abhidhamma » patthana » patthana2 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukapaṭṭhānapāḷi (2)

2.12. Kilesagocchaka

Vibhaṅgavāra

Hetu

Kilesaṁ dhammaṁ paṭicca kileso dhammo uppajjati hetupaccayā—lobhaṁ paṭicca moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ, lobhaṁ paṭicca moho diṭṭhi uddhaccaṁ ahirikaṁ anottappaṁ, lobhaṁ paṭicca moho māno thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ, lobhaṁ paṭicca moho māno uddhaccaṁ ahirikaṁ anottappaṁ, lobhaṁ paṭicca moho thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ, lobhaṁ paṭicca moho uddhaccaṁ ahirikaṁ anottappaṁ; dosaṁ paṭicca moho thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ, dosaṁ paṭicca moho uddhaccaṁ ahirikaṁ anottappaṁ; vicikicchaṁ paṭicca moho uddhaccaṁ ahirikaṁ anottappaṁ; uddhaccaṁ paṭicca moho ahirikaṁ anottappaṁ.

Kilesaṁ dhammaṁ paṭicca nokileso dhammo uppajjati hetupaccayā—kilesaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ.

Kilesaṁ dhammaṁ paṭicca kileso ca nokileso ca dhammā uppajjanti hetupaccayā— lobhaṁ paṭicca moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṁ. (Cakkaṁ.)

Nokilesaṁ dhammaṁ paṭicca nokileso dhammo uppajjati hetupaccayā—nokilesaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe….

Nokilesaṁ dhammaṁ paṭicca kileso dhammo uppajjati hetupaccayā—nokilese khandhe paṭicca kilesā.

Nokilesaṁ dhammaṁ paṭicca kileso ca nokileso ca dhammā uppajjanti hetupaccayā— nokilesaṁ ekaṁ khandhaṁ paṭicca tayo khandhā kilesā ca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Kilesañca nokilesañca dhammaṁ paṭicca kileso dhammo uppajjati hetupaccayā— lobhañca sampayuttake ca khandhe paṭicca moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ. (Cakkaṁ.)

Kilesañca nokilesañca dhammaṁ paṭicca nokileso dhammo uppajjati hetupaccayā— nokilesaṁ ekaṁ khandhañca kilese ca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe ca …pe… kilese ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Kilesañca nokilesañca dhammaṁ paṭicca kileso ca nokileso ca dhammā uppajjanti hetupaccayā—nokilesaṁ ekaṁ khandhañca lobhañca paṭicca tayo khandhā moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe ca …pe…. (Cakkaṁ, saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava (sabbattha nava), vipāke ekaṁ …pe… avigate nava.

2.12.1.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Kilesaṁ dhammaṁ paṭicca kileso dhammo uppajjati nahetupaccayā—vicikicchaṁ paṭicca moho, uddhaccaṁ paṭicca moho.

Nokilesaṁ dhammaṁ paṭicca nokileso dhammo uppajjati nahetupaccayā—ahetukaṁ nokilesaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe…. (Yāva asaññasattā.)

Nokilesaṁ dhammaṁ paṭicca kileso dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Kilesañca nokilesañca dhammaṁ paṭicca kileso dhammo uppajjati nahetupaccayā— vicikicchāsahagate khandhe ca vicikicchañca paṭicca vicikicchāsahagato moho, uddhaccasahagate khandhe ca uddhaccañca paṭicca uddhaccasahagato moho.

Naārammaṇādi

Kilesaṁ dhammaṁ paṭicca nokileso dhammo uppajjati naārammaṇapaccayā—kilese paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Nokilesaṁ dhammaṁ paṭicca nokileso dhammo uppajjati naārammaṇapaccayā— nokilese khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ; paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu. (Yāva asaññasattā.)

Kilesañca nokilesañca dhammaṁ paṭicca nokileso dhammo uppajjati naārammaṇapaccayā—kilese ca sampayuttake ca khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ, kilese ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Naadhipatipaccayā … naanantarapaccayā … nasamanantarapaccayā … naaññamaññapaccayā … naupanissayapaccayā.

Napurejātādi

Kilesaṁ dhammaṁ paṭicca kileso dhammo uppajjati napurejātapaccayā—arūpe lobhaṁ paṭicca moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ, lobhaṁ paṭicca moho diṭṭhi uddhaccaṁ ahirikaṁ anottappaṁ, lobhaṁ paṭicca moho māno thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ, lobhaṁ paṭicca moho māno uddhaccaṁ ahirikaṁ anottappaṁ, lobhaṁ paṭicca moho thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ, lobhaṁ paṭicca moho uddhaccaṁ ahirikaṁ anottappaṁ; vicikicchaṁ paṭicca moho uddhaccaṁ ahirikaṁ anottappaṁ; uddhaccaṁ paṭicca moho ahirikaṁ anottappaṁ. (Arūpe dosamūlakaṁ natthi.)

Kilesaṁ dhammaṁ paṭicca nokileso dhammo uppajjati napurejātapaccayā—arūpe kilese paṭicca sampayuttakā khandhā, kilese paṭicca cittasamuṭṭhānaṁ rūpaṁ (evaṁ navapi pañhā kātabbā), napacchājātapaccayā, naāsevanapaccayā.

Nakamma

Kilesaṁ dhammaṁ paṭicca nokileso dhammo uppajjati nakammapaccayā—kilese paṭicca sampayuttakā cetanā.

Nokilesaṁ dhammaṁ paṭicca nokileso dhammo uppajjati nakammapaccayā—nokilese khandhe paṭicca sampayuttakā cetanā; bāhiraṁ … āhārasamuṭṭhānaṁ … utusamuṭṭhānaṁ …pe….

Kilesañca nokilesañca dhammaṁ paṭicca nokileso dhammo uppajjati nakammapaccayā—kilese ca sampayuttake ca khandhe paṭicca sampayuttakā cetanā. (Evaṁ sabbe paccayā kātabbā.)

Saṅkhyāvāra

Suddha

Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte nava, nonatthiyā tīṇi, novigate tīṇi.

2.12.1.2. Sahajātavāra

Evaṁ itare dve gaṇanāpi sahajātavāropi kātabbo.

2.12.1.3. Paccayavāra

2.12.1.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Kilesaṁ dhammaṁ paccayā kileso dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccasadisā.)

Nokilesaṁ dhammaṁ paccayā nokileso dhammo uppajjati hetupaccayā—nokilesaṁ ekaṁ khandhaṁ paccayā tayo khandhā …pe… (yāva ajjhattikā mahābhūtā) vatthuṁ paccayā nokilesā khandhā.

Nokilesaṁ dhammaṁ paccayā kileso dhammo uppajjati hetupaccayā—nokilese khandhe paccayā kilesā, vatthuṁ paccayā kilesā.

Nokilesaṁ dhammaṁ paccayā kileso ca nokileso ca dhammā uppajjanti hetupaccayā— nokilesaṁ ekaṁ khandhaṁ paccayā tayo khandhā kilesā ca cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… vatthuṁ paccayā kilesā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ, vatthuṁ paccayā kilesā ca sampayuttakā ca khandhā.

Kilesañca nokilesañca dhammaṁ paccayā kileso dhammo uppajjati hetupaccayā— lobhañca sampayuttake ca khandhe paccayā moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ (cakkaṁ). Lobhañca vatthuñca paccayā kilesā.

Kilesañca nokilesañca dhammaṁ paccayā nokileso dhammo uppajjati hetupaccayā— nokilesaṁ ekaṁ khandhañca kilesañca paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe ca …pe… kilese ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ, kilese ca vatthuñca paccayā nokilesā khandhā.

Kilesañca nokilesañca dhammaṁ paccayā kileso ca nokileso ca dhammā uppajjanti hetupaccayā—nokilesaṁ ekaṁ khandhañca lobhañca paccayā tayo khandhā moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe ca …pe… (cakkaṁ). Lobhañca vatthuñca paccayā moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ sampayuttakā ca khandhā. (Cakkaṁ.)

(Ārammaṇapaccaye nokilesamūle pañca viññāṇā kātabbā.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava, adhipatiyā nava (sabbattha nava), vipāke ekaṁ …pe… avigate nava.

2.12.1.3.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Kilesaṁ dhammaṁ paccayā kileso dhammo uppajjati nahetupaccayā—vicikicchaṁ paccayā vicikicchāsahagato moho, uddhaccaṁ paccayā uddhaccasahagato moho.

Nokilesaṁ dhammaṁ paccayā nokileso dhammo uppajjati nahetupaccayā (yāva asaññasattā)—cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ …pe… vatthuṁ paccayā ahetukā nokilesā khandhā.

Nokilesaṁ dhammaṁ paccayā kileso dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Kilesañca nokilesañca dhammaṁ paccayā kileso dhammo uppajjati nahetupaccayā— vicikicchañca sampayuttake ca khandhe vatthuñca paccayā vicikicchāsahagato moho, uddhaccañca sampayuttake ca khandhe vatthuñca paccayā uddhaccasahagato moho. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava …pe… nakamme tīṇi, navipāke nava, naāhāre ekaṁ …pe… novigate tīṇi.

2.12.1.4. Nissayavāra

Evaṁ itare dve gaṇanāpi nissayavāropi kātabbo.

2.12.1.5. Saṁsaṭṭhavāra

2.12.1.5.1–4 Paccayānulomādi

Kilesaṁ dhammaṁ saṁsaṭṭho kileso dhammo uppajjati hetupaccayā—lobhaṁ saṁsaṭṭho moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ. (Cakkaṁ. Evaṁ nava pañhā kātabbā.)

Hetuyā nava, ārammaṇe nava (sabbattha nava), vipāke ekaṁ …pe… avigate nava.

Anulomaṁ.

Kilesaṁ dhammaṁ saṁsaṭṭho kileso dhammo uppajjati nahetupaccayā (evaṁ nahetupañhā cattāri kātabbā.)

Nahetuyā cattāri, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, najhāne ekaṁ, namagge ekaṁ, navippayutte nava.

Paccanīyaṁ.

2.12.1.6. Sampayuttavāra

Evaṁ itare dve gaṇanāpi sampayuttavāropi kātabbo.

2.12.1.7. Pañhāvāra

2.12.1.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Kileso dhammo kilesassa dhammassa hetupaccayena paccayo—kilesā hetū sampayuttakānaṁ kilesānaṁ hetupaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) Kilesā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo. (Mūlaṁ pucchitabbaṁ.) Kilesā hetū sampayuttakānaṁ khandhānaṁ kilesānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Nokileso dhammo nokilesassa dhammassa hetupaccayena paccayo—nokilesā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Kileso dhammo kilesassa dhammassa ārammaṇapaccayena paccayo—kilese ārabbha kilesā uppajjanti. (Mūlaṁ pucchitabbaṁ.) Kilese ārabbha nokilesā khandhā uppajjanti. (Mūlaṁ pucchitabbaṁ.) Kilese ārabbha kilesā ca sampayuttakā ca khandhā uppajjanti.

Nokileso dhammo nokilesassa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ paccavekkhati assādeti abhinandati, taṁ ārabbha rāgo …pe… diṭṭhi …pe… vicikicchā …pe… uddhaccaṁ …pe… domanassaṁ uppajjati; ariyā maggā vuṭṭhahitvā …pe… phalassa, āvajjanāya ārammaṇapaccayena paccayo; cakkhuṁ …pe… vatthuṁ nokilese khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti …pe… anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Nokileso dhammo kilesassa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… jhānā vuṭṭhahitvā jhānaṁ assādeti abhinandati, taṁ ārabbha rāgo …pe… diṭṭhi …pe… vicikicchā …pe… uddhaccaṁ uppajjati, jhāne parihīne vippaṭisārissa domanassaṁ uppajjati, cakkhuṁ …pe… vatthuṁ nokilese khandhe assādeti abhinandati, taṁ ārabbha rāgo …pe… domanassaṁ uppajjati.

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… jhānā vuṭṭhahitvā …pe… cakkhuṁ …pe… vatthuṁ nokilese khandhe assādeti abhinandati, taṁ ārabbha kilesā ca sampayuttakā ca khandhā uppajjanti.

Kileso ca nokileso ca dhammā kilesassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Adhipati

Kileso dhammo kilesassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—kilese garuṁ katvā kilesā uppajjanti … tīṇi. (Ārammaṇādhipatiyeva.)

Nokileso dhammo nokilesassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ katvā taṁ garuṁ katvā paccavekkhati assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati; pubbe …pe… jhānā …pe… ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti …pe… phalassa adhipatipaccayena paccayo; cakkhuṁ …pe… vatthuṁ nokilese khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—nokilesādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Nokileso dhammo kilesassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… jhānaṁ …pe… cakkhuṁ …pe… vatthuṁ nokilese khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—nokilesādhipati sampayuttakānaṁ kilesānaṁ adhipatipaccayena paccayo.

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… jhānaṁ …pe… cakkhuṁ …pe… vatthuṁ nokilese khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā kilesā ca sampayuttakā ca khandhā uppajjanti. <b>Sahajātādhipati</b>—nokilesādhipati sampayuttakānaṁ khandhānaṁ kilesānañca cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Kileso ca nokileso ca dhammā kilesassa dhammassa adhipatipaccayena paccayo … tīṇi. (Ārammaṇādhipatiyeva.)

Anantarādi

Kileso dhammo kilesassa dhammassa anantarapaccayena paccayo—purimā purimā kilesā pacchimānaṁ pacchimānaṁ kilesānaṁ anantarapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Purimā purimā kilesā pacchimānaṁ pacchimānaṁ nokilesānaṁ khandhānaṁ anantarapaccayena paccayo; kilesā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Purimā purimā kilesā pacchimānaṁ pacchimānaṁ kilesānaṁ sampayuttakānañca khandhānaṁ anantarapaccayena paccayo.

Nokileso dhammo nokilesassa dhammassa anantarapaccayena paccayo—purimā purimā nokilesā khandhā pacchimānaṁ pacchimānaṁ nokilesānaṁ khandhānaṁ anantarapaccayena paccayo …pe… phalasamāpattiyā anantarapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Purimā purimā nokilesā khandhā pacchimānaṁ pacchimānaṁ kilesānaṁ anantarapaccayena paccayo; āvajjanā kilesānaṁ anantarapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Purimā purimā nokilesā khandhā pacchimānaṁ pacchimānaṁ kilesānaṁ sampayuttakānañca khandhānaṁ anantarapaccayena paccayo; āvajjanā kilesānaṁ sampayuttakānañca khandhānaṁ anantarapaccayena paccayo.

Kileso ca nokileso ca dhammā kilesassa dhammassa anantarapaccayena paccayo— purimā purimā kilesā ca sampayuttakā ca khandhā pacchimānaṁ pacchimānaṁ kilesānaṁ anantarapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Purimā purimā kilesā ca sampayuttakā ca khandhā pacchimānaṁ pacchimānaṁ nokilesānaṁ khandhānaṁ anantarapaccayena paccayo; kilesā ca sampayuttakā ca khandhā vuṭṭhānassa anantarapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Purimā purimā kilesā ca sampayuttakā ca khandhā pacchimānaṁ pacchimānaṁ kilesānaṁ sampayuttakānañca khandhānaṁ anantarapaccayena paccayo.

Samanantarapaccayena paccayo, sahajātapaccayena paccayo, aññamaññapaccayena paccayo, nissayapaccayena paccayo.

Upanissaya

Kileso dhammo kilesassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—kilesā kilesānaṁ upanissayapaccayena paccayo … tīṇi.

Nokileso dhammo nokilesassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… paññaṁ … rāgaṁ … dosaṁ … mohaṁ … mānaṁ … diṭṭhiṁ … patthanaṁ … kāyikaṁ sukhaṁ …pe… senāsanaṁ upanissāya dānaṁ deti …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Nokileso dhammo kilesassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya mānaṁ jappeti … diṭṭhiṁ gaṇhāti; sīlaṁ …pe… senāsanaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ kilesānaṁ upanissayapaccayena paccayo.

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya mānaṁ jappeti … diṭṭhiṁ gaṇhāti; sīlaṁ …pe… senāsanaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ kilesānaṁ sampayuttakānañca khandhānaṁ upanissayapaccayena paccayo.

Kileso ca nokileso ca dhammā kilesassa dhammassa upanissayapaccayena paccayo … tīṇi.

Purejāta

Nokileso dhammo nokilesassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ aniccato …pe… domanassaṁ uppajjati, dibbena cakkhunā rūpaṁ passati, dibbāya sotadhātuyā saddaṁ suṇāti. Rūpāyatanaṁ cakkhuviññāṇassa …pe… phoṭṭhabbāyatanaṁ kāyaviññāṇassa …pe…. <b>Vatthupurejātaṁ</b>—cakkhāyatanaṁ cakkhuviññāṇassa …pe… kāyāyatanaṁ kāyaviññāṇassa …pe… vatthu nokilesānaṁ khandhānaṁ purejātapaccayena paccayo.

Nokileso dhammo kilesassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha rāgo …pe… domanassaṁ uppajjati. <b>Vatthupurejātaṁ</b>—vatthu kilesānaṁ purejātapaccayena paccayo.

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. <b>Ārammaṇapurejātaṁ</b>—cakkhuṁ …pe… vatthuṁ assādeti abhinandati, taṁ ārabbha kilesā ca sampayuttakā ca khandhā uppajjanti. <b>Vatthupurejātaṁ</b>—vatthu kilesānaṁ sampayuttakānañca khandhānaṁ purejātapaccayena paccayo.

Pacchājātāsevana

Kileso dhammo nokilesassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Nokileso dhammo nokilesassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.)

Kileso ca nokileso ca dhammā nokilesassa dhammassa pacchājātapaccayena paccayo (saṅkhittaṁ) āsevanapaccayena paccayo … nava.

Kamma

Nokileso dhammo nokilesassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—nokilesā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—nokilesā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Nokileso dhammo kilesassa dhammassa kammapaccayena paccayo—nokilesā cetanā kilesānaṁ kammapaccayena paccayo.

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa kammapaccayena paccayo— nokilesā cetanā sampayuttakānaṁ khandhānaṁ kilesānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Vipākādi

Nokileso dhammo nokilesassa dhammassa vipākapaccayena paccayo … ekaṁ … āhārapaccayena paccayo … tīṇi … indriyapaccayena paccayo … tīṇi … jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … nava … sampayuttapaccayena paccayo … nava.

Vippayutta

Kileso dhammo nokilesassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Nokileso dhammo nokilesassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Nokileso dhammo kilesassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu kilesānaṁ vippayuttapaccayena paccayo.

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu kilesānaṁ sampayuttakānañca khandhānaṁ vippayuttapaccayena paccayo.

Kileso ca nokileso ca dhammā nokilesassa dhammassa vippayuttapaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ. Vitthāretabbaṁ.)

Atthyādi

Kileso dhammo kilesassa dhammassa atthipaccayena paccayo … ekaṁ. (Paṭiccasadisaṁ.)

Kileso dhammo nokilesassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Kileso dhammo kilesassa ca nokilesassa ca dhammassa atthipaccayena paccayo. (Paṭiccasadisaṁ.)

Nokileso dhammo nokilesassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.)

Nokileso dhammo kilesassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. (Saṅkhittaṁ. Sahajātaṁ sahajātasadisaṁ, purejātaṁ purejātasadisaṁ.)

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ (sahajātaṁ sahajātasadisaṁ, purejātaṁ purejātasadisaṁ.)

Kileso ca nokileso ca dhammā kilesassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—lobho ca sampayuttakā ca khandhā mohassa, diṭṭhiyā, thinassa, uddhaccassa, ahirikassa, anottappassa atthipaccayena paccayo (cakkaṁ). <b>Sahajāto</b>—lobho ca vatthu ca mohassa, diṭṭhiyā, thinassa, uddhaccassa, ahirikassa, anottappassa atthipaccayena paccayo. (Cakkaṁ.)

Kileso ca nokileso ca dhammā nokilesassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajāto</b>—nokileso eko khandho ca kileso ca tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe…. <b>Sahajātā</b>—kilesā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Sahajātā</b>—kilesā ca vatthu ca nokilesānaṁ khandhānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—kilesā ca sampayuttakā khandhā ca purejātassa imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—kilesā ca sampayuttakā ca khandhā kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—kilesā ca sampayuttakā ca khandhā rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Kileso ca nokileso ca dhammā kilesassa ca nokilesassa ca dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—nokileso eko khandho ca lobho ca tiṇṇannaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ mohassa ca, diṭṭhiyā, thinassa, uddhaccassa, ahirikassa, anottappassa atthipaccayena paccayo …pe… dve khandhā ca …pe…. <b>Sahajāto</b>—lobho ca vatthu ca mohassa, diṭṭhiyā, thinassa, uddhaccassa, ahirikassa, anottappassa sampayuttakānañca khandhānaṁ atthipaccayena paccayo. (Cakkaṁ.)

Natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā cattāri, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, purejāte tīṇi, pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke ekaṁ, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, vippayutte pañca, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāra

Kileso dhammo kilesassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Kileso dhammo nokilesassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Kileso dhammo kilesassa ca nokilesassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Nokileso dhammo nokilesassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Nokileso dhammo kilesassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Nokileso dhammo kilesassa ca nokilesassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Kileso ca nokileso ca dhammā kilesassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Kileso ca nokileso ca dhammā nokilesassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo.

Kileso ca nokileso ca dhammā kilesassa ca nokilesassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

2.12.1.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava, naadhipatiyā nava (sabbattha nava), noavigate nava.

2.12.1.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri (sabbattha cattāri), nasampayutte dve, navippayutte cattāri, nonatthiyā cattāri, novigate cattāri.

2.12.1.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava, adhipatiyā nava (anulomamātikā kātabbā) …pe… avigate nava.

Kilesadukaṁ niṭṭhitaṁ.

2.12.2. Saṅkilesikaduka

2.12.2.1–7. Paṭiccādivāra

Saṅkilesikaṁ dhammaṁ paṭicca saṅkilesiko dhammo uppajjati hetupaccayā (yathā lokiyadukaṁ, evaṁ ninnānākaraṇaṁ.)

Saṅkilesikadukaṁ niṭṭhitaṁ.

2.12.3. Saṅkiliṭṭhaduka

2.12.3.1. Paṭiccavāra

2.12.3.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Saṅkiliṭṭhaṁ dhammaṁ paṭicca saṅkiliṭṭho dhammo uppajjati hetupaccayā— saṅkiliṭṭhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Saṅkiliṭṭhaṁ dhammaṁ paṭicca asaṅkiliṭṭho dhammo uppajjati hetupaccayā— saṅkiliṭṭhe khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

Saṅkiliṭṭhaṁ dhammaṁ paṭicca saṅkiliṭṭho ca asaṅkiliṭṭho ca dhammā uppajjanti hetupaccayā—saṅkiliṭṭhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Asaṅkiliṭṭhaṁ dhammaṁ paṭicca asaṅkiliṭṭho dhammo uppajjati hetupaccayā— asaṅkiliṭṭhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… khandhe paṭicca vatthu, vatthuṁ paṭicca khandhā, ekaṁ mahābhūtaṁ …pe….

Saṅkiliṭṭhañca asaṅkiliṭṭhañca dhammaṁ paṭicca asaṅkiliṭṭho dhammo uppajjati hetupaccayā—saṅkiliṭṭhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṁ rūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca, anantare dve, samanantare dve, sahajāte pañca, aññamaññe dve, nissaye pañca, upanissaye dve, purejāte dve, āsevane dve, kamme pañca, vipāke ekaṁ, āhāre pañca (saṅkhittaṁ), avigate pañca.

2.12.3.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Saṅkiliṭṭhaṁ dhammaṁ paṭicca saṅkiliṭṭho dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Asaṅkiliṭṭhaṁ dhammaṁ paṭicca asaṅkiliṭṭho dhammo uppajjati nahetupaccayā— ahetukaṁ asaṅkiliṭṭhaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe…. (Yāva asaññasattā.)

Saṅkhyāvāra

Suddha

Nahetuyā dve, naārammaṇe tīṇi, naadhipatiyā pañca, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte pañca, naāsevane pañca, nakamme dve, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

2.12.3.2. Sahajātavāra

Evaṁ itare dve gaṇanāpi sahajātavāropi kātabbo.

2.12.3.3. Paccayavāra

2.12.3.3.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Saṅkiliṭṭhaṁ dhammaṁ paccayā saṅkiliṭṭho dhammo uppajjati hetupaccayā … tīṇi. (Paṭiccasadisaṁ.)

Asaṅkiliṭṭhaṁ dhammaṁ paccayā asaṅkiliṭṭho dhammo uppajjati hetupaccayā— asaṅkiliṭṭhaṁ ekaṁ khandhaṁ paccayā tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe… (yāva ajjhattikā mahābhūtā) vatthuṁ paccayā asaṅkiliṭṭhā khandhā.

Asaṅkiliṭṭhaṁ dhammaṁ paccayā saṅkiliṭṭho dhammo uppajjati hetupaccayā— vatthuṁ paccayā saṅkiliṭṭhā khandhā.

Asaṅkiliṭṭhaṁ dhammaṁ paccayā saṅkiliṭṭho ca asaṅkiliṭṭho ca dhammā uppajjanti hetupaccayā—vatthuṁ paccayā saṅkiliṭṭhā khandhā, mahābhūte paccayā cittasamuṭṭhānaṁ rūpaṁ.

Saṅkiliṭṭhañca asaṅkiliṭṭhañca dhammaṁ paccayā saṅkiliṭṭho dhammo uppajjati hetupaccayā—saṅkiliṭṭhaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe….

Saṅkiliṭṭhañca asaṅkiliṭṭhañca dhammaṁ paccayā asaṅkiliṭṭho dhammo uppajjati hetupaccayā—saṅkiliṭṭhe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ.

Saṅkiliṭṭhañca asaṅkiliṭṭhañca dhammaṁ paccayā saṅkiliṭṭho ca asaṅkiliṭṭho ca dhammā uppajjanti hetupaccayā—saṅkiliṭṭhaṁ ekaṁ khandhañca vatthuñca paccayā tayo khandhā …pe… dve khandhe ca …pe… saṅkiliṭṭhe khandhe ca mahābhūte ca paccayā cittasamuṭṭhānaṁ rūpaṁ. (Saṅkhittaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe cattāri, adhipatiyā nava, anantare cattāri, samanantare cattāri, sahajāte nava, aññamaññe cattāri, nissaye nava, upanissaye cattāri, purejāte cattāri, āsevane cattāri, kamme nava, vipāke ekaṁ, āhāre nava, indriye nava …pe… vigate cattāri, avigate nava.

2.12.3.3.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Saṅkiliṭṭhaṁ dhammaṁ paccayā saṅkiliṭṭho dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe paccayā vicikicchāsahagato uddhaccasahagato moho.

Asaṅkiliṭṭhaṁ dhammaṁ paccayā asaṅkiliṭṭho dhammo uppajjati nahetupaccayā— ahetukaṁ asaṅkiliṭṭhaṁ …pe… (yāva asaññasattā) cakkhāyatanaṁ paccayā cakkhuviññāṇaṁ …pe… kāyāyatanaṁ paccayā kāyaviññāṇaṁ, vatthuṁ paccayā ahetukā asaṅkiliṭṭhā khandhā.

Asaṅkiliṭṭhaṁ dhammaṁ paccayā saṅkiliṭṭho dhammo uppajjati nahetupaccayā— vatthuṁ paccayā vicikicchāsahagato uddhaccasahagato moho.

Saṅkiliṭṭhañca asaṅkiliṭṭhañca dhammaṁ paccayā saṅkiliṭṭho dhammo uppajjati nahetupaccayā—vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho.

Saṅkhyāvāra

Suddha

Nahetuyā cattāri, naārammaṇe tīṇi, naadhipatiyā nava, naanantare tīṇi, nasamanantare tīṇi, naaññamaññe tīṇi, naupanissaye tīṇi, napurejāte cattāri, napacchājāte nava, naāsevane nava, nakamme cattāri, navipāke nava, naāhāre ekaṁ, naindriye ekaṁ, najhāne ekaṁ, namagge ekaṁ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi.

Kilesagocchaka

Saṅkiliṭṭhaduka

Nissayavāra

(Evaṁ itare dve gaṇanāpi nissayavāropi kātabbo.)

Kilesagocchaka

Saṅkiliṭṭhaduka

Saṁsaṭṭhavāra

Paccayānulomādi

Hetu

Saṅkiliṭṭhaṁ dhammaṁ saṁsaṭṭho saṅkiliṭṭho dhammo uppajjati hetupaccayā— saṅkiliṭṭhaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe….

Asaṅkiliṭṭhaṁ dhammaṁ saṁsaṭṭho asaṅkiliṭṭho dhammo uppajjati hetupaccayā— asaṅkiliṭṭhaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… paṭisandhikkhaṇe …pe….

Hetuyā dve, ārammaṇe dve, adhipatiyā dve (sabbattha dve), vipāke ekaṁ …pe… avigate dve.

Anulomaṁ.

Saṅkiliṭṭhaṁ dhammaṁ saṁsaṭṭho saṅkiliṭṭho dhammo uppajjati nahetupaccayā— vicikicchāsahagate uddhaccasahagate khandhe saṁsaṭṭho vicikicchāsahagato uddhaccasahagato moho.

Asaṅkiliṭṭhaṁ dhammaṁ saṁsaṭṭho asaṅkiliṭṭho dhammo uppajjati nahetupaccayā— ahetukaṁ asaṅkiliṭṭhaṁ ekaṁ khandhaṁ saṁsaṭṭhā tayo khandhā …pe… dve khandhe …pe… ahetukapaṭisandhikkhaṇe …pe….

Nahetuyā dve, naadhipatiyā dve, napurejāte dve, napacchājāte dve, naāsevane dve, nakamme dve, navipāke dve, najhāne ekaṁ, namagge ekaṁ, navippayutte dve.

Paccanīyaṁ.

2.12.3.6. Sampayuttavāra

Evaṁ itare dve gaṇanāpi sampayuttavāropi kātabbo.

2.12.3.7. Pañhāvāra

2.12.3.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Saṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa hetupaccayena paccayo—saṅkiliṭṭhā hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Saṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa hetupaccayena paccayo— saṅkiliṭṭhā hetū cittasamuṭṭhānānaṁ rūpānaṁ hetupaccayena paccayo.

Saṅkiliṭṭho dhammo saṅkiliṭṭhassa ca asaṅkiliṭṭhassa ca dhammassa hetupaccayena paccayo—saṅkiliṭṭhā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo.

Asaṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa hetupaccayena paccayo— asaṅkiliṭṭhā hetū sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ hetupaccayena paccayo; paṭisandhikkhaṇe …pe….

Ārammaṇa

Saṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo—rāgaṁ assādeti abhinandati, taṁ ārabbha rāgo uppajjati, diṭṭhi uppajjati; vicikicchā …pe… uddhaccaṁ …pe… domanassaṁ uppajjati; diṭṭhiṁ assādeti …pe… (kusalattikasadisaṁ); vicikicchaṁ ārabbha …pe… uddhaccaṁ ārabbha …pe… domanassaṁ uppajjati; diṭṭhi …pe… vicikicchā …pe… uddhaccaṁ uppajjati.

Saṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo—ariyā pahīne kilese paccavekkhanti, vikkhambhite kilese …pe… pubbe samudāciṇṇe …pe… saṅkiliṭṭhe khandhe aniccato …pe… vipassati, cetopariyañāṇena saṅkiliṭṭhacittasamaṅgissa cittaṁ jānāti; saṅkiliṭṭhā khandhā cetopariyañāṇassa, pubbenivāsānussatiñāṇassa, yathākammūpagañāṇassa, anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Asaṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo— dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā vuṭṭhahitvā jhānaṁ paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṁ paccavekkhanti …pe… āvajjanāya ārammaṇapaccayena paccayo; cakkhuṁ …pe… vatthuṁ asaṅkiliṭṭhe khandhe aniccato …pe… vipassati, dibbena cakkhunā rūpaṁ passati …pe… anāgataṁsañāṇassa, āvajjanāya ārammaṇapaccayena paccayo.

Asaṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo— dānaṁ …pe… sīlaṁ …pe… jhānā vuṭṭhahitvā …pe… cakkhuṁ …pe… vatthuṁ asaṅkiliṭṭhe khandhe assādeti abhinandati, taṁ ārabbha rāgo …pe… domanassaṁ uppajjati.

Adhipati

Saṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—rāgaṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati; diṭṭhiṁ garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati. <b>Sahajātādhipati</b>—saṅkiliṭṭhādhipati sampayuttakānaṁ khandhānaṁ adhipatipaccayena paccayo.

Saṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—saṅkiliṭṭhādhipati cittasamuṭṭhānānaṁ rūpānaṁ adhipatipaccayena paccayo.

Saṅkiliṭṭho dhammo saṅkiliṭṭhassa ca asaṅkiliṭṭhassa ca dhammassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—saṅkiliṭṭhādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Asaṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā paccavekkhati, ariyā maggā vuṭṭhahitvā maggaṁ garuṁ katvā paccavekkhanti …pe… nibbānaṁ phalassa adhipatipaccayena paccayo. <b>Sahajātādhipati</b>—asaṅkiliṭṭhādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo.

Asaṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa adhipatipaccayena paccayo. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe …pe… jhānā vuṭṭhahitvā …pe… cakkhuṁ …pe… vatthuṁ asaṅkiliṭṭhe khandhe garuṁ katvā assādeti abhinandati, taṁ garuṁ katvā rāgo uppajjati, diṭṭhi uppajjati.

Anantarādi

Saṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa anantarapaccayena paccayo—purimā purimā saṅkiliṭṭhā khandhā pacchimānaṁ pacchimānaṁ saṅkiliṭṭhānaṁ khandhānaṁ anantarapaccayena paccayo.

Saṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa anantarapaccayena paccayo— saṅkiliṭṭhā khandhā vuṭṭhānassa anantarapaccayena paccayo.

Asaṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa anantarapaccayena paccayo— purimā purimā asaṅkiliṭṭhā khandhā pacchimānaṁ pacchimānaṁ asaṅkiliṭṭhānaṁ khandhānaṁ …pe… phalasamāpattiyā anantarapaccayena paccayo.

Asaṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa anantarapaccayena paccayo— āvajjanā saṅkiliṭṭhānaṁ khandhānaṁ anantarapaccayena paccayo.

Samanantarapaccayena paccayo … cattāri … sahajātapaccayena paccayo … pañca … aññamaññapaccayena paccayo … dve … nissayapaccayena paccayo … satta.

Upanissaya

Saṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—rāgaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati, dosaṁ …pe… patthanaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati, rāgo …pe… patthanā rāgassa …pe… patthanāya upanissayapaccayena paccayo.

Saṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa upanissayapaccayena paccayo— anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—rāgaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, dosaṁ …pe… patthanaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti, rāgo …pe… patthanā saddhāya …pe… paññāya kāyikassa sukhassa … kāyikassa dukkhassa … maggassa, phalasamāpattiyā upanissayapaccayena paccayo.

Asaṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti; sīlaṁ …pe… paññaṁ, kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utuṁ … bhojanaṁ … senāsanaṁ upanissāya dānaṁ deti …pe… samāpattiṁ uppādeti; saddhā …pe… senāsanaṁ saddhāya …pe… phalasamāpattiyā upanissayapaccayena paccayo.

Asaṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa upanissayapaccayena paccayo— ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. <b>Pakatūpanissayo</b>—saddhaṁ upanissāya mānaṁ jappeti, diṭṭhiṁ gaṇhāti; sīlaṁ …pe… paññaṁ … kāyikaṁ sukhaṁ … kāyikaṁ dukkhaṁ … utuṁ … bhojanaṁ … senāsanaṁ upanissāya pāṇaṁ hanati …pe… saṅghaṁ bhindati; saddhā …pe… senāsanaṁ rāgassa …pe… patthanāya upanissayapaccayena paccayo.

Purejāta

Asaṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa purejātapaccayena paccayo— ārammaṇapurejātaṁ, vatthupurejātaṁ. (Saṅkhittaṁ.) Asaṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa purejātapaccayena paccayo—ārammaṇapurejātaṁ, vatthupurejātaṁ. (Saṅkhittaṁ.)

Pacchājātāsevana

Saṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.) Asaṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa pacchājātapaccayena paccayo. (Saṅkhittaṁ.) … Āsevanapaccayena paccayo … dve.

Kamma

Saṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa kammapaccayena paccayo— saṅkiliṭṭhā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo.

Saṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa kammapaccayena paccayo—sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—saṅkiliṭṭhā cetanā cittasamuṭṭhānānaṁ rūpānaṁ kammapaccayena paccayo. <b>Nānākkhaṇikā</b>—saṅkiliṭṭhā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo. (Mūlaṁ kātabbaṁ.) Saṅkiliṭṭhā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo.

Asaṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa kammapaccayena paccayo— sahajātā, nānākkhaṇikā. <b>Sahajātā</b>—asaṅkiliṭṭhā cetanā sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ kammapaccayena paccayo; paṭisandhikkhaṇe …pe…. <b>Nānākkhaṇikā</b>—asaṅkiliṭṭhā cetanā vipākānaṁ khandhānaṁ kaṭattā ca rūpānaṁ kammapaccayena paccayo.

Vipākādi

Asaṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa vipākapaccayena paccayo … ekaṁ.

Saṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa āhārapaccayena paccayo … indriyapaccayena paccayo … jhānapaccayena paccayo … maggapaccayena paccayo … sampayuttapaccayena paccayo.

Vippayutta

Saṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Asaṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa vippayuttapaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ. (Saṅkhittaṁ.)

Asaṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa vippayuttapaccayena paccayo. <b>Purejātaṁ</b>—vatthu saṅkiliṭṭhānaṁ khandhānaṁ vippayuttapaccayena paccayo.

Atthyādi

Saṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa atthipaccayena paccayo … ekaṁ. (Paṭiccavārasadisaṁ.) Saṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ. (Saṅkhittaṁ.) Saṅkiliṭṭho dhammo saṅkiliṭṭhassa ca asaṅkiliṭṭhassa ca dhammassa atthipaccayena paccayo. (Paṭiccasadisaṁ.)

Asaṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa atthipaccayena paccayo— sahajātaṁ, purejātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. (Saṅkhittaṁ.) Asaṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa atthipaccayena paccayo—purejātaṁ. (Saṅkhittaṁ.)

Saṅkiliṭṭho ca asaṅkiliṭṭho ca dhammā saṅkiliṭṭhassa dhammassa atthipaccayena paccayo—sahajātaṁ, purejātaṁ. <b>Sahajāto</b>—saṅkiliṭṭho eko khandho ca vatthu ca tiṇṇannaṁ khandhānaṁ atthipaccayena paccayo …pe… dve khandhā ca …pe… (Saṅkhittaṁ.)

Saṅkiliṭṭho ca asaṅkiliṭṭho ca dhammā asaṅkiliṭṭhassa dhammassa atthipaccayena paccayo—sahajātaṁ, pacchājātaṁ, āhāraṁ, indriyaṁ. <b>Sahajātā</b>—saṅkiliṭṭhā khandhā ca mahābhūtā ca cittasamuṭṭhānānaṁ rūpānaṁ atthipaccayena paccayo. <b>Pacchājātā</b>—saṅkiliṭṭhā khandhā ca kabaḷīkāro āhāro ca imassa kāyassa atthipaccayena paccayo. <b>Pacchājātā</b>—saṅkiliṭṭhā khandhā ca rūpajīvitindriyañca kaṭattārūpānaṁ atthipaccayena paccayo.

Natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo.

Saṅkhyāvāra

Suddha

Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri, samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane dve, kamme cattāri, vipāke ekaṁ, āhāre cattāri, indriye cattāri, jhāne cattāri, magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta, natthiyā cattāri, vigate cattāri, avigate satta.

Paccanīyuddhāra

Saṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Saṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo.

Saṅkiliṭṭho dhammo saṅkiliṭṭhassa ca asaṅkiliṭṭhassa ca dhammassa sahajātapaccayena paccayo.

Asaṅkiliṭṭho dhammo asaṅkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo … pacchājātapaccayena paccayo … kammapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo.

Asaṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo … purejātapaccayena paccayo.

Saṅkiliṭṭho ca asaṅkiliṭṭho ca dhammā saṅkiliṭṭhassa dhammassa sahajātaṁ … purejātaṁ.

Saṅkiliṭṭho ca asaṅkiliṭṭho ca dhammā asaṅkiliṭṭhassa dhammassa sahajātaṁ … pacchājātaṁ … āhāraṁ … indriyaṁ.

2.12.3.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta, nasamanantare satta, nasahajāte pañca, naaññamaññe pañca, nanissaye pañca, naupanissaye satta, napurejāte cha, napacchājāte satta …pe… namagge satta, nasampayutte pañca, navippayutte cattāri, noatthiyā cattāri, nonatthiyā satta, novigate satta, noavigate cattāri.

2.12.3.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe cattāri, naadhipatiyā cattāri, naanantare cattāri, nasamanantare cattāri, naaññamaññe dve, naupanissaye cattāri …pe… nasampayutte dve, navippayutte dve, nonatthiyā cattāri, novigate cattāri.

2.12.3.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe cattāri, adhipatiyā pañca (anulomamātikā) …pe… avigate satta.

Saṅkiliṭṭhadukaṁ niṭṭhitaṁ.

2.12.4. Kilesasampayuttaduka

2.12.4.1–7. Paṭiccādivāra

Kilesasampayuttaṁ dhammaṁ paṭicca kilesasampayutto dhammo uppajjati hetupaccayā—kilesasampayuttaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Kilesasampayuttaṁ dhammaṁ paṭicca kilesavippayutto dhammo uppajjati hetupaccayā—kilesasampayutte khandhe paṭicca cittasamuṭṭhānaṁ rūpaṁ.

(Kilesasampayuttadukaṁ saṅkiliṭṭhadukasadisaṁ, ninnānākaraṇaṁ.)

Kilesasampayuttadukaṁ niṭṭhitaṁ.

2.12.5. Kilesasaṅkilesikaduka

2.12.5.1–7. Paṭiccādivāra

Hetu

Kilesañceva saṅkilesikañca dhammaṁ paṭicca kileso ceva saṅkilesiko ca dhammo uppajjati hetupaccayā—lobhaṁ paṭicca moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ. (Cakkaṁ.)

Kilesañceva saṅkilesikañca dhammaṁ paṭicca saṅkilesiko ceva no ca kileso dhammo uppajjati hetupaccayā—kilese paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ.

Kilesañceva saṅkilesikañca dhammaṁ paṭicca kileso ceva saṅkilesiko ca saṅkilesiko ceva no ca kileso ca dhammā uppajjanti hetupaccayā—lobhaṁ paṭicca moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ sampayuttakā ca khandhā cittasamuṭṭhānañca rūpaṁ.

2.12.5.2–6. Sahajāta-paccaya-nissaya-saṁsaṭṭha-sampayuttavāra

(Evaṁ paṭiccavāropi sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi kilesadukasadisā. Ninnānākaraṇaṁ. Āmasanaṁ nānaṁ.)

2.12.5.7. Pañhāvāra

2.12.5.7.1–4. Paccayānulomādi

Vibhaṅgavāra

Hetu

Kileso ceva saṅkilesiko ca dhammo kilesassa ceva saṅkilesikassa ca dhammassa hetupaccayena paccayo—kilesā ceva saṅkilesikā ca hetū sampayuttakānaṁ kilesānaṁ hetupaccayena paccayo (evaṁ cattāri, kilesadukasadisaṁ.)

Ārammaṇa

Kileso ceva saṅkilesiko ca dhammo kilesassa ceva saṅkilesikassa ca dhammassa ārammaṇapaccayena paccayo—kilese ārabbha kilesā uppajjanti. (Mūlaṁ kātabbaṁ.) Kilese ārabbha saṅkilesikā ceva no ca kilesā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Kilese ārabbha kilesā ca sampayuttakā ca khandhā uppajjanti.

Saṅkilesiko ceva no ca kileso dhammo saṅkilesikassa ceva no ca kilesassa dhammassa ārammaṇapaccayena paccayo—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ paccavekkhati, assādeti abhinandati, taṁ ārabbha rāgo uppajjati …pe… uddhaccaṁ uppajjati, jhāne parihīne vippaṭisārissa domanassaṁ uppajjati; ariyā gotrabhuṁ paccavekkhanti, vodānaṁ paccavekkhanti, cakkhuṁ …pe… vatthuṁ saṅkilesike ceva no ca kilese khandhe aniccato …pe… domanassaṁ uppajjati; dibbena cakkhunā rūpaṁ passati …pe… āvajjanāya ārammaṇapaccayena paccayo. (Itare dve kilesadukasadisā, ghaṭanārammaṇāpi kilesadukasadisā.)

Adhipati

Kileso ceva saṅkilesiko ca dhammo kilesassa ceva saṅkilesikassa ca dhammassa adhipatipaccayena paccayo—ārammaṇādhipati … tīṇi.

Saṅkilesiko ceva no ca kileso dhammo saṅkilesikassa ceva no ca kilesassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—dānaṁ …pe… sīlaṁ …pe… uposathakammaṁ …pe… pubbe suciṇṇāni …pe… jhānā vuṭṭhahitvā jhānaṁ garuṁ katvā paccavekkhati, sekkhā gotrabhuṁ garuṁ katvā paccavekkhanti, vodānaṁ garuṁ katvā paccavekkhanti; cakkhuṁ …pe… vatthuṁ saṅkilesike ceva no ca kilese khandhe garuṁ katvā saṅkilesikā ceva no ca kilesā khandhā uppajjanti. <b>Sahajātādhipati</b>—saṅkilesikā ceva no ca kilesādhipati sampayuttakānaṁ khandhānaṁ cittasamuṭṭhānānañca rūpānaṁ adhipatipaccayena paccayo. (Itare dvepi kilesadukasadisā. Ghaṭanādhipatipi.)

Anantarādi

Kileso ceva saṅkilesiko ca dhammo kilesassa ceva saṅkilesikassa ca dhammassa anantarapaccayena paccayo … tīṇi. (Kilesadukasadisā.)

Saṅkilesiko ceva no ca kileso dhammo saṅkilesikassa ceva no ca kilesassa dhammassa anantarapaccayena paccayo—purimā purimā saṅkilesikā ceva no ca kilesā khandhā pacchimānaṁ pacchimānaṁ saṅkilesikānañceva no ca kilesānaṁ khandhānaṁ anantarapaccayena paccayo; anulomaṁ gotrabhussa … anulomaṁ vodānassa … āvajjanā saṅkilesikānañceva no ca kilesānaṁ khandhānaṁ anantarapaccayena paccayo.

(Itare dve anantarā kilesadukasadisā, ninnānākaraṇā. Ghaṭanānantarampi sabbe paccayā kilesadukasadisā, ninnānākaraṇā. Upanissaye lokuttaraṁ natthi, idaṁ dukaṁ kilesadukasadisaṁ, ninnānākaraṇaṁ.)

Kilesasaṅkilesikadukaṁ niṭṭhitaṁ.

2.12.6. Kilesasaṅkiliṭṭhaduka

2.12.6.1. Paṭiccavāra

2.12.6.1.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Kilesañceva saṅkiliṭṭhañca dhammaṁ paṭicca kileso ceva saṅkiliṭṭho ca dhammo uppajjati hetupaccayā—lobhaṁ paṭicca moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ. (Cakkaṁ.)

Kilesañceva saṅkiliṭṭhañca dhammaṁ paṭicca saṅkiliṭṭho ceva no ca kileso dhammo uppajjati hetupaccayā—kilese paṭicca sampayuttakā khandhā.

Kilesañceva saṅkiliṭṭhañca dhammaṁ paṭicca kileso ceva saṅkiliṭṭho ca saṅkiliṭṭho ceva no ca kileso ca dhammā uppajjanti hetupaccayā—lobhaṁ paṭicca moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ sampayuttakā ca khandhā. (Cakkaṁ.)

Saṅkiliṭṭhañceva no ca kilesaṁ dhammaṁ paṭicca saṅkiliṭṭho ceva no ca kileso dhammo uppajjati hetupaccayā—saṅkiliṭṭhañceva no ca kilesaṁ ekaṁ khandhaṁ paṭicca tayo khandhā …pe… dve khandhe …pe….

Saṅkiliṭṭhañceva no ca kilesaṁ dhammaṁ paṭicca kileso ceva saṅkiliṭṭho ca dhammo uppajjati hetupaccayā—saṅkiliṭṭhe ceva no ca kilese khandhe paṭicca kilesā.

Saṅkiliṭṭhañceva no ca kilesaṁ dhammaṁ paṭicca kileso ceva saṅkiliṭṭho ca saṅkiliṭṭho ceva no ca kileso ca dhammā uppajjanti hetupaccayā— saṅkiliṭṭhañceva no ca kilesaṁ ekaṁ khandhaṁ paṭicca tayo khandhā kilesā ca …pe… dve khandhe …pe….

Kilesañceva saṅkiliṭṭhañca saṅkiliṭṭhañceva no ca kilesañca dhammaṁ paṭicca kileso ceva saṅkiliṭṭho ca dhammo uppajjati hetupaccayā—lobhañca sampayuttake ca khandhe paṭicca moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ. (Cakkaṁ.)

Kilesañceva saṅkiliṭṭhañca saṅkiliṭṭhañceva no ca kilesañca dhammaṁ paṭicca saṅkiliṭṭho ceva no ca kileso dhammo uppajjati hetupaccayā—saṅkiliṭṭhañceva no ca kilesaṁ ekaṁ khandhañca kilese ca paṭicca tayo khandhā …pe… dve khandhe ca …pe….

Kilesañceva saṅkiliṭṭhañca saṅkiliṭṭhañceva no ca kilesañca dhammaṁ paṭicca kileso ceva saṅkiliṭṭho ca saṅkiliṭṭho ceva no ca kileso ca dhammā uppajjanti hetupaccayā—saṅkiliṭṭhañceva no ca kilesaṁ ekaṁ khandhañca lobhañca paṭicca tayo khandhā moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ …pe… dve khandhe ca …pe…. (Cakkaṁ.)

Saṅkhyāvāra

Suddha

Hetuyā nava, ārammaṇe nava (sabbattha nava), kamme nava, āhāre nava …pe… avigate nava.

2.12.6.1.2. Paccayapaccanīya

Vibhaṅgavāra

Nahetu

Kilesañceva saṅkiliṭṭhañca dhammaṁ paṭicca kileso ceva saṅkiliṭṭho ca dhammo uppajjati nahetupaccayā—vicikicchaṁ paṭicca vicikicchāsahagato moho, uddhaccaṁ paṭicca uddhaccasahagato moho.

Saṅkiliṭṭhañceva no ca kilesaṁ dhammaṁ paṭicca kileso ceva saṅkiliṭṭho ca dhammo uppajjati nahetupaccayā—vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Kilesañceva saṅkiliṭṭhañca saṅkiliṭṭhañceva no ca kilesañca dhammaṁ paṭicca kileso ceva saṅkiliṭṭho ca dhammo uppajjati nahetupaccayā—vicikicchāsahagate uddhaccasahagate khandhe ca vicikicchañca uddhaccañca paṭicca vicikicchāsahagato uddhaccasahagato moho.

Saṅkhyāvāra

Suddha

Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava.

2.12.6.2–6. Sahajāta-paccaya-nissaya-saṁsaṭṭha-sampayuttavāra

(Evaṁ itare dve gaṇanāpi sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā.)

2.12.6.7. Pañhāvāra

2.12.6.7.1. Paccayānuloma

Vibhaṅgavāra

Hetu

Kileso ceva saṅkiliṭṭho ca dhammo kilesassa ceva saṅkiliṭṭhassa ca dhammassa hetupaccayena paccayo—kilesā ceva saṅkiliṭṭhā ca hetū sampayuttakānaṁ kilesānaṁ hetupaccayena paccayo.

Kileso ceva saṅkiliṭṭho ca dhammo saṅkiliṭṭhassa ceva no ca kilesassa dhammassa hetupaccayena paccayo—kilesā ceva saṅkiliṭṭhā ca hetū sampayuttakānaṁ khandhānaṁ hetupaccayena paccayo.

Kileso ceva saṅkiliṭṭho ca dhammo kilesassa ceva saṅkiliṭṭhassa ca saṅkiliṭṭhassa ceva no ca kilesassa ca dhammassa hetupaccayena paccayo—kilesā ceva saṅkiliṭṭhā ca hetū sampayuttakānaṁ khandhānaṁ kilesānañca hetupaccayena paccayo.

Ārammaṇa

Kileso ceva saṅkiliṭṭho ca dhammo kilesassa ceva saṅkiliṭṭhassa ca dhammassa ārammaṇapaccayena paccayo—kilese ārabbha kilesā uppajjanti. (Mūlaṁ kātabbaṁ.) Kilese ārabbha saṅkiliṭṭhā ceva no ca kilesā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Kilese ārabbha kilesā ca sampayuttakā khandhā ca uppajjanti.

Saṅkiliṭṭho ceva no ca kileso dhammo saṅkiliṭṭhassa ceva no ca kilesassa dhammassa ārammaṇapaccayena paccayo—saṅkiliṭṭhe ceva no ca kilese khandhe ārabbha saṅkiliṭṭhā ceva no ca kilesā khandhā uppajjanti. (Mūlaṁ kātabbaṁ.) Saṅkiliṭṭhe ceva no ca kilese khandhe ārabbha kilesā uppajjanti. (Mūlaṁ kātabbaṁ.) Saṅkiliṭṭhe ceva no ca kilese khandhe ārabbha kilesā ca sampayuttakā khandhā ca uppajjanti.

(Itarepi tīṇi kātabbā.)

Adhipati

Kileso ceva saṅkiliṭṭho ca dhammo kilesassa ceva saṅkiliṭṭhassa ca dhammassa adhipatipaccayena paccayo—ārammaṇādhipati … tīṇi.

Saṅkiliṭṭho ceva no ca kileso dhammo saṅkiliṭṭhassa ceva no ca kilesassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. <b>Ārammaṇādhipati</b>—saṅkiliṭṭhe ceva no ca kilese khandhe garuṁ katvā …pe… tīṇi. (Dve adhipati tīṇipi kātabbā, itare dvepi tīṇi kātabbā.)

Anantarādi

Kileso ceva saṅkiliṭṭho ca dhammo kilesassa ceva saṅkiliṭṭhassa ca dhammassa anantarapaccayena paccayo (navapi kātabbā, āvajjanāpi vuṭṭhānampi natthi) … samanantarapaccayena paccayo … sahajātapaccayena paccayo … aññamaññapaccayena paccayo … nissayapaccayena paccayo … upanissayapaccayena paccayo … nava pañhā (purejātapaccayo pacchājātapaccayopi natthi) … āsevanapaccayena paccayo.

Kammādi

Saṅkiliṭṭho ceva no ca kileso dhammo saṅkiliṭṭhassa ceva no ca kilesassa dhammassa kammapaccayena paccayo—saṅkiliṭṭhā ceva no ca kilesā cetanā sampayuttakānaṁ khandhānaṁ kammapaccayena paccayo.

Saṅkiliṭṭho ceva no ca kileso dhammo kilesassa ceva saṅkiliṭṭhassa ca dhammassa kammapaccayena paccayo—saṅkiliṭṭhā ceva no ca kilesā cetanā sampayuttakānaṁ kilesānaṁ kammapaccayena paccayo.

Saṅkiliṭṭho ceva no ca kileso dhammo kilesassa ceva saṅkiliṭṭhassa ca saṅkiliṭṭhassa ceva no ca kilesassa dhammassa kammapaccayena paccayo— saṅkiliṭṭhā ceva no ca kilesā cetanā sampayuttakānaṁ khandhānaṁ kilesānañca kammapaccayena paccayo.

Āhārapaccayena paccayo … tīṇi … indriyapaccayena paccayo … tīṇi … jhānapaccayena paccayo … tīṇi … maggapaccayena paccayo … nava … sampayuttapaccayena paccayo … nava … atthipaccayena paccayo … nava … natthipaccayena paccayo … vigatapaccayena paccayo … avigatapaccayena paccayo … nava.

Saṅkhyāvāra

Suddha

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava, sahajāte nava, aññamaññe nava, nissaye nava, upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava, atthiyā nava, natthiyā nava, vigate nava, avigate nava.

Paccanīyuddhāra

Kileso ceva saṅkiliṭṭho ca dhammo kilesassa ceva saṅkiliṭṭhassa ca dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo. (Navapi, tīṇiyeva padā kātabbā.)

2.12.6.7.2. Paccayapaccanīya

Saṅkhyāvāra

Suddha

Nahetuyā nava, naārammaṇe nava (sabbattha nava), noavigate nava.

2.12.6.7.3. Paccayānulomapaccanīya

Hetupaccayā naārammaṇe tīṇi, naadhipatiyā tīṇi, naanantare tīṇi, nasamanantare tīṇi, naupanissaye tīṇi …pe… namagge tīṇi …pe… navippayutte tīṇi, nonatthiyā tīṇi, novigate tīṇi.

2.12.6.7.4. Paccayapaccanīyānuloma

Nahetupaccayā ārammaṇe nava (anulomamātikā kātabbā) …pe… avigate nava.

Kilesasaṅkiliṭṭhadukaṁ niṭṭhitaṁ.

2.12.7. Kilesakilesasampayuttaduka

2.12.7.1–7. Paṭiccādivāra

Kilesañceva kilesasampayuttañca dhammaṁ paṭicca kileso ceva kilesasampayutto ca dhammo uppajjati hetupaccayā—lobhaṁ paṭicca moho diṭṭhi thinaṁ uddhaccaṁ ahirikaṁ anottappaṁ. (Kilesasaṅkiliṭṭhadukasadisaṁ ninnānākaraṇaṁ, sabbe vārā.)

Kilesakilesasampayuttadukaṁ niṭṭhitaṁ.

2.12.8. Kilesavippayuttasaṅkilesikaduka

2.12.8.1–7. Paṭiccādivāra

Kilesavippayuttaṁ saṅkilesikaṁ dhammaṁ paṭicca kilesavippayutto saṅkilesiko dhammo uppajjati hetupaccayā—kilesavippayuttaṁ saṅkilesikaṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe….

Yathā lokiyadukaṁ, evaṁ ninnānākaraṇaṁ.

Kilesavippayuttasaṅkilesikadukaṁ niṭṭhitaṁ.

Kilesagocchakaṁ niṭṭhitaṁ.