁ katvā paccavekkhanti, nibbānaṁ garuṁ katvā paccavekkhanti; nibbānaṁ gotrabhussa, vodānassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—lokuttarādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—lokuttarādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Anantara

Lokiyo dhammo lokiyassa dhammassa anantarapaccayena paccayo—purimā purimā lokiyā khandhā pacchimānaṁ pacchimānaṁ lokiyānaṁ khandhānaṁ …pe… anulomaṁ gotrabhussa … anulomaṁ vodānassa anantarapaccayena paccayo.

Lokiyo dhammo lokuttarassa dhammassa anantarapaccayena paccayo—gotrabhu maggassa … vodānaṁ maggassa … anulomaṁ phalasamāpattiyā … nirodhā vuṭṭhahantassa nevasaññānāsaññāyatanaṁ phalasamāpattiyā anantarapaccayena paccayo.

Lokuttaro dhammo lokuttarassa dhammassa anantarapaccayena paccayo—purimā purimā lokuttarā khandhā pacchimānaṁ pacchimānaṁ lokuttarānaṁ khandhānaṁ anantarapaccayena paccayo; maggo phalassa, phalaṁ phalassa anantarapaccayena paccayo.

Lokuttaro dhammo lokiyassa dhammassa anantarapaccayena paccayo—phalaṁ vuṭṭhānassa anantarapaccayena paccayo.

Samanantarādi

Lokiyo dhammo lokiyassa dhammassa samanantarapaccayena paccayo … sahajātapaccayena paccayo (pañca pañhā, ghaṭanā natthi) aññamaññapaccayena paccayo … dve … nissayapaccayena paccayo.

Upanissaya

Lokiyo dhammo lokiyassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—lokiyaṁ saddhaṁ upanissāya dānaṁ deti …pe… vipassanaṁ uppādeti, abhiññaṁ uppādeti, samāpattiṁ uppādeti, mānaṁ jappeti, diṭṭhiṁ gaṇhāti; lokiyaṁ sīlaṁ …pe… senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; lokiyā saddhā …pe… senāsanaṁ lokiyāya saddhāya …pe… kāyikassa dukkhassa upanissayapaccayena paccayo; kusalākusalaṁ kammaṁ vipākassa upanissayapaccayena paccayo.

Lokiyo dhammo lokuttarassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paṭhamassa maggassa parikammaṁ paṭhamassa maggassa upanissayapaccayena paccayo …pe… catutthassa maggassa parikammaṁ catutthassa maggassa upanissayapaccayena paccayo.

Lokuttaro dhammo lokuttarassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—paṭhamo maggo dutiyassa maggassa upanissayapaccayena paccayo …pe… tatiyo maggo catutthassa maggassa upanissayapaccayena paccayo.

Lokuttaro dhammo lokiyassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—ariyā maggaṁ upanissāya anuppannaṁ samāpattiṁ uppādenti, uppannaṁ samāpajjanti, saṅkhāre aniccato dukkhato anattato vipassanti, ariyānaṁ maggo …pe… ṭhānāṭhānakosallassa upanissayapaccayena paccayo; phalasamāpatti kāyikassa sukhassa upanissayapaccayena paccayo.

Purejāta

Lokiyo dhammo lokiyassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato dukkhato anattato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu lokiyānaṁ khandhānaṁ purejātapaccayena paccayo.

Lokiyo dhammo lokuttarassa dhammassa purejātapaccayena paccayo. <b>Vatthupurejātaṁ</b>—vatthu lokuttarānaṁ khandhānaṁ purejātapaccayena paccayo.

Pacchājāta

Lokiyo dhammo lokiyassa dhammassa pacchājātapaccayena paccayo—pacchājātā lokiyā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Lokuttaro dhammo lokiyassa dhammassa pacchājātapaccayena paccayo—pacchājātā lokuttarā khandhā purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Āsevana

Lokiyo dhammo lokiyassa dhammassa āsevanapaccayena paccayo—purimā purimā lokiyā khandhā pacchimānaṁ pacchimānaṁ lokiyānaṁ khandhānaṁ āsevanapaccayena paccayo; anulomaṁ gotrabhussa … anulomaṁ vodānassa āsevanapaccayena paccayo.

Lokiyo dhammo lokuttarassa dhammassa āsevanapaccayena paccayo—gotrabhu maggassa … vodānaṁ maggassa āsevanapaccayena paccayo.

Kamma

Lokiyo dhammo lokiyassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—lokiyā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—lokiyā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Lokuttaro dhammo lokuttarassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—lokuttarā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—lokuttarā cetanā vipākānaṁ khandhānaṁ kammapaccayena paccayo.

Lokuttaro dhammo lokiyassa dhammassa kammapaccayena paccayo—lokuttarā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo.

Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa kammapaccayena paccayo—lokuttarā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Vipāka

Lokiyo dhammo lokiyassa dhammassa vipākapaccayena paccayo—vipāko lokiyo eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ vipākapaccayena paccayo …pe… dve khandhā …pe… paṭisandhikkhaṇe …pe….

Lokuttaro dhammo lokuttarassa dhammassa vipākapaccayena paccayo … tīṇi.

Āhāra

Lokiyo dhammo lokiyassa dhammassa āhārapaccayena paccayo—lokiyā āhārā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ āhārapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Kabaḷīkāro āhāro</b>—imassa kāyassa āhārapaccayena paccayo.

Lokuttaro dhammo lokuttarassa dhammassa āhārapaccayena paccayo … tīṇi.

Indriya

Lokiyo dhammo lokiyassa dhammassa indriyapaccayena paccayo (paṭisandhi kātabbā); cakkhundriyaṁ cakkhuviññāṇassa …pe… kāyindriyaṁ kāyaviññāṇassa indriyapaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ indriyapaccayena paccayo.

Lokuttaro dhammo lokuttarassa dhammassa indriyapaccayena paccayo … tīṇi.

Jhānādi

Lokiyo dhammo lokiyassa dhammassa jhānapaccayena paccayo … ekaṁ, lokuttaro dhammo …pe… tīṇi … maggapaccayena paccayo, lokiye ekaṁ, lokuttare tīṇi.

Lokiyo dhammo lokiyassa dhammassa sampayuttapaccayena paccayo … ekaṁ, lokuttaro dhammo …pe… ekaṁ.

Vippayutta

Lokiyo dhammo lokiyassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. <b>Sahajātā</b>—lokiyā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; paṭisandhikkhaṇe …pe… khandhā vatthussa vippayuttapaccayena paccayo; vatthu khandhānaṁ vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu lokiyānaṁ khandhānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—lokiyā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Lokiyo dhammo lokuttarassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu lokuttarānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Lokuttaro dhammo lokiyassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—lokuttarā khandhā cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—lokuttarā khandhā purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Atthyādi

Lokiyo dhammo lokiyassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—lokiyo eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ …pe… (yāva asaññasattā). <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ …pe… (purejātasadisaṁ). Vatthu lokiyānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—lokiyā khandhā purejātassa imassa kāyassa atthipaccayena paccayo. <b>Kabaḷīkāro āhāro</b>—imassa kāyassa atthipaccayena paccayo. <b>Rūpajīvitindriyaṁ</b>—kaṭattārūpānaṁ atthipaccayena paccayo.

Lokiyo dhammo lokuttarassa dhammassa atthipaccayena paccayo. <b>Purejātaṁ</b>—vatthu lokuttarānaṁ khandhānaṁ atthipaccayena paccayo.

Lokuttaro dhammo lokuttarassa dhammassa atthipaccayena paccayo—lokuttaro eko khandho tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā …pe….

Lokuttaro dhammo lokiyassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—lokuttarā khandhā cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—lokuttarā khandhā purejātassa imassa kāyassa atthipaccayena paccayo.

Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa atthipaccayena paccayo—lokuttaro eko khandho tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā …pe….

Lokiyo ca lokuttaro ca dhammā lokiyassa dhammassa atthipaccayena paccayo— sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—lokuttarā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—lokuttarā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—lokuttarā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Lokiyo ca lokuttaro ca dhammā lokuttarassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—lokuttaro eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe….

Natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke cattāri, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

Anulomaṁ.

Paccanīyuddhāra

Lokiyo dhammo lokiyassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Lokiyo dhammo lokuttarassa dhammassa upanissayapaccayena paccayo … purejātapaccayena paccayo.

Lokuttaro dhammo lokuttarassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Lokuttaro dhammo lokiyassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Lokuttaro dhammo lokiyassa ca lokuttarassa ca dhammassa sahajātapaccayena paccayo.

Lokiyo ca lokuttaro ca dhammā lokiyassa dhammassa sahajātaṁ … pacchājātaṁ … āhāraṁ … indriyaṁ.

Lokiyo ca lokuttaro ca dhammā lokuttarassa dhammassa sahajātaṁ … purejātaṁ.

2.2.6.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā satta …pe… nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta …pe… namagge satta, nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

Paccanīyaṁ.

2.2.6.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe cattāri …pe… nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri …pe… namagge cattāri, nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

Anulomapaccanīyaṁ.

2.2.6.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe tīṇi, adhipatiyā cattāri (anulomamātikā kātabbā), avigate satta.

Paccanīyānulomaṁ.

Lokiyadukaṁ niṭṭhitaṁ.

2.2.7. Kenaciviññeyyaduka

2.2.7.1. Paṭiccavāra

2.2.7.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Kenaci viññeyyaṁ dhammaṁ paṭicca kenaci viññeyyo dhammo uppajjati hetupaccayā— kenaci viññeyyaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ paṭicca tayo mahābhūtā …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Kenaci viññeyyaṁ dhammaṁ paṭicca kenaci naviññeyyo dhammo uppajjati hetupaccayā—kenaci viññeyyaṁ ekaṁ khandhaṁ paṭicca kenaci naviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Kenaci viññeyyaṁ dhammaṁ paṭicca kenaci viññeyyo ca kenaci naviññeyyo ca dhammā uppajjanti hetupaccayā—kenaci viññeyyaṁ ekaṁ khandhaṁ paṭicca kenaci viññeyyā ca kenaci naviññeyyā ca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Kenaci naviññeyyaṁ dhammaṁ paṭicca kenaci naviññeyyo dhammo uppajjati hetupaccayā—kenaci naviññeyyaṁ ekaṁ khandhaṁ paṭicca kenaci naviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Kenaci naviññeyyaṁ dhammaṁ paṭicca kenaci viññeyyo dhammo uppajjati hetupaccayā—kenaci naviññeyyaṁ ekaṁ khandhaṁ paṭicca kenaci viññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Kenaci naviññeyyaṁ dhammaṁ paṭicca kenaci viññeyyo ca kenaci naviññeyyo ca dhammā uppajjanti hetupaccayā—kenaci naviññeyyaṁ ekaṁ khandhaṁ paṭicca kenaci viññeyyā ca kenaci naviññeyyā ca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Kenaci viññeyyañca kenaci naviññeyyañca dhammaṁ paṭicca kenaci viññeyyo dhammo uppajjati hetupaccayā—kenaci viññeyyañca kenaci naviññeyyañca ekaṁ khandhaṁ paṭicca kenaci viññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Kenaci viññeyyañca kenaci naviññeyyañca dhammaṁ paṭicca kenaci naviññeyyo dhammo uppajjati hetupaccayā—kenaci viññeyyañca kenaci naviññeyyañca ekaṁ khandhaṁ paṭicca kenaci naviññeyyā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ.

Kenaci viññeyyañca kenaci naviññeyyañca dhammaṁ paṭicca kenaci viññeyyo ca kenaci naviññeyyo ca dhammā uppajjanti hetupaccayā—kenaci viññeyyañca kenaci naviññeyyañca ekaṁ khandhaṁ paṭicca kenaci viññeyyā ca kenaci naviññeyyā ca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe… mahābhūte paṭicca cittasamuṭṭhānaṁ rūpaṁ kaṭattārūpaṁ upādārūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava …pe… avigate nava.

Anulomaṁ.

2.2.7.1.2–4 Paccayānulomādi

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava …pe… novigate nava. (Evaṁ cattāripi gaṇanā paripuṇṇā.)

2.2.7.2–6. Sahajāta-paccaya-nissaya-saṁsaṭṭha-sampayuttavāra

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi evaṁ vitthāretabbā. Paccayavāre vatthu ca pañcāyatanāni ca dassetabbāni. Yathā yathā labbhati taṁ taṁ kātabbaṁ.)

2.2.7.7. Pañhāvāra

2.2.7.7.1–4 Paccayānulomādi

Kenaci viññeyyo dhammo kenaci viññeyyassa dhammassa hetupaccayena paccayo— kenaci viññeyyā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe… (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava.

Anulomaṁ.

Nahetuyā nava …pe… novigate nava. (Evaṁ cattāripi gaṇanā paripuṇṇā.)

Paccanīyaṁ.

Kenaciviññeyyadukaṁ niṭṭhitaṁ.

Cūḷantaradukaṁ niṭṭhitaṁ.