abhidhamma » patthana » patthana3 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukatikapaṭṭhānapāḷi (3)

3.12. Kilesagocchaka, Kusalattika

3.12.1. Kilesaduka, Kusalattika

Hetu

Nokilesaṁ kusalaṁ dhammaṁ paṭicca nokileso kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Kilesaṁ akusalaṁ dhammaṁ paṭicca kileso akusalo dhammo uppajjati hetupaccayā … tīṇi.

Nokilesaṁ akusalaṁ dhammaṁ paṭicca nokileso akusalo dhammo uppajjati hetupaccayā … tīṇi.

Kilesaṁ akusalañca nokilesaṁ akusalañca dhammaṁ paṭicca kileso akusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava (sabbattha nava), avigate nava. (Saṅkhittaṁ.)

Kilesaṁ akusalaṁ dhammaṁ paṭicca kileso akusalo dhammo uppajjati nahetupaccayā—vicikicchaṁ paṭicca vicikicchāsahagato moho, uddhaccaṁ paṭicca uddhaccasahagato moho.

Nokilesaṁ akusalaṁ dhammaṁ paṭicca kileso akusalo dhammo uppajjati nahetupaccayā—vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho.

Kilesaṁ akusalañca nokilesaṁ akusalañca dhammaṁ paṭicca kileso akusalo dhammo uppajjati nahetupaccayā—vicikicchāsahagate khandhe ca vicikicchañca paṭicca vicikicchāsahagato moho, uddhaccasahagate khandhe ca uddhaccañca paṭicca uddhaccasahagato moho. (Saṅkhittaṁ.)

Nahetuyā tīṇi, naadhipatiyā nava, napurejāte nava, napacchājāte nava, naāsevane nava, nakamme tīṇi, navipāke nava, navippayutte nava. (Saṅkhittaṁ, sahajātavārādi vitthāretabbo.)

Kileso akusalo dhammo kilesassa akusalassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā nava (majjhe tīṇi sahajātādhipati), anantare nava, samanantare nava …pe… upanissaye nava, āsevane nava, kamme tīṇi, āhāre tīṇi, indriye tīṇi, jhāne tīṇi, magge nava, sampayutte nava …pe… avigate nava. (Saṅkhittaṁ.)

Nokilesaṁ abyākataṁ dhammaṁ paṭicca nokileso abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.12.2. Saṅkilesikaduka, Pañhāvāra

Hetu

Saṅkilesikaṁ kusalaṁ dhammaṁ paṭicca saṅkilesiko kusalo dhammo uppajjati hetupaccayā.

Asaṅkilesikaṁ kusalaṁ dhammaṁ paṭicca asaṅkilesiko kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ. Lokiyadukakusalasadisaṁ. Sahajātavārampi …pe… pañhāvārampi vitthāretabbaṁ.)

Saṅkilesikaṁ akusalaṁ dhammaṁ paṭicca saṅkilesiko akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saṅkilesikaṁ abyākataṁ dhammaṁ paṭicca saṅkilesiko abyākato dhammo uppajjati hetupaccayā.

Asaṅkilesikaṁ abyākataṁ dhammaṁ paṭicca asaṅkilesiko abyākato dhammo uppajjati hetupaccayā … tīṇi.

Saṅkilesikaṁ abyākatañca asaṅkilesikaṁ abyākatañca dhammaṁ paṭicca saṅkilesiko abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… avigate pañca. (Saṅkhittaṁ. Lokiyadukaabyākatasadisaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbaṁ.)

3.12.3. Saṅkiliṭṭhaduka, Kusalattika

3.12.3.1–7. Paṭiccādivāra

Paccayacatukka

Asaṅkiliṭṭhaṁ kusalaṁ dhammaṁ paṭicca asaṅkiliṭṭho kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saṅkiliṭṭhaṁ akusalaṁ dhammaṁ paṭicca saṅkiliṭṭho akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Asaṅkiliṭṭhaṁ abyākataṁ dhammaṁ paṭicca asaṅkiliṭṭho abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.12.4. Kilesasampayuttaduka, Kusalattika

3.12.4.1–7. Paṭiccādivāra

Paccayacatukka

Kilesavippayuttaṁ kusalaṁ dhammaṁ paṭicca kilesavippayutto kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Kilesasampayuttaṁ akusalaṁ dhammaṁ paṭicca kilesasampayutto akusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Kilesavippayuttaṁ abyākataṁ dhammaṁ paṭicca kilesavippayutto abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.12.5. Saṅkilesasaṅkilesikaduka, Kusalattika

3.12.5.1–7. Paṭiccādivāra

Paccayacatukka

Saṅkilesikañceva no ca kilesaṁ kusalaṁ dhammaṁ paṭicca saṅkilesiko ceva no ca kileso kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Kilesañceva saṅkilesikañca akusalaṁ dhammaṁ paṭicca kileso ceva saṅkilesiko ca akusalo dhammo uppajjati hetupaccayā … tīṇi.

Saṅkilesikañceva no ca kilesaṁ akusalaṁ dhammaṁ paṭicca saṅkilesiko ceva no ca kileso akusalo dhammo uppajjati hetupaccayā … tīṇi.

Kilesañceva saṅkilesikaṁ akusalañca saṅkilesikañceva no ca kilesaṁ akusalañca dhammaṁ paṭicca kileso ceva saṅkilesiko ca akusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ, kilesadukaakusalasadisaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbaṁ.)

Saṅkilesikañceva no ca kilesaṁ abyākataṁ dhammaṁ paṭicca saṅkilesiko ceva no ca kileso abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.12.6. Kilesasaṅkiliṭṭhaduka, Kusalattika

3.12.6.1–7. Paṭiccādivāra

Paccayacatukka

Kilesañceva saṅkiliṭṭhañca akusalaṁ dhammaṁ paṭicca kileso ceva saṅkiliṭṭho ca akusalo dhammo uppajjati hetupaccayā … tīṇi.

Saṅkiliṭṭhañceva no ca kilesaṁ akusalaṁ dhammaṁ paṭicca saṅkiliṭṭho ceva no ca kileso akusalo dhammo uppajjati hetupaccayā … tīṇi.

Kilesañceva saṅkiliṭṭhaṁ akusalañca saṅkiliṭṭhañceva no ca kilesaṁ akusalañca dhammaṁ paṭicca kileso ceva saṅkiliṭṭho ca akusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ. Kilesadukaakusalasadisaṁ. Sahajātavārampi …pe… pañhāvārampi sabbattha vitthāretabbaṁ.)

3.12.7. Kilesakilesasampayuttaduka, Kusalattika

3.12.7.1–7. Paṭiccādivāra

Paccayacatukka

Kilesañceva kilesasampayuttañca akusalaṁ dhammaṁ paṭicca kileso ceva kilesasampayutto ca akusalo dhammo uppajjati hetupaccayā … tīṇi.

Kilesasampayuttañceva no ca kilesaṁ akusalaṁ dhammaṁ paṭicca kilesasampayutto ceva no ca kileso akusalo dhammo uppajjati hetupaccayā … tīṇi.

Kilesañceva kilesasampayuttaṁ akusalañca kilesasampayuttañceva no ca kilesaṁ akusalañca dhammaṁ paṭicca kileso ceva kilesasampayutto ca akusalo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Saṅkhittaṁ. Kilesadukaakusalasadisaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbaṁ.)

3.12.8. Kilesavippayuttasaṅkilesikaduka, Kusalattika

3.12.8.1–7. Paṭiccādivāra

Paccayacatukka

Kilesavippayuttaṁ saṅkilesikaṁ kusalaṁ dhammaṁ paṭicca kilesavippayutto saṅkilesiko kusalo dhammo uppajjati hetupaccayā.

Kilesavippayuttaṁ asaṅkilesikaṁ kusalaṁ dhammaṁ paṭicca kilesavippayutto asaṅkilesiko kusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ. Lokiyadukakusalasadisaṁ. Sahajātavārepi …pe… pañhāvārepi vitthāretabbaṁ.)

Kilesavippayuttaṁ saṅkilesikaṁ abyākataṁ dhammaṁ paṭicca kilesavippayutto saṅkilesiko abyākato dhammo uppajjati hetupaccayā.

Kilesavippayuttaṁ asaṅkilesikaṁ abyākataṁ dhammaṁ paṭicca kilesavippayutto asaṅkilesiko abyākato dhammo uppajjati hetupaccayā … tīṇi.

Kilesavippayuttaṁ saṅkilesikaṁ abyākatañca kilesavippayuttaṁ asaṅkilesikaṁ abyākatañca dhammaṁ paṭicca kilesavippayutto saṅkilesiko abyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… āsevane ekaṁ …pe… avigate pañca. (Saṅkhittaṁ. Lokiyadukaabyākatasadisaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbaṁ.)

Kilesagocchakakusalattikaṁ niṭṭhitaṁ.