abhidhamma » patthana » patthana2 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukapaṭṭhānapāḷi (2)

2.5. Ganthagocchaka

Vibhaṅgavāra

Hetu

Ganthaṁ dhammaṁ paṭicca gantho dhammo uppajjati hetupaccayā— sīlabbataparāmāsaṁ kāyaganthaṁ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṁ paṭicca sīlabbataparāmāso kāyagantho, idaṁsaccābhinivesaṁ kāyaganthaṁ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṁ paṭicca idaṁsaccābhiniveso kāyagantho.

Ganthaṁ dhammaṁ paṭicca nogantho dhammo uppajjati hetupaccayā—ganthe paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ.

Ganthaṁ dhammaṁ paṭicca gantho ca nogantho ca dhammā uppajjanti hetupaccayā— sīlabbataparāmāsaṁ kāyaganthaṁ paṭicca abhijjhākāyagantho sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṁ. (Cakkaṁ.)

Noganthaṁ dhammaṁ paṭicca nogantho dhammo uppajjati hetupaccayā—noganthaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe….

Noganthaṁ dhammaṁ paṭicca gantho dhammo uppajjati hetupaccayā—noganthe khandhe paṭicca ganthā.

Noganthaṁ dhammaṁ paṭicca gantho ca nogantho ca dhammā uppajjanti hetupaccayā— noganthaṁ ekaṁ khandhaṁ paṭicca tayo khandhā ganthā ca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Ganthañca noganthañca dhammaṁ paṭicca gantho dhammo uppajjati hetupaccayā— sīlabbataparāmāsaṁ kāyaganthañca sampayuttake ca khandhe paṭicca abhijjhākāyagantho. (Cakkaṁ.)

Ganthañca noganthañca dhammaṁ paṭicca nogantho dhammo uppajjati hetupaccayā— noganthaṁ ekaṁ khandhañca ganthe ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe ca …pe… ganthe ca sampayuttake khandhe ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Ganthañca noganthañca dhammaṁ paṭicca gantho ca nogantho ca dhammā uppajjanti hetupaccayā—noganthaṁ ekaṁ khandhañca sīlabbataparāmāsakāyaganthañca paṭicca tayo khandhā abhijjhākāyagantho cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe ca …pe…. (Cakkaṁ. Saṅkhittaṁ.)

Ārammaṇapaccayā …pe… avigatapaccayā.

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), vipāke ekaṁ, āhāre nava …pe… avigate nava.

Anulomaṁ.

2.5.1.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Noganthaṁ dhammaṁ paṭicca nogantho dhammo uppajjati nahetupaccayā—ahetukaṁ noganthaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe (yāva asaññasattā), vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Naārammaṇādi

Ganthaṁ dhammaṁ paṭicca nogantho dhammo uppajjati naārammaṇapaccayā—ganthe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Noganthaṁ dhammaṁ paṭicca nogantho dhammo uppajjati naārammaṇapaccayā— noganthe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe…. (Yāva asaññasattā.)

Ganthañca noganthañca dhammaṁ paṭicca nogantho dhammo uppajjati naārammaṇapaccayā—ganthe ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Saṅkhittaṁ.)

Naadhipatipaccayā … nava, naanantarapaccayā … tīṇi, nasamanantarapaccayā … tīṇi, naaññamaññapaccayā … tīṇi, naupanissayapaccayā … tīṇi.

Napurejātādi

Ganthaṁ dhammaṁ paṭicca gantho dhammo uppajjati napurejātapaccayā—arūpe idaṁsaccābhinivesaṁ kāyaganthaṁ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṁ paṭicca idaṁsaccābhiniveso kāyagantho (arūpe sīlabbataparāmāso natthi, evaṁ nava pañhā kātabbā), napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

2.5.1.1.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava. (Saṅkhittaṁ, evaṁ gaṇetabbaṁ.)

2.5.1.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe ekaṁ …pe… anantare ekaṁ …pe… avigate ekaṁ.

2.5.1.2. Sahajātavāra

Sahajātavāro paṭiccavārasadiso.

2.5.1.3. Paccayavāra

2.5.1.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Ganthaṁ dhammaṁ paccayā gantho dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccavārasadiso.)

Noganthaṁ dhammaṁ paccayā nogantho dhammo uppajjati hetupaccayā—noganthaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paccayā vatthu, vatthuṁ paccayā khandhā. Ekaṁ mahābhūtaṁ …pe… vatthuṁ paccayā noganthā khandhā.

Noganthaṁ dhammaṁ paccayā gantho dhammo uppajjati hetupaccayā—noganthe khandhe paccayā ganthā, vatthuṁ paccayā ganthā.

Noganthaṁ dhammaṁ paccayā gantho ca nogantho ca dhammā uppajjanti hetupaccayā— noganthaṁ ekaṁ khandhaṁ paccayā tayo khandhā ganthā ca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… vatthuṁ paccayā ganthā sampayuttakā ca khandhā.

Ganthañca noganthañca dhammaṁ paccayā gantho dhammo uppajjati hetupaccayā— sīlabbataparāmāsaṁ kāyaganthañca sampayuttake ca khandhe paccayā abhijjhākāyagantho (cakkaṁ). Sīlabbataparāmāsaṁ kāyaganthañca vatthuñca paccayā abhijjhākāyagantho. (Cakkaṁ.)

Ganthañca noganthañca dhammaṁ paccayā nogantho dhammo uppajjati hetupaccayā— noganthaṁ ekaṁ khandhañca ganthe ca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ganthe ca vatthuñca paccayā noganthā khandhā.

Ganthañca noganthañca dhammaṁ paccayā gantho ca nogantho ca dhammā uppajjanti hetupaccayā—noganthaṁ ekaṁ khandhañca sīlabbataparāmāsaṁ kāyaganthañca paccayā tayo khandhā abhijjhākāyagantho ca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe…. (Cakkaṁ.) Sīlabbataparāmāsaṁ kāyaganthañca vatthuñca paccayā abhijjhākāyagantho ca sampayuttakā ca khandhā. (Cakkaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava …pe… avigate nava.

Anulomaṁ.

2.5.1.3.2. Paccayapaccanīya

Vibhaṅgavāra

Noganthaṁ dhammaṁ paccayā nogantho dhammo uppajjati nahetupaccayā—ahetukaṁ noganthaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… (yāva asaññasattā), cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ. Vatthuṁ paccayā ahetukā noganthā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā nava. (Evaṁ gaṇetabbaṁ.)

2.5.1.3.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava …pe… novigate tīṇi.

2.5.1.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe ekaṁ …pe… avigate ekaṁ.

2.5.1.4–6 Nissaya-saṁsaṭṭha-sampayuttavāra

(Nissayavāro paccayavārasadisova. Saṁsaṭṭhavāropi sampayuttavāropi nava pañhā kātabbā, rūpaṁ natthi.)

2.5.1.7. Pañhāvāra

2.5.1.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Gantho dhammo ganthassa dhammassa hetupaccayena paccayo—ganthā hetū sampayuttakānaṁ ganthānaṁ hetupaccayena paccayo.

Gantho dhammo noganthassa dhammassa hetupaccayena paccayo—ganthā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Gantho dhammo ganthassa ca noganthassa ca dhammassa hetupaccayena paccayo— ganthā hetū sampayuttakānaṁ khandhānaṁ ganthānañca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Nogantho dhammo noganthassa dhammassa hetupaccayena paccayo—noganthā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Nogantho dhammo ganthassa dhammassa hetupaccayena paccayo—noganthā hetū sampayuttakānaṁ ganthānaṁ hetupaccayena paccayo.

Nogantho dhammo ganthassa ca noganthassa ca dhammassa hetupaccayena paccayo— noganthā hetū sampayuttakānaṁ khandhānaṁ ganthānañca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Gantho ca nogantho ca dhammā ganthassa dhammassa hetupaccayena paccayo—ganthā ca noganthā ca hetū sampayuttakānaṁ ganthānaṁ hetupaccayena paccayo.

Gantho ca nogantho ca dhammā noganthassa dhammassa hetupaccayena paccayo— ganthā ca noganthā ca hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa hetupaccayena paccayo—ganthā ca noganthā ca hetū sampayuttakānaṁ khandhānaṁ ganthānañca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Ārammaṇa

Gantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo—ganthe ārabbha ganthā uppajjanti. (Mūlaṁ kātabbaṁ.) Ganthe ārabbha noganthā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Ganthe ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti.

Nogantho dhammo noganthassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti. Nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā noganthe pahīne kilese …pe… vikkhambhite kilese paccavekkhanti, pubbe …pe… cakkhuṁ …pe… vatthuṁ noganthe khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Cetopariyañāṇena noganthacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… noganthā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Nogantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ katvā taṁ assādeti abhinandati, taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, domanassaṁ uppajjati; pubbe suciṇṇāni …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ noganthe khandhe assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… domanassaṁ uppajjati.

Nogantho dhammo ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ katvā taṁ assādeti abhinandati, taṁ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti, pubbe suciṇṇāni …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ noganthe khandhe assādeti abhinandati, taṁ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti.

Gantho ca nogantho ca dhammā ganthassa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Ārabbha kātabbā.)

Adhipati

Gantho dhammo ganthassa dhammassa adhipatipaccayena paccayo … tīṇi. (Ārammaṇasadisā, garukārammaṇā kātabbā.)

Nogantho dhammo noganthassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā …pe… ariyā maggā …pe… phalaṁ …pe… nibbānaṁ …pe… nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṁ …pe… vatthuṁ noganthe khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—noganthādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Nogantho dhammo ganthassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe suciṇṇāni …pe… jhānā …pe… cakkhuṁ …pe… vatthuṁ noganthe khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—noganthādhipati ganthānaṁ adhipatipaccayena paccayo.

Nogantho dhammo ganthassa ca noganthassa ca dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… noganthe khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā ganthā ca sampayuttakā ca khandhā uppajjanti. <b>Sahajātādhipati</b>—noganthādhipati sampayuttakānaṁ khandhānaṁ ganthānañca cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Gantho ca nogantho ca dhammā ganthassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati … tīṇi.

Anantara

Gantho dhammo ganthassa dhammassa anantarapaccayena paccayo—purimā purimā ganthā pacchimānaṁ pacchimānaṁ ganthānaṁ anantarapaccayena paccayo.

Gantho dhammo noganthassa dhammassa anantarapaccayena paccayo—purimā purimā ganthā pacchimānaṁ pacchimānaṁ noganthānaṁ khandhānaṁ anantarapaccayena paccayo; ganthā vuṭṭhānassa anantarapaccayena paccayo.

Gantho dhammo ganthassa ca noganthassa ca dhammassa anantarapaccayena paccayo— purimā purimā ganthā pacchimānaṁ pacchimānaṁ ganthānaṁ sampayuttakānañca khandhānaṁ anantarapaccayena paccayo.

Nogantho dhammo noganthassa dhammassa anantarapaccayena paccayo … tīṇi. (Dve āvajjanā kātabbā, paṭhamo natthi.)

Gantho ca nogantho ca dhammā ganthassa dhammassa anantarapaccayena paccayo … tīṇi. (Ekampi vuṭṭhānaṁ kātabbaṁ, majjhe.)

Samanantarādi

Gantho dhammo ganthassa dhammassa samanantarapaccayena paccayo … nava … sahajātapaccayena paccayo … nava … aññamaññapaccayena paccayo … nava, nissayapaccayena paccayo … nava.

Upanissaya

Gantho dhammo ganthassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—ganthā ganthānaṁ upanissayapaccayena paccayo … tīṇi.

Nogantho dhammo noganthassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Nogantho dhammo ganthassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya diṭṭhiṁ gaṇhāti; sīlaṁ …pe… senāsanaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ rāgassa …pe… patthanāya upanissayapaccayena paccayo.

Nogantho dhammo ganthassa ca noganthassa ca dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya mānaṁ jappeti, diṭṭhiṁ gaṇhāti, sīlaṁ …pe… senāsanaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati, saddhā …pe… senāsanaṁ ganthānaṁ sampayuttakānañca khandhānaṁ upanissayapaccayena paccayo.

Gantho ca nogantho ca dhammā ganthassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>… tīṇi. (Ārammaṇanayena kātabbā.)

Purejātādi

Nogantho dhammo noganthassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu noganthānaṁ khandhānaṁ purejātapaccayena paccayo.

Nogantho dhammo ganthassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, domanassaṁ uppajjati. <b>Vatthupurejātaṁ</b>—vatthu ganthānaṁ purejātapaccayena paccayo.

Nogantho dhammo ganthassa ca noganthassa ca dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. <b>Vatthupurejātaṁ</b>—vatthu ganthānaṁ sampayuttakānañca khandhānaṁ purejātapaccayena paccayo.

Pacchājātapaccayena paccayo … tīṇi, āsevanapaccayena paccayo … nava.

Kamma

Nogantho dhammo noganthassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—noganthā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—noganthā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Nogantho dhammo ganthassa dhammassa kammapaccayena paccayo—noganthā cetanā sampayuttakānaṁ ganthānaṁ kammapaccayena paccayo.

Nogantho dhammo ganthassa ca noganthassa ca dhammassa kammapaccayena paccayo— noganthā cetanā sampayuttakānaṁ khandhānaṁ ganthānañca cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Vipākādi

Nogantho dhammo noganthassa dhammassa vipākapaccayena paccayo … ekaṁ … āhārapaccayena paccayo … tīṇi … indriyapaccayena paccayo … tīṇi … jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … nava … sampayuttapaccayena paccayo … nava.

Vippayutta

Gantho dhammo noganthassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Nogantho dhammo noganthassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ (Saṅkhittaṁ.)

Nogantho dhammo ganthassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu ganthānaṁ vippayuttapaccayena paccayo.

Nogantho dhammo ganthassa ca noganthassa ca dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu ganthānaṁ sampayuttakānañca khandhānaṁ vippayuttapaccayena paccayo.

Gantho ca nogantho ca dhammā noganthassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Atthi

Gantho dhammo ganthassa dhammassa atthipaccayena paccayo … ekaṁ. (Paṭiccasadisaṁ.)

Gantho dhammo noganthassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—ganthā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—ganthā purejātassa imassa kāyassa atthipaccayena paccayo.

Gantho dhammo ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo … ekaṁ. (Paṭiccasadisaṁ.)

Nogantho dhammo noganthassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.)

Nogantho dhammo ganthassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajātā</b>—noganthā khandhā ganthānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati, domanassaṁ uppajjati, vatthu ganthānaṁ atthipaccayena paccayo.

Nogantho dhammo ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—nogantho eko khandho tiṇṇannaṁ khandhānaṁ ganthānañca cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe…. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti; vatthu ganthānaṁ sampayuttakānañca khandhānaṁ atthipaccayena paccayo.

Gantho ca nogantho ca dhammā ganthassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—sīlabbataparāmāso kāyagantho ca sampayuttakā ca khandhā abhijjhākāyaganthassa atthipaccayena paccayo (cakkaṁ). <b>Sahajāto</b>—sīlabbataparāmāso kāyagantho ca vatthu ca abhijjhākāyaganthassa atthipaccayena paccayo. (Cakkaṁ.)

Gantho ca nogantho ca dhammā noganthassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—nogantho eko khandho ca gantho ca tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe…. <b>Sahajātā</b>—ganthā ca vatthu ca noganthānaṁ khandhānaṁ atthipaccayena paccayo. <b>Sahajātā</b>—ganthā ca mahābhūtā ca cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—ganthā ca sampayuttakā ca khandhā purejātassa imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—ganthā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—ganthā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—nogantho eko khandho ca sīlabbataparāmāso kāyagantho ca tiṇṇannaṁ khandhānaṁ abhijjhākāyaganthassa ca cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe…. <b>Sahajāto</b>—sīlabbataparāmāso kāyagantho ca vatthu ca abhijjhākāyaganthassa ca sampayuttakānañca khandhānaṁ atthipaccayena paccayo. (Cakkaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava (sabbattha nava), upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṁ.

Paccanīyuddhāra

Gantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Gantho dhammo noganthassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Gantho dhammo ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Nogantho dhammo noganthassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Nogantho dhammo ganthassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Nogantho dhammo ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Gantho ca nogantho ca dhammā ganthassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Gantho ca nogantho ca dhammā noganthassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Gantho ca nogantho ca dhammā ganthassa ca noganthassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

2.5.1.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

2.5.1.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe nava …pe… nasamanantare nava, naaññamaññe tīṇi, naupanissaye nava (sabbattha nava), namagge nava, nasampayutte tīṇi, navippayutte nava, nonatthiyā nava, novigate nava.

2.5.1.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomapadāni paripuṇṇāni kātabbāni), avigate nava.

Ganthadukaṁ niṭṭhitaṁ.

2.5.2. Ganthaniyaduka

2.5.2.1–7. Vārasattaka

Ganthaniyaṁ dhammaṁ paṭicca ganthaniyo dhammo uppajjati hetupaccayā— ganthaniyaṁ ekaṁ khandhaṁ. (Saṅkhittaṁ.)

(Yathā cūḷantaraduke lokiyadukaṁ, evaṁ vibhajitabbaṁ ninnānākaraṇaṁ.)

Ganthaniyadukaṁ niṭṭhitaṁ.

2.5.3. Ganthasampayuttaduka

2.5.3.1. Paṭiccavāra

2.5.3.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Ganthasampayuttaṁ dhammaṁ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā—ganthasampayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Ganthasampayuttaṁ dhammaṁ paṭicca ganthavippayutto dhammo uppajjati hetupaccayā—ganthasampayutte khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ, diṭṭhigatavippayuttalobhasahagate khandhe paṭicca lobho cittasamuṭṭhānañca rūpaṁ, domanassasahagate khandhe paṭicca paṭighaṁ cittasamuṭṭhānañca rūpaṁ.

Ganthasampayuttaṁ dhammaṁ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā—ganthasampayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… diṭṭhigatavippayuttalobhasahagataṁ ekaṁ khandhaṁ paṭicca tayo khandhā lobho ca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… domanassasahagataṁ ekaṁ khandhaṁ paṭicca tayo khandhā paṭighañca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Ganthavippayuttaṁ dhammaṁ paṭicca ganthavippayutto dhammo uppajjati hetupaccayā—ganthavippayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… diṭṭhigatavippayuttaṁ lobhaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ, paṭighaṁ paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe… khandhe paṭicca. (Saṅkhittaṁ.)

Ganthavippayuttaṁ dhammaṁ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā—diṭṭhigatavippayuttaṁ lobhaṁ paṭicca sampayuttakā khandhā, paṭighaṁ paṭicca sampayuttakā khandhā.

Ganthavippayuttaṁ dhammaṁ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā—diṭṭhigatavippayuttaṁ lobhaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ, paṭighaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ.

Ganthasampayuttañca ganthavippayuttañca dhammaṁ paṭicca ganthasampayutto dhammo uppajjati hetupaccayā—diṭṭhigatavippayuttalobhasahagataṁ ekaṁ khandhañca lobhañca paṭicca tayo khandhā …pe… dve khandhe …pe… domanassasahagataṁ ekaṁ khandhañca paṭighañca paṭicca tayo khandhā …pe… dve khandhe …pe….

Ganthasampayuttañca ganthavippayuttañca dhammaṁ paṭicca ganthavippayutto dhammo uppajjati hetupaccayā—ganthasampayutte khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paṭicca cittasamuṭṭhānaṁ rūpaṁ, domanassasahagate khandhe ca paṭighañca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Ganthasampayuttañca ganthavippayuttañca dhammaṁ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā—diṭṭhigatavippayuttalobhasahagataṁ ekaṁ khandhañca lobhañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… domanassasahagataṁ ekaṁ khandhañca paṭighañca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Ārammaṇa

Ganthasampayuttaṁ dhammaṁ paṭicca ganthasampayutto dhammo uppajjati ārammaṇapaccayā—ganthasampayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Ganthasampayuttaṁ dhammaṁ paṭicca ganthavippayutto dhammo uppajjati ārammaṇapaccayā—diṭṭhigatavippayuttalobhasahagate khandhe paṭicca lobho, domanassasahagate khandhe paṭicca paṭighaṁ.

Ganthasampayuttaṁ dhammaṁ paṭicca ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti ārammaṇapaccayā—diṭṭhigatavippayuttalobhasahagataṁ ekaṁ khandhaṁ paṭicca tayo khandhā lobho ca …pe… dve khandhe …pe… domanassasahagataṁ ekaṁ khandhaṁ paṭicca tayo khandhā paṭighañca …pe… dve khandhe …pe….

Ganthavippayuttaṁ dhammaṁ paṭicca ganthavippayutto dhammo uppajjati ārammaṇapaccayā—ganthavippayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… vatthuṁ paṭicca khandhā.

Ganthavippayuttaṁ dhammaṁ paṭicca ganthasampayutto dhammo uppajjati ārammaṇapaccayā—diṭṭhigatavippayuttaṁ lobhaṁ paṭicca sampayuttakā khandhā, paṭighaṁ paṭicca sampayuttakā khandhā.

Ganthasampayuttañca ganthavippayuttañca dhammaṁ paṭicca ganthasampayutto dhammo uppajjati ārammaṇapaccayā—diṭṭhigatavippayuttalobhasahagataṁ ekaṁ khandhañca lobhañca paṭicca tayo khandhā …pe… dve khandhe …pe… domanassasahagataṁ ekaṁ khandhañca paṭighañca paṭicca tayo khandhā …pe… dve khandhe …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe cha, adhipatiyā nava, anantare cha, samanantare cha, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye cha, purejāte cha, āsevane cha, kamme nava, vipāke ekaṁ, āhāre nava, indriye nava, jhāne nava, magge nava, sampayutte cha, vippayutte nava, atthiyā nava, natthiyā cha, vigate cha, avigate nava.

Anulomaṁ.

2.5.3.1.2. Paccayapaccanīya

Vibhaṅgavāra

Ganthavippayuttaṁ dhammaṁ paṭicca ganthavippayutto dhammo uppajjati nahetupaccayā—ahetukaṁ ganthavippayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe… (yāva asaññasattā) vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte satta (napurejāte vibhajantena arūpaṁ paṭhamaṁ kātabbaṁ, rūpaṁ yattha labbhati pacchā kātabbaṁ, paṭighañca arūpe natthi), napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

2.5.3.1.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava (evaṁ gaṇetabbaṁ, saṅkhittaṁ), novigate tīṇi.

2.5.3.1.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe ekaṁ …pe… avigate ekaṁ.

2.5.3.2. Sahajātavāra

Sahajātavāropi evaṁ kātabbo.

2.5.3.3. Paccayavāra

2.5.3.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Ganthasampayuttaṁ dhammaṁ paccayā ganthasampayutto dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccasadisā.)

Ganthavippayuttaṁ dhammaṁ paccayā ganthavippayutto dhammo uppajjati hetupaccayā—ganthavippayuttaṁ ekaṁ khandhaṁ paccayā …pe… paṭisandhikkhaṇe …pe… khandhe paccayā vatthu, vatthuṁ paccayā khandhā, ekaṁ mahābhūtaṁ …pe… vatthuṁ paccayā ganthavippayuttā khandhā.

Ganthavippayuttaṁ dhammaṁ paccayā ganthasampayutto dhammo uppajjati hetupaccayā—vatthuṁ paccayā ganthasampayuttakā khandhā, diṭṭhigatavippayuttaṁ lobhaṁ paccayā sampayuttakā khandhā, paṭighaṁ paccayā sampayuttakā khandhā.

Ganthavippayuttaṁ dhammaṁ paccayā ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā ganthasampayuttakā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ, diṭṭhigatavippayuttaṁ lobhaṁ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ, paṭighaṁ paccayā sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ, vatthuṁ paccayā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca, vatthuṁ paccayā domanassasahagatā khandhā ca paṭighañca.

Ganthasampayuttañca ganthavippayuttañca dhammaṁ paccayā ganthasampayutto dhammo uppajjati hetupaccayā—ganthasampayuttaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe… diṭṭhigatavippayuttalobhasahagataṁ ekaṁ khandhañca vatthuñca lobhañca paccayā tayo khandhā …pe… dve khandhe …pe… domanassasahagataṁ ekaṁ khandhañca vatthuñca paṭighañca paccayā tayo khandhā …pe… dve khandhe …pe….

Ganthasampayuttañca ganthavippayuttañca dhammaṁ paccayā ganthavippayutto dhammo uppajjati hetupaccayā—ganthasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca paccayā cittasamuṭṭhānaṁ rūpaṁ, domanassasahagate khandhe ca paṭighañca paccayā cittasamuṭṭhānaṁ rūpaṁ, diṭṭhigatavippayuttalobhasahagate khandhe ca vatthuñca paccayā lobho, domanassasahagate khandhe ca vatthuñca paccayā paṭighaṁ.

Ganthasampayuttañca ganthavippayuttañca dhammaṁ paccayā ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā—ganthasampayuttaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe …pe… ganthasampayutte khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, diṭṭhigatavippayuttalobhasahagataṁ ekaṁ khandhañca lobhañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… domanassasahagataṁ ekaṁ khandhañca paṭighañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… diṭṭhigatavippayuttalobhasahagataṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā lobho ca …pe… dve khandhe …pe… domanassasahagataṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā paṭighañca …pe… dve khandhe …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava (sabbattha nava), vipāke ekaṁ, āhāre nava …pe… avigate nava.

Anulomaṁ.

2.5.3.3.2. Paccayapaccanīya

Vibhaṅgavāra

Ganthavippayuttaṁ dhammaṁ paccayā ganthavippayutto dhammo uppajjati nahetupaccayā—ahetukaṁ ganthavippayuttaṁ …pe… ahetukapaṭisandhikkhaṇe (yāva asaññasattā), cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā ahetukā ganthavippayuttā khandhā, vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi …pe… naupanissaye tīṇi, napurejāte satta, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte cha, nonatthiyā tīṇi, novigate tīṇi.

2.5.3.3.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā nava. (Evaṁ gaṇetabbaṁ.)

2.5.3.3.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe ekaṁ …pe… avigate ekaṁ.

2.5.3.4. Nissayavāra

Nissayavāro paccayavārasadiso.

2.5.3.5. Saṁsaṭṭhavāra

2.5.3.5.1–4. Paccayānulomādi

Hetu

Ganthasampayuttaṁ dhammaṁ saṁsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā—ganthasampayuttaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe….

Ganthasampayuttaṁ dhammaṁ saṁsaṭṭho ganthavippayutto dhammo uppajjati hetupaccayā—diṭṭhigatavippayuttalobhasahagate khandhe saṁsaṭṭho lobho, domanassasahagate khandhe saṁsaṭṭhaṁ paṭighaṁ.

Ganthasampayuttaṁ dhammaṁ saṁsaṭṭho ganthasampayutto ca ganthavippayutto ca dhammā uppajjanti hetupaccayā—diṭṭhigatavippayuttalobhasahagataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā lobho ca …pe… dve khandhe …pe… domanassasahagataṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā paṭighañca …pe… dve khandhe …pe….

Ganthavippayuttaṁ dhammaṁ saṁsaṭṭho ganthavippayutto dhammo uppajjati hetupaccayā—ganthavippayuttaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Ganthavippayuttaṁ dhammaṁ saṁsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā—diṭṭhigatavippayuttaṁ lobhaṁ saṁsaṭṭhā sampayuttakā khandhā, paṭighaṁ saṁsaṭṭhā sampayuttakā khandhā.

Ganthasampayuttañca ganthavippayuttañca dhammaṁ saṁsaṭṭho ganthasampayutto dhammo uppajjati hetupaccayā—diṭṭhigatavippayuttaṁ lobhasahagataṁ ekaṁ khandhañca lobhañca saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… domanassasahagataṁ ekaṁ khandhañca paṭighañca saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā cha, ārammaṇe cha, adhipatiyā cha (sabbattha cha), vipāke ekaṁ, āhāre cha …pe… avigate cha.

Anulomaṁ.

2.5.3.5.2. Paccayapaccanīya

Vibhaṅgavāra

Ganthavippayuttaṁ dhammaṁ saṁsaṭṭho ganthavippayutto dhammo uppajjati nahetupaccayā—ahetukaṁ ganthavippayuttaṁ …pe… ahetukapaṭisandhikkhaṇe …pe… vicikicchāsahagate uddhaccasahagate khandhe saṁsaṭṭho vicikicchāsahagato uddhaccasahagato moho. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā ekaṁ, naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, najhāne ekaṁ, namagge ekaṁ, navippayutte cha.

2.5.3.5.3. Paccayānulomapaccanīya

Hetupaccayā naadhipatiyā cha, napurejāte cha, napacchājāte cha, naāsevane cha, nakamme cattāri, navipāke cha, navippayutte cha.

2.5.3.5.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe ekaṁ, anantare ekaṁ …pe… avigate ekaṁ.

2.5.3.6. Sampayuttavāra

Sampayuttavāro saṁsaṭṭhavārasadiso.

2.5.3.7. Pañhāvāra

2.5.3.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Ganthasampayutto dhammo ganthasampayuttassa dhammassa hetupaccayena paccayo— ganthasampayuttā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Ganthasampayutto dhammo ganthavippayuttassa dhammassa hetupaccayena paccayo— ganthasampayuttā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; diṭṭhigatavippayuttalobhasahagato hetu lobhassa cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; domanassasahagato hetu paṭighassa cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa hetupaccayena paccayo—ganthasampayuttā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; diṭṭhigatavippayuttalobhasahagato hetu sampayuttakānaṁ khandhānaṁ lobhassa ca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; domanassasahagato hetu sampayuttakānaṁ khandhānaṁ paṭighassa ca cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Ganthavippayutto dhammo ganthavippayuttassa dhammassa hetupaccayena paccayo— ganthavippayuttā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; diṭṭhigatavippayutto lobho cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭighaṁ cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ganthavippayutto dhammo ganthasampayuttassa dhammassa hetupaccayena paccayo— diṭṭhigatavippayutto lobho sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo; paṭighaṁ sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa hetupaccayena paccayo—diṭṭhigatavippayutto lobho sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭighaṁ sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa hetupaccayena paccayo—diṭṭhigatavippayuttalobhasahagato hetu ca lobho ca sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo; domanassasahagato hetu ca paṭighañca sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa hetupaccayena paccayo—diṭṭhigatavippayuttalobhasahagato hetu ca lobho ca cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo; domanassasahagato hetu ca paṭighañca cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa hetupaccayena paccayo—diṭṭhigatavippayuttalobhasahagato hetu ca lobho ca sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; domanassasahagato hetu ca paṭighañca sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Ārammaṇa

Ganthasampayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo—ganthasampayutte khandhe ārabbha ganthasampayuttakā khandhā uppajjanti. (Tīsupi mūlā pucchitabbā) Ganthasampayutte khandhe ārabbha ganthavippayuttā khandhā uppajjanti, ganthasampayutte khandhe ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti, domanassasahagatā khandhā ca paṭighañca uppajjanti.

Ganthavippayutto dhammo ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti, phalaṁ paccavekkhanti, nibbānaṁ paccavekkhanti, nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa, āvajjanāya ārammaṇapaccayena paccayo; ariyā ganthavippayutte pahīne kilese paccavekkhanti, vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṁ …pe… vatthuṁ ganthavippayutte khandhe ca lobhañca paṭighañca aniccato …pe… vipassati, assādeti abhinandati, taṁ ārabbha ganthavippayutto rāgo uppajjati, vicikicchā …pe… uddhaccaṁ …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti, cetopariyañāṇena ganthavippayuttacittasamaṅgissa cittaṁ jānāti, ākāsānañcāyatanaṁ viññāṇañcāyatanassa …pe… ākiñcaññāyatanaṁ nevasaññānāsaññāyatanassa …pe… rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe… ganthavippayuttā khandhā iddhividhañāṇassa, cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo—dānaṁ datvā sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā …pe… taṁ assādeti abhinandati, taṁ ārabbha ganthasampayutto rāgo uppajjati … diṭṭhi uppajjati … domanassaṁ uppajjati (Saṅkhittaṁ.)

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo—cakkhuṁ …pe… vatthuṁ ganthavippayutte khandhe ca lobhañca paṭighañca ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo—diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha ganthasampayuttakā khandhā uppajjanti. (Mūlaṁ pucchitabbaṁ.) Diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha ganthavippayuttā khandhā uppajjanti, diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca domanassasahagate khandhe ca paṭighañca ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti.

Adhipati

Ganthasampayutto dhammo ganthasampayuttassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ganthasampayutte khandhe garuṁ katvā ganthasampayuttakā khandhā uppajjanti. <b>Sahajātādhipati</b>—ganthasampayuttādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Ganthasampayutto dhammo ganthavippayuttassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ganthasampayutte khandhe garuṁ katvā diṭṭhigatavippayutto lobho uppajjati. <b>Sahajātādhipati</b>—ganthasampayuttādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo; diṭṭhigatavippayuttalobhasahagatādhipati lobhassa ca cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo; domanassasahagatādhipati paṭighassa ca cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—ganthasampayutte khandhe garuṁ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti. <b>Sahajātādhipati</b>—diṭṭhigatavippayuttalobhasahagatādhipati sampayuttakānaṁ khandhānaṁ lobhassa ca cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo; domanassasahagatādhipati sampayuttakānaṁ khandhānaṁ paṭighassa ca cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Ganthavippayutto dhammo ganthavippayuttassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati, pubbe suciṇṇāni garuṁ katvā paccavekkhati, jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti, phalā vuṭṭhahitvā phalaṁ garuṁ katvā paccavekkhanti, nibbānaṁ garuṁ katvā paccavekkhanti, nibbānaṁ gotrabhussa, vodānassa, maggassa, phalassa adhipatipaccayena paccayo; cakkhuṁ …pe… vatthuṁ ganthavippayutte khandhe ca lobhañca garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā ganthavippayutto rāgo uppajjati. <b>Sahajātādhipati</b>—ganthavippayuttādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ …pe… cakkhuṁ …pe… vatthuṁ ganthavippayutte khandhe ca lobhañca garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā ganthasampayutto rāgo uppajjati … diṭṭhi uppajjati.

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—cakkhuṁ …pe… vatthuṁ ganthavippayutte khandhe ca lobhañca garuṁ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṁ katvā ganthasampayuttakā khandhā uppajjanti. (Mūlā pucchitabbā) Diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṁ katvā diṭṭhigatavippayutto lobho uppajjati. (Mūlā pucchitabbā) Diṭṭhigatavippayuttalobhasahagate khandhe ca lobhañca garuṁ katvā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca uppajjanti.

Anantara

Ganthasampayutto dhammo ganthasampayuttassa dhammassa anantarapaccayena paccayo—purimā purimā ganthasampayuttā khandhā pacchimānaṁ pacchimānaṁ ganthasampayuttakānaṁ khandhānaṁ anantarapaccayena paccayo. (Mūlā pucchitabbā) Purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā pacchimassa pacchimassa paṭighassa anantarapaccayena paccayo; ganthasampayuttā khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlā pucchitabbā) Purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā pacchimānaṁ pacchimānaṁ diṭṭhigatavippayuttalobhasahagatānaṁ khandhānaṁ lobhassa ca anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā pacchimānaṁ pacchimānaṁ domanassasahagatānaṁ khandhānaṁ paṭighassa ca anantarapaccayena paccayo.

Ganthavippayutto dhammo ganthavippayuttassa dhammassa anantarapaccayena paccayo—purimo purimo diṭṭhigatavippayutto lobho pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo; purimaṁ purimaṁ paṭighaṁ pacchimassa pacchimassa paṭighassa anantarapaccayena paccayo; purimā purimā ganthavippayuttā khandhā pacchimānaṁ pacchimānaṁ ganthavippayuttānaṁ khandhānaṁ anantarapaccayena paccayo; anulomaṁ gotrabhussa …pe… phalasamāpattiyā anantarapaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa dhammassa anantarapaccayena paccayo—purimo purimo diṭṭhigatavippayutto lobho pacchimānaṁ pacchimānaṁ diṭṭhigatavippayuttalobhasahagatānaṁ khandhānaṁ anantarapaccayena paccayo; purimaṁ purimaṁ paṭighaṁ pacchimānaṁ pacchimānaṁ domanassasahagatānaṁ khandhānaṁ anantarapaccayena paccayo; āvajjanā ganthasampayuttakānaṁ khandhānaṁ anantarapaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa anantarapaccayena paccayo—purimo purimo diṭṭhigatavippayutto lobho pacchimānaṁ pacchimānaṁ diṭṭhigatavippayuttalobhasahagatānaṁ khandhānaṁ lobhassa ca anantarapaccayena paccayo; purimaṁ purimaṁ paṭighaṁ pacchimānaṁ pacchimānaṁ domanassasahagatānaṁ khandhānaṁ paṭighassa ca anantarapaccayena paccayo; āvajjanā diṭṭhigatavippayuttalobhasahagatānaṁ khandhānaṁ lobhassa ca domanassasahagatānaṁ khandhānaṁ paṭighassa ca anantarapaccayena paccayo.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa anantarapaccayena paccayo—purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimānaṁ pacchimānaṁ diṭṭhigatavippayuttalobhasahagatānaṁ khandhānaṁ anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimānaṁ pacchimānaṁ domanassasahagatānaṁ khandhānaṁ anantarapaccayena paccayo. (Mūlā pucchitabbā) Purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimassa pacchimassa diṭṭhigatavippayuttassa lobhassa anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimassa pacchimassa paṭighassa anantarapaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca vuṭṭhānassa anantarapaccayena paccayo. (Mūlā pucchitabbā) Purimā purimā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca pacchimānaṁ pacchimānaṁ diṭṭhigatavippayuttalobhasahagatānaṁ khandhānaṁ lobhassa ca anantarapaccayena paccayo; purimā purimā domanassasahagatā khandhā ca paṭighañca pacchimānaṁ pacchimānaṁ domanassasahagatānaṁ khandhānaṁ paṭighassa ca anantarapaccayena paccayo.

Samanantarādi

Ganthasampayutto dhammo ganthasampayuttassa dhammassa samanantarapaccayena paccayo … sahajātapaccayena paccayo … aññamaññapaccayena paccayo … nissayapaccayena paccayo.

Upanissaya

Ganthasampayutto dhammo ganthasampayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—ganthasampayuttā khandhā ganthasampayuttakānaṁ khandhānaṁ upanissayapaccayena paccayo. (Mūlaṁ pucchitabbaṁ, tīṇipi upanissayā.) Ganthasampayuttā khandhā ganthavippayuttānaṁ khandhānaṁ upanissayapaccayena paccayo. (Mūlaṁ, tīṇipi upanissayā.) Ganthasampayuttā khandhā diṭṭhigatavippayuttalobhasahagatānaṁ khandhānaṁ lobhassa ca upanissayapaccayena paccayo; domanassasahagatānaṁ khandhānaṁ paṭighassa ca upanissayapaccayena paccayo.

Ganthavippayutto dhammo ganthavippayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti … mānaṁ jappeti … sīlaṁ …pe… paññaṁ … rāgaṁ … dosaṁ … mohaṁ … mānaṁ … patthanaṁ … kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utuṁ … bhojanaṁ … senāsanaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti … pāṇaṁ hanati …pe… saṅghaṁ bhindati; saddhā …pe… paññā, rāgo …pe… patthanā …pe… senāsanaṁ saddhāya …pe… paññāya … rāgassa … dosassa … mohassa … mānassa … patthanāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… paññaṁ … rāgaṁ …pe… mānaṁ … patthanaṁ …pe… senāsanaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ rāgassa … dosassa … mohassa … mānassa … diṭṭhiyā … patthanāya upanissayapaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa upanissayapaccayena paccayo (tīṇi upanissayā); saddhaṁ upanissāya mānaṁ jappeti; sīlaṁ …pe… paññaṁ … rāgaṁ … dosaṁ … mohaṁ … mānaṁ … patthanaṁ … kāyikaṁ sukhaṁ …pe… senāsanaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati; saddhā …pe… paññā … rāgo … doso … moho … māno … patthanā …pe… senāsanaṁ diṭṭhigatavippayuttalobhasahagatānaṁ khandhānaṁ lobhassa ca domanassasahagatānaṁ khandhānaṁ paṭighassa ca upanissayapaccayena paccayo.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca ganthasampayuttakānaṁ khandhānaṁ upanissayapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca ganthavippayuttānaṁ khandhānaṁ diṭṭhigatavippayuttalobhassa ca paṭighassa ca upanissayapaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) Diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca diṭṭhigatavippayuttalobhasahagatānaṁ khandhānaṁ lobhassa ca domanassasahagatānaṁ khandhānaṁ paṭighassa ca upanissayapaccayena paccayo.

Purejāta

Ganthavippayutto dhammo ganthavippayuttassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato vipassati, assādeti abhinandati, taṁ ārabbha ganthavippayutto rāgo uppajjati, vicikicchā …pe… uddhaccaṁ …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu ganthavippayuttānaṁ khandhānaṁ diṭṭhigatavippayuttassa lobhassa ca paṭighassa ca purejātapaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha ganthasampayutto rāgo uppajjati, diṭṭhi …pe… domanassaṁ uppajjati. <b>Vatthupurejātaṁ</b>—vatthu ganthasampayuttakānaṁ khandhānaṁ purejātapaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti. <b>Vatthupurejātaṁ</b>—vatthu diṭṭhigatavippayuttalobhasahagatānaṁ khandhānaṁ lobhassa ca domanassasahagatānaṁ khandhānaṁ paṭighassa ca purejātapaccayena paccayo.

Pacchājāta

Ganthasampayutto dhammo ganthavippayuttassa dhammassa pacchājātapaccayena paccayo … ekaṁ.

Ganthavippayutto dhammo ganthavippayuttassa dhammassa pacchājātapaccayena paccayo … ekaṁ.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa pacchājātapaccayena paccayo—pacchājātā diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa pacchājātapaccayena paccayo.

Āsevana

Ganthasampayutto dhammo ganthasampayuttassa dhammassa āsevanapaccayena paccayo. (Anantarasadisaṁ, āvajjanāpi vuṭṭhānampi natthi.)

Kamma

Ganthasampayutto dhammo ganthasampayuttassa dhammassa kammapaccayena paccayo— ganthasampayuttā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo.

Ganthasampayutto dhammo ganthavippayuttassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—ganthasampayuttā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā cetanā lobhassa ca cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; domanassasahagatā cetanā paṭighassa ca cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—ganthasampayuttā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa kammapaccayena paccayo—ganthasampayuttā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā cetanā sampayuttakānaṁ khandhānaṁ lobhassa ca cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; domanassasahagatā cetanā sampayuttakānaṁ khandhānaṁ paṭighassa ca cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Ganthavippayutto dhammo ganthavippayuttassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—ganthavippayuttā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—ganthavippayuttā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipākādi

Ganthavippayutto dhammo ganthavippayuttassa dhammassa vipākapaccayena paccayo … ekaṁ.

Ganthasampayutto dhammo ganthasampayuttassa dhammassa āhārapaccayena paccayo … cattāri … indriyapaccayena paccayo … cattāri … jhānapaccayena paccayo … cattāri … maggapaccayena paccayo … cattāri … sampayuttapaccayena paccayo … cha.

Vippayutta

Ganthasampayutto dhammo ganthavippayuttassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ, vibhajitabbaṁ.)

Ganthavippayutto dhammo ganthavippayuttassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu ganthasampayuttakānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu diṭṭhigatavippayuttalobhasahagatānaṁ khandhānaṁ lobhassa ca domanassasahagatānaṁ khandhānaṁ paṭighassa ca vippayuttapaccayena paccayo.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. <b>Sahajātā</b>—diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo; domanassasahagatā khandhā ca paṭighañca cittasamuṭṭhānānaṁ rūpānaṁ vippayuttapaccayena paccayo. <b>Pacchājātā</b>—diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa vippayuttapaccayena paccayo.

Atthi

Ganthasampayutto dhammo ganthasampayuttassa dhammassa atthipaccayena paccayo … ekaṁ. (Paṭiccasadisaṁ.)

Ganthasampayutto dhammo ganthavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ, vibhajitabbaṁ.)

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo … ekaṁ. (Paṭiccasadisaṁ.)

Ganthavippayutto dhammo ganthavippayuttassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ, vibhajitabbaṁ.)

Ganthavippayutto dhammo ganthasampayuttassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—diṭṭhigatavippayutto lobho sampayuttakānaṁ khandhānaṁ atthipaccayena paccayo; domanassasahagataṁ paṭighaṁ sampayuttakānaṁ khandhānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha ganthasampayutto rāgo …pe… diṭṭhi …pe… domanassaṁ uppajjati, vatthu ganthasampayuttakānaṁ khandhānaṁ atthipaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—diṭṭhigatavippayutto lobho sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo; paṭighaṁ sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo. <b>Purejātaṁ</b>—cakkhuṁ …pe… vatthuṁ ārabbha diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca uppajjanti, vatthu diṭṭhigatavippayuttalobhasahagatānaṁ khandhānaṁ lobhassa ca domanassasahagatānaṁ khandhānaṁ paṭighassa ca atthipaccayena paccayo.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—ganthasampayutto eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe…. <b>Sahajāto</b>—diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe… domanassasahagato eko khandho ca paṭighañca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe….

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—ganthasampayuttā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Sahajātā</b>—diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Sahajātā</b>—domanassasahagatā khandhā ca paṭighañca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo; diṭṭhigatavippayuttalobhasahagatā khandhā ca vatthu ca lobhassa atthipaccayena paccayo; domanassasahagatā khandhā ca vatthu ca paṭighassa atthipaccayena paccayo. <b>Pacchājātā</b>—diṭṭhigatavippayuttalobhasahagatā khandhā ca lobho ca domanassasahagatā khandhā ca paṭighañca purejātassa imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—ganthasampayuttā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—ganthasampayuttā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—diṭṭhigatavippayuttalobhasahagato eko khandho ca lobho ca tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe…. <b>Sahajāto</b>—domanassasahagato eko khandho ca paṭighañca tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe…. <b>Sahajāto</b>—diṭṭhigatavippayuttalobhasahagato eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ lobhassa ca atthipaccayena paccayo …pe… dve khandhā ca …pe…. <b>Sahajāto</b>—domanassasahagato eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ paṭighassa ca atthipaccayena paccayo …pe… dve khandhā ca …pe….

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme cattāri, vipāke ekaṁ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte cha, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Anulomaṁ.

Paccanīyuddhāra

Ganthasampayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Ganthasampayutto dhammo ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Ganthasampayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Ganthavippayutto dhammo ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Ganthavippayutto dhammo ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthavippayuttassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Ganthasampayutto ca ganthavippayutto ca dhammā ganthasampayuttassa ca ganthavippayuttassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

2.5.3.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

2.5.3.7.3. Paccayānulomapaccanīya

Hetuduka

Hetupaccayā naārammaṇe nava, naadhipatiyā nava …pe… nasamanantare nava, naaññamaññe tīṇi, naupanissaye nava …pe… namagge nava, nasampayutte tīṇi, navippayutte cha, nonatthiyā nava, novigate nava.

2.5.3.7.4. Paccayapaccanīyānuloma

Nahetuduka

Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā vitthāretabbā) …pe… avigate nava.

Ganthasampayuttadukaṁ niṭṭhitaṁ.

2.5.4. Ganthaganthaniyaduka

2.5.4.1–7. Paṭiccādivāra

Hetu

Ganthañceva ganthaniyañca dhammaṁ paṭicca gantho ceva ganthaniyo ca dhammo uppajjati hetupaccayā—sīlabbataparāmāsaṁ kāyaganthaṁ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṁ paṭicca sīlabbataparāmāso kāyagantho, idaṁsaccābhinivesakāyaganthaṁ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṁ paṭicca idaṁsaccābhinivesakāyagantho.

Ganthañceva ganthaniyañca dhammaṁ paṭicca ganthaniyo ceva no ca gantho dhammo uppajjati hetupaccayā—ganthe paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ.

Ganthañceva ganthaniyañca dhammaṁ paṭicca gantho ceva ganthaniyo ca ganthaniyo ceva no ca gantho ca dhammā uppajjanti hetupaccayā.

2.5.4.2–6. Sahajāta-paccaya-nissaya-saṁsaṭṭha-sampayuttavāra

(Paṭiccavārampi sahajātavārampi paccayavārampi nissayavārampi saṁsaṭṭhavārampi sampayuttavārampi ganthadukasadisaṁ ninnānākaraṇaṁ.)

2.5.4.7. Pañhāvāra

2.5.4.7.1–4 Paccayānulomādi

Vibhaṅgavāra

Hetu

Gantho ceva ganthaniyo ca dhammo ganthassa ceva ganthaniyassa ca dhammassa hetupaccayena paccayo—ganthā hetū sampayuttakānaṁ ganthānaṁ hetupaccayena paccayo. (Evaṁ nava pañhā vitthāretabbā.)

Ārammaṇa

Gantho ceva ganthaniyo ca dhammo ganthassa ceva ganthaniyassa ca dhammassa ārammaṇapaccayena paccayo—ganthe ārabbha ganthā uppajjanti. (Mūlaṁ pucchitabbaṁ.) Ganthe ārabbha ganthaniyā ceva no ca ganthā khandhā uppajjanti. (Mūlaṁ pucchitabbaṁ.) Ganthe ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti.

Ganthaniyo ceva no ca gantho dhammo ganthaniyassa ceva no ca ganthassa ca dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ paccavekkhati, pubbe suciṇṇāni …pe… jhānā …pe… ariyā gotrabhuṁ paccavekkhanti, vodānaṁ paccavekkhanti, pahīne kilese …pe… vikkhambhite kilese paccavekkhanti, pubbe samudāciṇṇe kilese jānanti, cakkhuṁ …pe… vatthuṁ ganthaniye ceva no ca ganthe khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. (Sabbaṁ vitthāretabbaṁ) Āvajjanāya ārammaṇapaccayena paccayo.

Ganthaniyo ceva no ca gantho dhammo ganthassa ceva ganthaniyassa ca dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ assādeti abhinandati, taṁ ārabbha rāgo uppajjati, diṭṭhi …pe… vicikicchā …pe… domanassaṁ uppajjati; pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ …pe… cakkhuṁ …pe… vatthuṁ ganthaniye ceva no ca ganthe khandhe assādeti abhinandati, taṁ ārabbha rāgo uppajjati, diṭṭhi …pe… domanassaṁ uppajjati.

Ganthaniyo ceva no ca gantho dhammo ganthassa ceva ganthaniyassa ca ganthaniyassa ceva no ca ganthassa ca dhammassa ārammaṇapaccayena paccayo— dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ …pe… cakkhuṁ …pe… vatthuṁ ganthaniye ceva no ca ganthe khandhe assādeti abhinandati, taṁ ārabbha ganthā ca sampayuttakā ca khandhā uppajjanti. (Evaṁ itarepi tīṇi vitthāretabbā.)

(Ārabbha kātabbā. Imasmiṁ duke lokuttaraṁ natthi, ganthadukasadisaṁ, ninnānākaraṇaṁ. “Ganthaniyan”ti niyāmetabbaṁ, magge nava pañhā kātabbā.)

Ganthaganthaniyadukaṁ niṭṭhitaṁ.

2.5.5. Ganthaganthasampayuttaduka

2.5.5.1. Paṭiccavāra

2.5.5.1.1–4 Paccayacatukka

Hetu

Ganthañceva ganthasampayuttañca dhammaṁ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā—sīlabbataparāmāsaṁ kāyaganthaṁ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṁ paṭicca sīlabbataparāmāso kāyagantho, idaṁsaccābhinivesakāyaganthaṁ paṭicca abhijjhākāyagantho, abhijjhākāyaganthaṁ paṭicca idaṁsaccābhiniveso kāyagantho.

Ganthañceva ganthasampayuttañca dhammaṁ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetupaccayā—ganthe paṭicca sampayuttakā khandhā.

Ganthañceva ganthasampayuttañca dhammaṁ paṭicca gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā uppajjanti hetupaccayā— sīlabbataparāmāsaṁ kāyaganthaṁ paṭicca abhijjhākāyagantho sampayuttakā ca khandhā. (Cakkaṁ.)

Ganthasampayuttañceva no ca ganthaṁ dhammaṁ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetupaccayā—ganthasampayuttañceva no ca ganthaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Ganthasampayuttañceva no ca ganthaṁ dhammaṁ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā—ganthasampayutte ceva no ca ganthe khandhe paṭicca ganthā.

Ganthasampayuttañceva no ca ganthaṁ dhammaṁ paṭicca gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā uppajjanti hetupaccayā—ganthasampayuttañceva no ca ganthaṁ ekaṁ khandhaṁ paṭicca tayo khandhā ganthā ca …pe… dve khandhe …pe….

Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṁ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati hetupaccayā—ganthe ca sampayuttake ca khandhe paṭicca ganthā.

Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṁ paṭicca ganthasampayutto ceva no ca gantho dhammo uppajjati hetupaccayā— ganthasampayuttañceva no ca ganthaṁ ekaṁ khandhañca ganthe ca paṭicca tayo khandhā …pe… dve khandhe ca …pe….

Ganthañceva ganthasampayuttañca ganthasampayuttañceva no ca ganthañca dhammaṁ paṭicca gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā uppajjanti hetupaccayā—ganthasampayuttañceva no ca ganthaṁ ekaṁ khandhañca sīlabbataparāmāsaṁ kāyaganthañca paṭicca tayo khandhā abhijjhākāyagantho ca …pe… dve khandhe ca …pe…. (Cakkaṁ bandhitabbaṁ. Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava (sabbattha nava), kamme nava, āhāre nava …pe… avigate nava.

Anulomaṁ.

Ganthañceva ganthasampayuttañca dhammaṁ paṭicca gantho ceva ganthasampayutto ca dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

(Idha nahetupaccayo natthi) Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.

Paccanīyaṁ.

2.5.5.2–6. Sahajāta-paccaya-nissaya-saṁsaṭṭha-sampayuttavāra

(Evaṁ itare dve gaṇanāpi sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

2.5.5.7. Pañhāvāra

2.5.5.7.1–4. Paccayānulomādi

Vibhaṅgavāra

Hetu

Gantho ceva ganthasampayutto ca dhammo ganthassa ceva ganthasampayuttassa ca dhammassa hetupaccayena paccayo—ganthā ceva ganthasampayuttā ca hetū sampayuttakānaṁ ganthānaṁ hetupaccayena paccayo.

Gantho ceva ganthasampayutto ca dhammo ganthasampayuttassa ceva no ca ganthassa dhammassa hetupaccayena paccayo—ganthā ceva ganthasampayuttā ca hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Gantho ceva ganthasampayutto ca dhammo ganthassa ceva ganthasampayuttassa ca ganthasampayuttassa ceva no ca ganthassa ca dhammassa hetupaccayena paccayo— ganthā ceva ganthasampayuttā ca hetū sampayuttakānaṁ khandhānaṁ ganthānañca hetupaccayena paccayo.

Ganthasampayutto ceva no ca gantho dhammo ganthasampayuttassa ceva no ca ganthassa dhammassa hetupaccayena paccayo—ganthasampayuttā ceva no ca ganthā hetū sampayuttakānaṁ ganthānaṁ hetupaccayena paccayo.

Ganthasampayutto ceva no ca gantho dhammo ganthassa ceva ganthasampayuttassa ca dhammassa hetupaccayena paccayo—ganthasampayuttā ceva no ca ganthā hetū sampayuttakānaṁ ganthānaṁ hetupaccayena paccayo.

Ganthasampayutto ceva no ca gantho dhammo ganthassa ceva ganthasampayuttassa ca ganthasampayuttassa ceva no ca ganthassa ca dhammassa hetupaccayena paccayo— ganthasampayuttā ceva no ca ganthā hetū sampayuttakānaṁ khandhānaṁ ganthānañca hetupaccayena paccayo.

Gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā ganthassa ceva ganthasampayuttassa ca dhammassa hetupaccayena paccayo—ganthā ceva ganthasampayuttā ca ganthasampayuttā ceva no ca ganthā ca hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā ganthasampayuttassa ceva no ca ganthassa dhammassa hetupaccayena paccayo— ganthā ceva ganthasampayuttā ca ganthasampayuttā ceva no ca ganthā ca hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Gantho ceva ganthasampayutto ca ganthasampayutto ceva no ca gantho ca dhammā ganthassa ceva ganthasampayuttassa ca ganthasampayuttassa ceva no ca ganthassa ca dhammassa hetupaccayena paccayo—ganthā ceva ganthasampayuttā ca ganthasampayuttā ceva no ca ganthā ca hetū sampayuttakānaṁ khandhānaṁ ganthānañca hetupaccayena paccayo.

Ārammaṇādi

Gantho ceva ganthasampayutto ca dhammo ganthassa ceva ganthasampayuttassa ca dhammassa ārammaṇapaccayena paccayo—ganthe ārabbha ganthā uppajjanti. (Mūlaṁ kātabbaṁ.) Ganthe ārabbha ganthasampayuttā ceva no ca ganthā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Ganthe ārabbha ganthā ca ganthasampayuttakā ca khandhā uppajjanti.

Ganthasampayutto ceva no ca gantho dhammo ganthasampayuttassa ceva no ca ganthassa dhammassa ārammaṇapaccayena paccayo—ganthasampayutte ceva no ca ganthe khandhe ārabbha ganthasampayuttā ceva no ca ganthā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Ganthasampayutte ceva no ca ganthe khandhe ārabbha ganthā uppajjanti. (Mūlaṁ kātabbaṁ.) Ganthasampayutte ceva no ca ganthe khandhe ārabbha ganthā ca ganthasampayuttakā ca khandhā uppajjanti.

(Evaṁ itarepi tīṇi pañhā kātabbā ārammaṇasadisaṁyeva. Adhipatiyāpi anantarepi upanissayepi vibhāgo natthi.)

2.5.5.7.1. Paccayānulomādi

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

(Arūpaṁyeva paccayaṁ, ekekassa tīṇi tīṇi kātabbā. Ārammaṇañca sahajātañca upanissayañca navasupi parivattetabbaṁ. Evaṁ pañhāvārepi sabbaṁ kātabbaṁ.)

Ganthaganthasampayuttadukaṁ niṭṭhitaṁ.

2.5.6. Ganthavippayuttaganthaniyaduka

2.5.6.1–7. Paṭiccādivāra

Hetu

Ganthavippayuttaganthaniyaṁ dhammaṁ paṭicca ganthavippayuttaganthaniyo dhammo uppajjati hetupaccayā—ganthavippayuttaṁ ganthaniyaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… ekaṁ mahābhūtaṁ …pe…. (Yathā cūḷantaraduke lokiyadukaṁ, evaṁ vitthāretabbaṁ ninnānākaraṇaṁ.)

Ganthavippayuttaganthaniyadukaṁ niṭṭhitaṁ.

Ganthagocchakaṁ niṭṭhitaṁ.