abhidhamma » patthana » patthana3 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukatikapaṭṭhānapāḷi (3)

3.9. Parāmāsagocchaka, Kusalattika

3.9.1. Parāmāsaduka, Kusalattika

Hetu

Noparāmāsaṁ kusalaṁ dhammaṁ paṭicca noparāmāso kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Parāmāsaṁ akusalaṁ dhammaṁ paṭicca noparāmāso akusalo dhammo uppajjati hetupaccayā.

Noparāmāsaṁ akusalaṁ dhammaṁ paṭicca noparāmāso akusalo dhammo uppajjati hetupaccayā … tīṇi.

Parāmāsaṁ akusalañca noparāmāsaṁ akusalañca dhammaṁ paṭicca noparāmāso akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe pañca …pe… avigate pañca. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naadhipatiyā pañca, napurejāte pañca, napacchājāte pañca …pe… nakamme tīṇi …pe… navippayutte pañca. (Saṅkhittaṁ.) (Sahajātavārampi …pe… sampayuttavārampi vitthāretabbaṁ.)

Noparāmāso akusalo dhammo noparāmāsassa akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava …pe… sahajāte aññamaññe nissaye pañca, upanissaye āsevane nava, kamme āhāre indriye jhāne tīṇi, magge sampayutte pañca …pe… avigate pañca. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Noparāmāsaṁ abyākataṁ dhammaṁ paṭicca noparāmāso abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.9.2. Parāmaṭṭhaduka, Kusalattika

Hetu

Parāmaṭṭhaṁ kusalaṁ dhammaṁ paṭicca parāmaṭṭho kusalo dhammo uppajjati hetupaccayā.

Aparāmaṭṭhaṁ kusalaṁ dhammaṁ paṭicca aparāmaṭṭho kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… pañhāvāropi vitthāretabbā.)

Parāmaṭṭhaṁ akusalaṁ dhammaṁ paṭicca parāmaṭṭho akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Parāmaṭṭhaṁ abyākataṁ dhammaṁ paṭicca parāmaṭṭho abyākato dhammo uppajjati hetupaccayā.

Aparāmaṭṭhaṁ abyākataṁ dhammaṁ paṭicca aparāmaṭṭho abyākato dhammo uppajjati hetupaccayā … tīṇi.

Parāmaṭṭhaṁ abyākatañca aparāmaṭṭhaṁ abyākatañca dhammaṁ paṭicca parāmaṭṭho abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… āsevane ekaṁ …pe… avigate pañca. (Saṅkhittaṁ.) (Sahajātavārampi …pe… pañhāvārampi vitthāretabbaṁ.)

3.9.3. Parāmāsasampayuttaduka, Kusalattika

Hetu

Parāmāsavippayuttaṁ kusalaṁ dhammaṁ paṭicca parāmāsavippayutto kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Parāmāsasampayuttaṁ akusalaṁ dhammaṁ paṭicca parāmāsasampayutto akusalo dhammo uppajjati hetupaccayā.

Parāmāsavippayuttaṁ akusalaṁ dhammaṁ paṭicca parāmāsavippayutto akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve (sabbattha dve) …pe… avigate dve. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naadhipatiyā dve (sabbattha dve) …pe… navippayutte dve. (Saṅkhittaṁ.) (Sahajātavāropi …pe… sampayuttavāropi vitthāretabbā.)

Parāmāsasampayutto akusalo dhammo parāmāsasampayuttassa akusalassa dhammassa hetupaccayena paccayo.

Parāmāsavippayutto akusalo dhammo parāmāsavippayuttassa akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe cattāri, adhipatiyā cattāri (majjhime ca ante ca ārammaṇādhipati), anantare dve …pe… sahajāte dve …pe… upanissaye cattāri, āsevane dve, kamme dve, āhāre dve …pe… magge dve …pe… avigate dve. (Saṅkhittaṁ.)

Parāmāsavippayuttaṁ abyākataṁ dhammaṁ paṭicca parāmāsavippayutto abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.9.4. Parāmāsaparāmaṭṭhaduka, Kusalattika

3.9.4.1.1–4 Paṭiccādivāra

Paccayacatukka

Parāmaṭṭhañceva no ca parāmāsaṁ kusalaṁ dhammaṁ paṭicca parāmaṭṭho ceva no ca parāmāso kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Parāmāsañceva parāmaṭṭhañca akusalaṁ dhammaṁ paṭicca parāmaṭṭho ceva no ca parāmāso akusalo dhammo uppajjati hetupaccayā … ekaṁ.

Parāmaṭṭhañceva no ca parāmāsaṁ akusalaṁ dhammaṁ paṭicca parāmaṭṭho ceva no ca parāmāso akusalo dhammo uppajjati hetupaccayā … tīṇi.

Parāmāsañceva parāmaṭṭhaṁ akusalañca parāmaṭṭhañceva no ca parāmāsaṁ akusalañca dhammaṁ paṭicca parāmaṭṭho ceva no ca parāmāso akusalo dhammo uppajjati hetupaccayā … ekaṁ. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe pañca …pe… avigate pañca. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi vitthāretabbaṁ.)

Parāmaṭṭho ceva no ca parāmāso akusalo dhammo parāmaṭṭhassa ceva no ca parāmāsassa akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava …pe… avigate pañca. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)

Parāmaṭṭhañceva no ca parāmāsaṁ abyākataṁ dhammaṁ paṭicca parāmaṭṭho ceva no ca parāmāso abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.9.5. Parāmāsavippayuttaparāmaṭṭhaduka, Kusalattika

Hetu

Parāmāsavippayuttaṁ parāmaṭṭhaṁ kusalaṁ dhammaṁ paṭicca parāmāsavippayutto parāmaṭṭho kusalo dhammo uppajjati hetupaccayā.

Parāmāsavippayuttaṁ aparāmaṭṭhaṁ kusalaṁ dhammaṁ paṭicca parāmāsavippayutto aparāmaṭṭho kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ. Lokiyalokuttaradukasadisaṁ. Sahajātavāropi …pe… pañhāvāropi vitthāretabbā.)

Parāmāsavippayuttaṁ parāmaṭṭhaṁ akusalaṁ dhammaṁ paṭicca parāmāsavippayutto parāmaṭṭho akusalo dhammo uppajjati hetupaccayā. (Sabbattha ekaṁ.)

Parāmāsavippayuttaṁ parāmaṭṭhaṁ abyākataṁ dhammaṁ paṭicca parāmāsavippayutto parāmaṭṭho abyākato dhammo uppajjati hetupaccayā.

Parāmāsavippayuttaṁ aparāmaṭṭhaṁ abyākataṁ dhammaṁ paṭicca parāmāsavippayutto aparāmaṭṭho abyākato dhammo uppajjati hetupaccayā … tīṇi.

Parāmāsavippayuttaṁ parāmaṭṭhaṁ abyākatañca parāmāsavippayuttaṁ aparāmaṭṭhaṁ abyākatañca dhammaṁ paṭicca parāmāsavippayutto parāmaṭṭho abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… āsevane ekaṁ …pe… avigate pañca. (Saṅkhittaṁ. Lokiyadukasadisaṁ. Sahajātavārampi …pe… pañhāvārampi vitthāretabbaṁ.)

Parāmāsagocchakakusalattikaṁ niṭṭhitaṁ.