abhidhamma » patthana » patthana3 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukatikapaṭṭhānapāḷi (3)

3.3. Cūḷantaraduka, Kusalattika

Paccayacatukka

Hetu

Sappaccayaṁ kusalaṁ dhammaṁ paṭicca sappaccayo kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ, adhipatiyā ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Naadhipati

Sappaccayaṁ kusalaṁ dhammaṁ paṭicca sappaccayo kusalo dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

Naadhipatiyā ekaṁ, napurejāte ekaṁ, napacchājāte ekaṁ, naāsevane ekaṁ, nakamme ekaṁ, navipāke ekaṁ, navippayutte ekaṁ. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Hetu

Sappaccayo kusalo dhammo sappaccayassa kusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Sappaccayaṁ akusalaṁ dhammaṁ paṭicca sappaccayo akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.3.1.2. Abyākatapada

3.3.1.2.1–7 Paṭiccādivāra

Paccayacatukka

Hetu

Sappaccayaṁ abyākataṁ dhammaṁ paṭicca sappaccayo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naārammaṇe ekaṁ, naadhipatiyā ekaṁ. (Sabbattha ekaṁ, saṅkhittaṁ.)

Hetvādi

Sappaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa hetupaccayena paccayo.

Sappaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa ārammaṇapaccayena paccayo.

Appaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa ārammaṇapaccayena paccayo.

Sappaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa upanissayapaccayena paccayo.

Appaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe dve, adhipatiyā dve, anantare ekaṁ …pe… nissaye ekaṁ, upanissaye dve, purejāte ekaṁ, pacchājāte ekaṁ, (sabbattha ekaṁ), avigate ekaṁ. (Saṅkhittaṁ.)

Paccanīyuddhāra

Sappaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa ārammaṇapaccayena paccayo … sahajātapaccayena paccayo … upanissayapaccayena paccayo.

Appaccayo abyākato dhammo sappaccayassa abyākatassa dhammassa ārammaṇapaccayena paccayo … upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā dve, naārammaṇe ekaṁ. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe ekaṁ. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe dve. (Saṅkhittaṁ.)

Sappaccayadukakusalattikaṁ niṭṭhitaṁ.

3.3.2. Saṅkhataduka, Kusalattika

Saṅkhataṁ kusalaṁ dhammaṁ paṭicca saṅkhato kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ. Sappaccayasadisaṁ vitthāretabbaṁ.)

Saṅkhatadukakusalattikaṁ niṭṭhitaṁ.

3.3.3. Sanidassanaduka, Kusalattika

3.3.3.1. Kusalapada

3.3.3.1.1–7 Paṭiccādivāra

Paccayacatukka

Hetu

Anidassanaṁ kusalaṁ dhammaṁ paṭicca anidassano kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.3.3.2. Akusalapada

3.3.3.2.1–7 Paṭiccādivāra

Paccayacatukka

Hetu

Anidassanaṁ akusalaṁ dhammaṁ paṭicca anidassano akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.3.3.3. Abyākatapada

3.3.3.3.1–7 Paṭiccādivāra

Paccayacatukka

Hetu

Anidassanaṁ abyākataṁ dhammaṁ paṭicca anidassano abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe ekaṁ, adhipatiyā tīṇi …pe… avigate tīṇi. (Saṅkhittaṁ.)

Nahetuyā tīṇi (sabbattha tīṇi), nakamme tīṇi, navipāke tīṇi, naāhāre tīṇi …pe… novigate tīṇi. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Hetvādi

Anidassano abyākato dhammo anidassanassa abyākatassa dhammassa hetupaccayena paccayo … tīṇi.

Sanidassano abyākato dhammo anidassanassa abyākatassa dhammassa ārammaṇapaccayena paccayo.

Anidassano abyākato dhammo anidassanassa abyākatassa dhammassa ārammaṇapaccayena paccayo.

Sanidassano abyākato dhammo anidassanassa abyākatassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati.

Anidassano abyākato dhammo anidassanassa abyākatassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati, sahajātādhipati. Anidassano abyākato dhammo sanidassanassa abyākatassa ca anidassanassa abyākatassa ca dhammassa adhipatipaccayena paccayo—sahajātādhipati.

Sanidassano abyākato dhammo anidassanassa abyākatassa dhammassa upanissayapaccayena paccayo—pakatūpanissayo.

Anidassano abyākato dhammo anidassanassa abyākatassa dhammassa upanissayapaccayena paccayo—ārammaṇūpanissayo, anantarūpanissayo, pakatūpanissayo …pe…. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe dve, adhipatiyā tīṇi, anantare ekaṁ …pe… sahajāte tīṇi, aññamaññe ekaṁ, nissaye tīṇi, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṁ, kamme tīṇi, vipāke tīṇi (sabbattha tīṇi) sampayutte ekaṁ, vippayutte tīṇi, atthiyā pañca, natthiyā ekaṁ …pe… avigate pañca. (Saṅkhittaṁ.)

Sanidassanadukakusalattikaṁ niṭṭhitaṁ.

Appaccayampi asaṅkhatampi sanidassanampi na labbhati.

3.3.4. Sappaṭighaduka, Kusalattika

3.3.4.1. Kusalapada

3.3.4.1.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Appaṭighaṁ kusalaṁ dhammaṁ paṭicca appaṭigho kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… vippayutte ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Appaṭighaṁ akusalaṁ dhammaṁ paṭicca appaṭigho akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ …pe… avigate ekaṁ (pañhāvārepi sabbattha ekaṁ.)

3.3.4.2. Abyākatapada

3.3.4.2.1–6 Paṭiccādivāra

Paccayacatukka

Hetu

Sappaṭighaṁ abyākataṁ dhammaṁ paṭicca sappaṭigho abyākato dhammo uppajjati hetupaccayā. Sappaṭighaṁ abyākataṁ dhammaṁ paṭicca appaṭigho abyākato dhammo uppajjati hetupaccayā. Sappaṭighaṁ abyākataṁ dhammaṁ paṭicca sappaṭigho abyākato ca appaṭigho abyākato ca dhammā uppajjanti hetupaccayā … nava.

Appaṭighaṁ abyākataṁ dhammaṁ paṭicca appaṭigho abyākato dhammo uppajjati ārammaṇapaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe ekaṁ, adhipatiyā nava …pe… aññamaññe cha, nissaye nava, upanissaye ekaṁ, purejāte āsevane ekaṁ, kamme nava, vipāke nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetu

Sappaṭighaṁ abyākataṁ dhammaṁ paṭicca sappaṭigho abyākato dhammo uppajjati nahetupaccayā. (Saṅkhittaṁ.)

Nahetuyā nava …pe… novigate nava. (Sabbattha nava, saṅkhittaṁ.)

3.3.4.1.7. Pañhāvāra

Paccayacatukka

Hetu

Appaṭigho abyākato dhammo appaṭighassa abyākatassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe dve, adhipatiyā tīṇi, anantare ekaṁ, samanantare ekaṁ, sahajāte nava, aññamaññe cha, nissaye nava, upanissaye dve, purejāte tīṇi, pacchājāte tīṇi, āsevane ekaṁ, kamme tīṇi, vipāke tīṇi, āhāre tīṇi, indriye pañca, jhāne tīṇi, magge tīṇi, sampayutte ekaṁ, vippayutte cattāri, atthiyā nava, natthiyā ekaṁ, vigate ekaṁ, avigate nava.

Paccanīyuddhāra

Sappaṭigho abyākato dhammo sappaṭighassa abyākatassa dhammassa sahajātapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe dve. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Sappaṭighadukakusalattikaṁ niṭṭhitaṁ.

3.3.5. Rūpīduka, Kusalattika

Hetu

Arūpiṁ kusalaṁ dhammaṁ paṭicca arūpī kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Arūpiṁ akusalaṁ dhammaṁ paṭicca arūpī akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Hetu-ārammaṇa

Rūpiṁ abyākataṁ dhammaṁ paṭicca rūpī abyākato dhammo uppajjati hetupaccayā … tīṇi.

Arūpiṁ abyākataṁ dhammaṁ paṭicca arūpī abyākato dhammo uppajjati hetupaccayā … tīṇi.

Rūpiṁ abyākatañca arūpiṁ abyākatañca dhammaṁ paṭicca rūpī abyākato dhammo uppajjati hetupaccayā … tīṇi.

Rūpiṁ abyākataṁ dhammaṁ paṭicca arūpī abyākato dhammo uppajjati ārammaṇapaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca, anantare tīṇi, samanantare tīṇi …pe… aññamaññe cha …pe… purejāte ekaṁ, āsevane ekaṁ, kamme nava, vipāke nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe tīṇi, naadhipatiyā nava …pe… napurejāte nava …pe… nakamme dve, navipāke pañca, naāhāre ekaṁ, naindriye ekaṁ, najhāne dve, namagge nava, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi. (Saṅkhittaṁ, paccanīyaṁ.)

Hetu

Arūpī abyākato dhammo arūpissa abyākatassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe dve, adhipatiyā tīṇi, anantare ekaṁ, samanantare ekaṁ, sahajāte satta, aññamaññe cha, nissaye satta, upanissaye dve, purejāte ekaṁ, pacchājāte ekaṁ, āsevane ekaṁ, kamme tīṇi, vipāke tīṇi, āhāre cattāri, indriye cha, jhāne tīṇi, magge tīṇi, sampayutte ekaṁ, vippayutte dve …pe… avigate satta. (Saṅkhittaṁ.)

Nahetuyā satta, naārammaṇe satta. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe dve. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Rūpīdukakusalattikaṁ niṭṭhitaṁ.

3.3.6. Lokiyaduka, Kusalattika

Hetu

Lokiyaṁ kusalaṁ dhammaṁ paṭicca lokiyo kusalo dhammo uppajjati hetupaccayā.

Lokuttaraṁ kusalaṁ dhammaṁ paṭicca lokuttaro kusalo dhammo uppajjati hetupaccayā.

Lokiyaṁ kusalaṁ dhammaṁ paṭicca lokiyo kusalo dhammo uppajjati ārammaṇapaccayā.

Lokuttaraṁ kusalaṁ dhammaṁ paṭicca lokuttaro kusalo dhammo uppajjati ārammaṇapaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve, adhipatiyā dve …pe… kamme dve …pe… avigate dve. (Saṅkhittaṁ, anulomaṁ.)

Naadhipatiyā dve …pe… naāsevane ekaṁ …pe… navippayutte dve. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Hetvādi

Lokiyo kusalo dhammo lokiyassa kusalassa dhammassa hetupaccayena paccayo.

Lokuttaro kusalo dhammo lokuttarassa kusalassa dhammassa hetupaccayena paccayo.

Lokiyo kusalo dhammo lokiyassa kusalassa dhammassa ārammaṇapaccayena paccayo.

Lokuttaro kusalo dhammo lokiyassa kusalassa dhammassa ārammaṇapaccayena paccayo.

Lokiyo kusalo dhammo lokiyassa kusalassa dhammassa adhipatipaccayena paccayo— ārammaṇādhipati, sahajātādhipati.

Lokuttaro kusalo dhammo lokuttarassa kusalassa dhammassa adhipatipaccayena paccayo—sahajātādhipati. Lokuttaro kusalo dhammo lokiyassa kusalassa dhammassa adhipatipaccayena paccayo—ārammaṇādhipati. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve, adhipatiyā tīṇi, anantare dve, samanantare dve, sahajāte dve …pe… upanissaye cattāri, āsevane dve, kamme dve, āhāre dve …pe… avigate dve. (Saṅkhittaṁ.)

Hetu

Lokiyaṁ akusalaṁ dhammaṁ paṭicca lokiyo akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ, sahajātavāropi …pe… pañhāvāropi sabbattha sadisā.)

Hetu

Lokiyaṁ abyākataṁ dhammaṁ paṭicca lokiyo abyākato dhammo uppajjati hetupaccayā.

Lokuttaraṁ abyākataṁ dhammaṁ paṭicca lokuttaro abyākato dhammo uppajjati hetupaccayā … tīṇi.

Lokiyaṁ abyākatañca lokuttaraṁ abyākatañca dhammaṁ paṭicca lokiyo abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… āsevane ekaṁ, kamme pañca, vipāke pañca …pe… avigate pañca. (Saṅkhittaṁ, anulomaṁ.)

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā dve …pe… napurejāte cattāri, napacchājāte pañca …pe… nakamme ekaṁ, navipāke ekaṁ, naāhāre ekaṁ …pe… namagge ekaṁ, nasampayutte tīṇi, navippayutte dve, nonatthiyā tīṇi, novigate tīṇi. (Saṅkhittaṁ, paccanīyaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Hetu

Lokiyo abyākato dhammo lokiyassa abyākatassa dhammassa hetupaccayena paccayo.

Lokuttaro abyākato dhammo lokuttarassa abyākatassa dhammassa hetupaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe tīṇi, adhipatiyā cattāri, anantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte dve, pacchājāte dve, āsevane ekaṁ, kamme cattāri, vipāke cattāri, āhāre cattāri …pe… magge cattāri, sampayutte dve, vippayutte tīṇi, atthiyā satta …pe… avigate satta. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Lokiyadukakusalattikaṁ niṭṭhitaṁ.

3.3.7. Kenaciviññeyyaduka, Kusalattika

Hetu

Kenaci viññeyyaṁ kusalaṁ dhammaṁ paṭicca kenaci viññeyyo kusalo dhammo uppajjati hetupaccayā. Kenaci viññeyyaṁ kusalaṁ dhammaṁ paṭicca kenaci naviññeyyo kusalo dhammo uppajjati hetupaccayā. Kenaci viññeyyaṁ kusalaṁ dhammaṁ paṭicca kenaci viññeyyo kusalo ca kenaci naviññeyyo kusalo ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ.)

Paccanīya

Naadhipati

Kenaci viññeyyaṁ kusalaṁ dhammaṁ paṭicca kenaci viññeyyo kusalo dhammo uppajjati naadhipatipaccayā. (Saṅkhittaṁ.)

Naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme nava, navipāke nava …pe… navippayutte nava. (Saṅkhittaṁ.)

(Sahajātavāropi paccayavāropi nissayavāropi saṁsaṭṭhavāropi sampayuttavāropi paṭiccavārasadisā vitthāretabbā.)

Hetu

Kenaci viññeyyo kusalo dhammo kenaci viññeyyassa kusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava, adhipatiyā nava, anantare nava, samanantare nava …pe… kamme nava …pe… avigate nava. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe nava. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ. Kenaci viññeyyaṁ akusalampi kenaci viññeyyaṁ abyākatampi kenaci viññeyyakusalasadisaṁ vitthāretabbaṁ.)

Kenaciviññeyyadukakusalattikaṁ niṭṭhitaṁ.

Cūḷantaradukaṁ niṭṭhitaṁ.