abhidhamma » patthana » patthana3 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Dukatikapaṭṭhānapāḷi (3)

3.14. Saraṇaduka, Tika

3.14.2.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ sukhāya vedanāya sampayuttaṁ dhammaṁ paṭicca saraṇo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā.

Araṇaṁ sukhāya vedanāya sampayuttaṁ dhammaṁ paṭicca araṇo sukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… kamme dve, vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ. Sahajātavāropi …pe… pañhāvāropi sabbattha vitthāretabbā.)

Saraṇaṁ dukkhāya vedanāya sampayuttaṁ dhammaṁ paṭicca saraṇo dukkhāya vedanāya sampayutto dhammo uppajjati hetupaccayā.

Saraṇaṁ dukkhāya vedanāya sampayuttaṁ dhammaṁ paṭicca saraṇo dukkhāya vedanāya sampayutto dhammo uppajjati ārammaṇapaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… pañhāvārampi vitthāretabbaṁ.)

Saraṇaṁ adukkhamasukhāya vedanāya sampayuttaṁ dhammaṁ paṭicca saraṇo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā.

Araṇaṁ adukkhamasukhāya vedanāya sampayuttaṁ dhammaṁ paṭicca araṇo adukkhamasukhāya vedanāya sampayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… pañhāvārampi sabbattha vitthāretabbaṁ.)

Saraṇadukavedanāttikaṁ niṭṭhitaṁ.

3.14.3. Saraṇaduka, Vipākattika

3.14.3.1–7. Paṭiccādivāra

Paccayacatukka

Araṇaṁ vipākaṁ dhammaṁ paṭicca araṇo vipāko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saraṇaṁ vipākadhammadhammaṁ paṭicca saraṇo vipākadhammadhammo uppajjati hetupaccayā.

Araṇaṁ vipākadhammadhammaṁ paṭicca araṇo vipākadhammadhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ. Sahajātavārampi …pe… pañhāvārampi vitthāretabbaṁ.)

Araṇaṁ nevavipākanavipākadhammadhammaṁ paṭicca araṇo nevavipākanavipākadhammadhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.14.4. Saraṇaduka, Upādinnattika

3.14.4.1–7. Paṭiccādivāra

Paccayacatukka

Araṇaṁ upādinnupādāniyaṁ dhammaṁ paṭicca araṇo upādinnupādāniyo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saraṇaṁ anupādinnupādāniyaṁ dhammaṁ paṭicca saraṇo anupādinnupādāniyo dhammo uppajjati hetupaccayā … tīṇi.

Araṇaṁ anupādinnupādāniyaṁ dhammaṁ paṭicca araṇo anupādinnupādāniyo dhammo uppajjati hetupaccayā.

Saraṇaṁ anupādinnupādāniyañca araṇaṁ anupādinnupādāniyañca dhammaṁ paṭicca araṇo anupādinnupādāniyo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… avigate pañca. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… pañhāvārampi sabbattha vitthāretabbaṁ.)

Araṇaṁ anupādinnaanupādāniyaṁ dhammaṁ paṭicca araṇo anupādinnaanupādāniyo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.14.5. Saraṇaduka, Saṅkiliṭṭhattika

3.14.5.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ saṅkiliṭṭhasaṅkilesikaṁ dhammaṁ paṭicca saraṇo saṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Araṇaṁ asaṅkiliṭṭhasaṅkilesikaṁ dhammaṁ paṭicca araṇo asaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Araṇaṁ asaṅkiliṭṭhaasaṅkilesikaṁ dhammaṁ paṭicca araṇo asaṅkiliṭṭhaasaṅkilesiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.14.6. Saraṇaduka, Vitakkattika

3.14.6.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ savitakkasavicāraṁ dhammaṁ paṭicca saraṇo savitakkasavicāro dhammo uppajjati hetupaccayā.

Araṇaṁ savitakkasavicāraṁ dhammaṁ paṭicca araṇo savitakkasavicāro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… pañhāvārampi vitthāretabbaṁ.)

Araṇaṁ avitakkavicāramattaṁ dhammaṁ paṭicca araṇo avitakkavicāramatto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Araṇaṁ avitakkaavicāraṁ dhammaṁ paṭicca araṇo avitakkaavicāro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ (sabbattha ekaṁ) …pe… avigate ekaṁ. (Saṅkhittaṁ.)

3.14.7. Saraṇaduka, Pītittika

3.14.7.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ pītisahagataṁ dhammaṁ paṭicca saraṇo pītisahagato dhammo uppajjati hetupaccayā.

Araṇaṁ pītisahagataṁ dhammaṁ paṭicca araṇo pītisahagato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ. Sahajātavāropi …pe… pañhāvāropi sabbattha vitthāretabbā.)

Saraṇaṁ sukhasahagataṁ dhammaṁ paṭicca saraṇo sukhasahagato dhammo uppajjati hetupaccayā.

Araṇaṁ sukhasahagataṁ dhammaṁ paṭicca araṇo sukhasahagato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ. Sahajātavāropi …pe… pañhāvāropi vitthāretabbā.)

Saraṇaṁ upekkhāsahagataṁ dhammaṁ paṭicca saraṇo upekkhāsahagato dhammo uppajjati hetupaccayā.

Araṇaṁ upekkhāsahagataṁ dhammaṁ paṭicca araṇo upekkhāsahagato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi vitthāretabbo.)

3.14.8. Saraṇaduka, Dassanenapahātabbattika

3.14.8.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ dassanena pahātabbaṁ dhammaṁ paṭicca saraṇo dassanena pahātabbo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saraṇaṁ bhāvanāya pahātabbaṁ dhammaṁ paṭicca saraṇo bhāvanāya pahātabbo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Araṇaṁ nevadassanena nabhāvanāya pahātabbaṁ dhammaṁ paṭicca araṇo nevadassanena nabhāvanāya pahātabbo dhammo uppajjati hetupaccayā.

Hetuyā ekaṁ (sabbattha ekaṁ) …pe… avigate ekaṁ. (Saṅkhittaṁ.)

3.14.9. Saraṇaduka, Dassanenapahātabbahetukattika

3.14.9.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ dassanena pahātabbahetukaṁ dhammaṁ paṭicca saraṇo dassanena pahātabbahetuko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saraṇaṁ bhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca saraṇo bhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saraṇaṁ nevadassanena nabhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca araṇo nevadassanena nabhāvanāya pahātabbahetuko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe ekaṁ, adhipatiyā ekaṁ …pe… sahajāte tīṇi, aññamaññe ekaṁ, nissaye tīṇi …pe… kamme tīṇi, vipāke ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ. Sabbattha vitthāretabbaṁ.)

3.14.10. Saraṇaduka, Ācayagāmittika

3.14.10.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ ācayagāmiṁ dhammaṁ paṭicca saraṇo ācayagāmī dhammo uppajjati hetupaccayā.

Araṇaṁ ācayagāmiṁ dhammaṁ paṭicca araṇo ācayagāmī dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbo.)

Araṇaṁ apacayagāmiṁ dhammaṁ paṭicca araṇo apacayagāmī dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Araṇaṁ nevācayagāmināpacayagāmiṁ dhammaṁ paṭicca araṇo nevācayagāmināpacayagāmī dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.14.11. Saraṇaduka, Sekkhattika

3.14.11.1–7. Paṭiccādivāra

Paccayacatukka

Araṇaṁ sekkhaṁ dhammaṁ paṭicca araṇo sekkho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Araṇaṁ asekkhaṁ dhammaṁ paṭicca araṇo asekkho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saraṇaṁ nevasekkhanāsekkhaṁ dhammaṁ paṭicca saraṇo nevasekkhanāsekkho dhammo uppajjati hetupaccayā … tīṇi.

Araṇaṁ nevasekkhanāsekkhaṁ dhammaṁ paṭicca araṇo nevasekkhanāsekkho dhammo uppajjati hetupaccayā.

Saraṇaṁ nevasekkhanāsekkhañca araṇaṁ nevasekkhanāsekkhañca dhammaṁ paṭicca araṇo nevasekkhanāsekkho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve, adhipatiyā pañca …pe… avigate pañca. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbo.)

3.14.12. Saraṇaduka, Parittattika

3.14.12.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ parittaṁ dhammaṁ paṭicca saraṇo paritto dhammo uppajjati hetupaccayā … tīṇi.

Araṇaṁ parittaṁ dhammaṁ paṭicca araṇo paritto dhammo uppajjati hetupaccayā.

Saraṇaṁ parittañca araṇaṁ parittañca dhammaṁ paṭicca araṇo paritto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… avigate pañca. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbo.)

Araṇaṁ mahaggataṁ dhammaṁ paṭicca araṇo mahaggato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Araṇaṁ appamāṇaṁ dhammaṁ paṭicca araṇo appamāṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.14.13. Saraṇaduka, Parittārammaṇattika

3.14.13.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ parittārammaṇaṁ dhammaṁ paṭicca saraṇo parittārammaṇo dhammo uppajjati hetupaccayā.

Araṇaṁ parittārammaṇaṁ dhammaṁ paṭicca araṇo parittārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.) (Sahajātavāropi …pe… pañhāvāropi sabbattha vitthāretabbā.)

Saraṇaṁ mahaggatārammaṇaṁ dhammaṁ paṭicca saraṇo mahaggatārammaṇo dhammo uppajjati hetupaccayā.

Araṇaṁ mahaggatārammaṇaṁ dhammaṁ paṭicca araṇo mahaggatārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.) (Sahajātavāropi …pe… pañhāvāropi vitthāretabbā.)

Araṇaṁ appamāṇārammaṇaṁ dhammaṁ paṭicca araṇo appamāṇārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.14.14. Saraṇaduka, Hīnattika

3.14.14.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ hīnaṁ dhammaṁ paṭicca saraṇo hīno dhammo uppajjati hetupaccayā.

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Araṇaṁ majjhimaṁ dhammaṁ paṭicca araṇo majjhimo dhammo uppajjati hetupaccayā.

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Araṇaṁ paṇītaṁ dhammaṁ paṭicca araṇo paṇīto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.14.15. Saraṇaduka, Micchattattika

3.14.15.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ micchattaniyataṁ dhammaṁ paṭicca saraṇo micchattaniyato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Araṇaṁ sammattaniyataṁ dhammaṁ paṭicca araṇo sammattaniyato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saraṇaṁ aniyataṁ dhammaṁ paṭicca saraṇo aniyato dhammo uppajjati hetupaccayā … tīṇi.

Araṇaṁ aniyataṁ dhammaṁ paṭicca araṇo aniyato dhammo uppajjati hetupaccayā.

Saraṇaṁ aniyatañca araṇaṁ aniyatañca dhammaṁ paṭicca araṇo aniyato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… avigate pañca. (Saṅkhittaṁ.)

(Sahajātavāropi …pe… pañhāvāropi sabbattha vitthāretabbā.)

3.14.16. Saraṇaduka, Maggārammaṇattika

3.14.16.1–7. Paṭiccādivāra

Paccayacatukka

Araṇaṁ maggārammaṇaṁ dhammaṁ paṭicca araṇo maggārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Araṇaṁ maggahetukaṁ dhammaṁ paṭicca araṇo maggahetuko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Araṇaṁ maggādhipatiṁ dhammaṁ paṭicca araṇo maggādhipati dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

3.14.17. Saraṇaduka, Uppannattika

3.14.17.7. Pañhāvāra

Paccayacatukka

Saraṇo uppanno dhammo saraṇassa uppannassa dhammassa hetupaccayena paccayo. Saraṇo uppanno dhammo araṇassa uppannassa dhammassa hetupaccayena paccayo. Saraṇo uppanno dhammo saraṇassa uppannassa ca araṇassa uppannassa ca dhammassa hetupaccayena paccayo.

Araṇo uppanno dhammo araṇassa uppannassa dhammassa hetupaccayena paccayo.

Araṇo uppanno dhammo araṇassa uppannassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe dve, adhipatiyā sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte pacchājāte dve, kamme cattāri, vipāke ekaṁ, āhāre indriye jhāne magge cattāri, sampayutte dve, vippayutte tīṇi …pe… avigate satta. (Saṅkhittaṁ.) (Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

3.14.18. Saraṇaduka, Atītattika

3.14.18.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇo paccuppanno dhammo saraṇassa paccuppannassa dhammassa hetupaccayena paccayo … tīṇi.

Araṇo paccuppanno dhammo araṇassa paccuppannassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe dve …pe… avigate satta. (Saṅkhittaṁ.) (Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

3.14.19. Saraṇaduka, Atītārammaṇattika

3.14.19.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ atītārammaṇaṁ dhammaṁ paṭicca saraṇo atītārammaṇo dhammo uppajjati hetupaccayā.

Araṇaṁ atītārammaṇaṁ dhammaṁ paṭicca araṇo atītārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbo.)

Saraṇaṁ anāgatārammaṇaṁ dhammaṁ paṭicca saraṇo anāgatārammaṇo dhammo uppajjati hetupaccayā.

Araṇaṁ anāgatārammaṇaṁ dhammaṁ paṭicca araṇo anāgatārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbo.)

Saraṇaṁ paccuppannārammaṇaṁ dhammaṁ paṭicca saraṇo paccuppannārammaṇo dhammo uppajjati hetupaccayā.

Araṇaṁ paccuppannārammaṇaṁ dhammaṁ paṭicca araṇo paccuppannārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate dve. (Saṅkhittaṁ. Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbo.)

3.14.20. Saraṇaduka, Ajjhattattika

3.14.20.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ ajjhattaṁ dhammaṁ paṭicca saraṇo ajjhatto dhammo uppajjati hetupaccayā … tīṇi.

Araṇaṁ ajjhattaṁ dhammaṁ paṭicca araṇo ajjhatto dhammo uppajjati hetupaccayā.

Saraṇaṁ ajjhattañca araṇaṁ ajjhattañca dhammaṁ paṭicca araṇo ajjhatto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… avigate pañca. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbo.)

Saraṇaṁ bahiddhā dhammaṁ paṭicca saraṇo bahiddhā dhammo uppajjati hetupaccayā … tīṇi.

Araṇaṁ bahiddhā dhammaṁ paṭicca araṇo bahiddhā dhammo uppajjati hetupaccayā.

Saraṇaṁ bahiddhā ca araṇaṁ bahiddhā ca dhammaṁ paṭicca araṇo bahiddhā dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… avigate pañca. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbo.)

3.14.21. Saraṇaduka, Ajjhattārammaṇattika

3.14.21.1–7. Paṭiccādivāra

Paccayacatukka

Saraṇaṁ ajjhattārammaṇaṁ dhammaṁ paṭicca saraṇo ajjhattārammaṇo dhammo uppajjati hetupaccayā.

Araṇaṁ ajjhattārammaṇaṁ dhammaṁ paṭicca araṇo ajjhattārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbo.)

Saraṇaṁ bahiddhārammaṇaṁ dhammaṁ paṭicca saraṇo bahiddhārammaṇo dhammo uppajjati hetupaccayā.

Araṇaṁ bahiddhārammaṇaṁ dhammaṁ paṭicca araṇo bahiddhārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāretabbo.)

3.14.22. Saraṇaduka, Sanidassanattika

3.14.22.1–7. Paṭiccādivāra

Paccayacatukka

Araṇaṁ anidassanasappaṭighaṁ dhammaṁ paṭicca araṇo anidassanasappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, adhipatiyā ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.) (Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Saraṇaṁ anidassanaappaṭighaṁ dhammaṁ paṭicca saraṇo anidassanaappaṭigho dhammo uppajjati hetupaccayā … tīṇi.

Araṇaṁ anidassanaappaṭighaṁ dhammaṁ paṭicca araṇo anidassanaappaṭigho dhammo uppajjati hetupaccayā.

Saraṇaṁ anidassanaappaṭighañca araṇaṁ anidassanaappaṭighañca dhammaṁ paṭicca araṇo anidassanaappaṭigho dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… avigate pañca. (Saṅkhittaṁ.) (Sahajātavāropi …pe… sampayuttavāropi vitthāretabbā.)

Araṇo anidassanasappaṭigho dhammo araṇassa anidassanasappaṭighassa dhammassa sahajātapaccayena paccayo … ekaṁ. (Aññamaññe ekaṁ, nissaye ekaṁ, atthiyā ekaṁ, avigate ekaṁ. Saṅkhittaṁ.)

Saraṇo anidassanaappaṭigho dhammo saraṇassa anidassanaappaṭighassa dhammassa hetupaccayena paccayo … tīṇi. Araṇo anidassanaappaṭigho dhammo araṇassa anidassanaappaṭighassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare samanantare cattāri, sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte pacchājāte āsevane dve, kamme cattāri, vipāke ekaṁ, āhāre indriye jhāne magge cattāri, sampayutte dve, vippayutte tīṇi …pe… avigate satta. (Saṅkhittaṁ.)

Nahetuyā satta, naārammaṇe satta. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe cattāri. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe cattāri. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)