abhidhamma » patthana » patthana4 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikadukapaṭṭhānapāḷi (4)

4.2. Kusalattika, Hetugocchaka

4.2.2. Kusalattika, Sahetukaduka

Hetu

Kusalaṁ sahetukaṁ dhammaṁ paṭicca kusalo sahetuko dhammo uppajjati hetupaccayā.

Akusalaṁ sahetukaṁ dhammaṁ paṭicca akusalo sahetuko dhammo uppajjati hetupaccayā.

Abyākataṁ sahetukaṁ dhammaṁ paṭicca abyākato sahetuko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

Naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, nakamme tīṇi, navipāke tīṇi, navippayutte tīṇi.

Hetupaccayā naadhipatiyā tīṇi. (Saṅkhittaṁ.)

Naadhipatipaccayā hetuyā tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu-ārammaṇa

Kusalo sahetuko dhammo kusalassa sahetukassa dhammassa hetupaccayena paccayo.

Akusalo sahetuko dhammo akusalassa sahetukassa dhammassa hetupaccayena paccayo.

Abyākato sahetuko dhammo abyākatassa sahetukassa dhammassa hetupaccayena paccayo.

Kusalo sahetuko dhammo kusalassa sahetukassa dhammassa ārammaṇapaccayena paccayo. Kusalo sahetuko dhammo akusalassa sahetukassa dhammassa ārammaṇapaccayena paccayo. Kusalo sahetuko dhammo abyākatassa sahetukassa dhammassa ārammaṇapaccayena paccayo.

Akusalo sahetuko dhammo akusalassa sahetukassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Abyākato sahetuko dhammo abyākatassa sahetukassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Kusalo sahetuko dhammo kusalassa sahetukassa dhammassa adhipatipaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare pañca, samanantare pañca, sahajāte tīṇi, aññamaññe tīṇi, nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme pañca, vipāke ekaṁ, āhāre …pe… sampayutte tīṇi …pe… avigate tīṇi. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.

4.2.2.2. Ahetukapada

Hetu-ārammaṇa

Akusalaṁ ahetukaṁ dhammaṁ paṭicca abyākato ahetuko dhammo uppajjati hetupaccayā.

Abyākataṁ ahetukaṁ dhammaṁ paṭicca abyākato ahetuko dhammo uppajjati hetupaccayā.

Akusalaṁ ahetukañca abyākataṁ ahetukañca dhammaṁ paṭicca abyākato ahetuko dhammo uppajjati hetupaccayā.

Abyākataṁ ahetukaṁ dhammaṁ paṭicca abyākato ahetuko dhammo uppajjati ārammaṇapaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe ekaṁ, adhipatiyā ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

Paccanīya

Nahetu-naārammaṇa

Abyākataṁ ahetukaṁ dhammaṁ paṭicca abyākato ahetuko dhammo uppajjati nahetupaccayā.

Akusalaṁ ahetukaṁ dhammaṁ paṭicca abyākato ahetuko dhammo uppajjati naārammaṇapaccayā.

Abyākataṁ ahetukaṁ dhammaṁ paṭicca abyākato ahetuko dhammo uppajjati naārammaṇapaccayā.

Akusalaṁ ahetukañca abyākataṁ ahetukañca dhammaṁ paṭicca abyākato ahetuko dhammo uppajjati naārammaṇapaccayā. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā tīṇi …pe… novigate tīṇi. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu-ārammaṇādi

Akusalo ahetuko dhammo abyākatassa ahetukassa dhammassa hetupaccayena paccayo.

Akusalo ahetuko dhammo akusalassa ahetukassa dhammassa ārammaṇapaccayena paccayo. Akusalo ahetuko dhammo abyākatassa ahetukassa dhammassa ārammaṇapaccayena paccayo.

Abyākato ahetuko dhammo abyākatassa ahetukassa dhammassa ārammaṇapaccayena paccayo. Abyākato ahetuko dhammo akusalassa ahetukassa dhammassa ārammaṇapaccayena paccayo.

Akusalo ahetuko dhammo akusalassa ahetukassa dhammassa anantarapaccayena paccayo. Akusalo ahetuko dhammo abyākatassa ahetukassa dhammassa anantarapaccayena paccayo.

Abyākato ahetuko dhammo abyākatassa ahetukassa dhammassa anantarapaccayena paccayo. Abyākato ahetuko dhammo akusalassa ahetukassa dhammassa anantarapaccayena paccayo …pe….

Akusalo ahetuko dhammo akusalassa ahetukassa dhammassa upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte tīṇi, aññamaññe ekaṁ, nissaye cattāri, upanissaye cattāri, purejāte pacchājāte āsevane dve, kamme vipāke āhāre indriye jhāne ekaṁ, sampayutte ekaṁ, vippayutte tīṇi …pe… avigate cattāri. (Saṅkhittaṁ.)

Nahetuyā pañca, naārammaṇe pañca, naadhipatiyā pañca. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe ekaṁ. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe cattāri. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

4.2.3. Kusalattika, Hetusampayuttaduka

Hetu

Kusalaṁ hetusampayuttaṁ dhammaṁ paṭicca kusalo hetusampayutto dhammo uppajjati hetupaccayā.

Akusalaṁ hetusampayuttaṁ dhammaṁ paṭicca akusalo hetusampayutto dhammo uppajjati hetupaccayā.

Abyākataṁ hetusampayuttaṁ dhammaṁ paṭicca abyākato hetusampayutto dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

Naadhipatiyā tīṇi …pe… navippayutte tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu-ārammaṇa

Kusalo hetusampayutto dhammo kusalassa hetusampayuttassa dhammassa hetupaccayena paccayo.

Akusalo hetusampayutto dhammo akusalassa hetusampayuttassa dhammassa hetupaccayena paccayo.

Abyākato hetusampayutto dhammo abyākatassa hetusampayuttassa dhammassa hetupaccayena paccayo.

Kusalo hetusampayutto dhammo kusalassa hetusampayuttassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Akusalo hetusampayutto dhammo akusalassa hetusampayuttassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Abyākato hetusampayutto dhammo abyākatassa hetusampayuttassa dhammassa ārammaṇapaccayena paccayo … tīṇi (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare pañca, samanantare pañca, sahajāte tīṇi, aññamaññe nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme pañca, vipāke ekaṁ, āhāre …pe… sampayutte tīṇi …pe… avigate tīṇi. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

4.2.3.2. Hetuvippayuttapada

Hetu-ārammaṇa

Akusalaṁ hetuvippayuttaṁ dhammaṁ paṭicca abyākato hetuvippayutto dhammo uppajjati hetupaccayā.

Abyākataṁ hetuvippayuttaṁ dhammaṁ paṭicca abyākato hetuvippayutto dhammo uppajjati hetupaccayā.

Akusalaṁ hetuvippayuttañca abyākataṁ hetuvippayuttañca dhammaṁ paṭicca abyākato hetuvippayutto dhammo uppajjati hetupaccayā.

Abyākataṁ hetuvippayuttaṁ dhammaṁ paṭicca abyākato hetuvippayutto dhammo uppajjati ārammaṇapaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe ekaṁ, adhipatiyā ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

Nahetu-naārammaṇa

Abyākataṁ hetuvippayuttaṁ dhammaṁ paṭicca abyākato hetuvippayutto dhammo uppajjati nahetupaccayā.

Akusalaṁ hetuvippayuttaṁ dhammaṁ paṭicca abyākato hetuvippayutto dhammo uppajjati naārammaṇapaccayā.

Abyākataṁ hetuvippayuttaṁ dhammaṁ paṭicca abyākato hetuvippayutto dhammo uppajjati naārammaṇapaccayā.

Akusalaṁ hetuvippayuttañca abyākataṁ hetuvippayuttañca dhammaṁ paṭicca abyākato hetuvippayutto dhammo uppajjati naārammaṇapaccayā. (Saṅkhittaṁ.)

Nahetuyā ekaṁ, naārammaṇe tīṇi, naadhipatiyā tīṇi …pe… novigate tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu-ārammaṇa-anantara

Akusalo hetuvippayutto dhammo abyākatassa hetuvippayuttassa dhammassa hetupaccayena paccayo.

Akusalo hetuvippayutto dhammo akusalassa hetuvippayuttassa dhammassa ārammaṇapaccayena paccayo. Akusalo hetuvippayutto dhammo abyākatassa hetuvippayuttassa dhammassa ārammaṇapaccayena paccayo.

Abyākato hetuvippayutto dhammo abyākatassa hetuvippayuttassa dhammassa ārammaṇapaccayena paccayo. Abyākato hetuvippayutto dhammo akusalassa hetuvippayuttassa dhammassa ārammaṇapaccayena paccayo.

Akusalo hetuvippayutto dhammo akusalassa hetuvippayuttassa dhammassa anantarapaccayena paccayo. Akusalo hetuvippayutto dhammo abyākatassa hetuvippayuttassa dhammassa anantarapaccayena paccayo.

Abyākato hetuvippayutto dhammo abyākatassa hetuvippayuttassa dhammassa anantarapaccayena paccayo. Abyākato hetuvippayutto dhammo akusalassa hetuvippayuttassa dhammassa anantarapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe cattāri, anantare cattāri, samanantare cattāri, sahajāte tīṇi, aññamaññe ekaṁ, nissaye cattāri, upanissaye cattāri, purejāte pacchājāte āsevane dve, kamme …pe… jhāne ekaṁ, sampayutte ekaṁ, vippayutte tīṇi …pe… avigate cattāri. (Saṅkhittaṁ.)

Nahetuyā pañca, naārammaṇe pañca. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe ekaṁ. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe cattāri. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

4.2.4. Kusalattika, Hetusahetukaduka

Hetu

Kusalaṁ hetuñceva sahetukañca dhammaṁ paṭicca kusalo hetu ceva sahetuko ca dhammo uppajjati hetupaccayā.

Akusalaṁ hetuñceva sahetukañca dhammaṁ paṭicca akusalo hetu ceva sahetuko ca dhammo uppajjati hetupaccayā.

Abyākataṁ hetuñceva sahetukañca dhammaṁ paṭicca abyākato hetu ceva sahetuko ca dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

Naadhipatiyā tīṇi, napurejāte tīṇi, napacchājāte tīṇi, naāsevane tīṇi, navipāke tīṇi, navippayutte tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu-ārammaṇa-adhipati

Kusalo hetu ceva sahetuko ca dhammo kusalassa hetussa ceva sahetukassa ca dhammassa hetupaccayena paccayo.

Akusalo hetu ceva sahetuko ca dhammo akusalassa hetussa ceva sahetukassa ca dhammassa hetupaccayena paccayo.

Abyākato hetu ceva sahetuko ca dhammo abyākatassa hetussa ceva sahetukassa ca dhammassa hetupaccayena paccayo.

Kusalo hetu ceva sahetuko ca dhammo kusalassa hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo. Kusalo hetu ceva sahetuko ca dhammo akusalassa hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo. Kusalo hetu ceva sahetuko ca dhammo abyākatassa hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo.

Akusalo hetu ceva sahetuko ca dhammo akusalassa hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo … tīṇi.

Abyākato hetu ceva sahetuko ca dhammo abyākatassa hetussa ceva sahetukassa ca dhammassa ārammaṇapaccayena paccayo … tīṇi.

Kusalo hetu ceva sahetuko ca dhammo kusalassa hetussa ceva sahetukassa ca dhammassa adhipatipaccayena paccayo … tīṇi.

Akusalo hetu ceva sahetuko ca dhammo akusalassa hetussa ceva sahetukassa ca dhammassa adhipatipaccayena paccayo.

Abyākato hetu ceva sahetuko ca dhammo abyākatassa hetussa ceva sahetukassa ca dhammassa adhipatipaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare pañca, samanantare pañca, sahajāte tīṇi …pe… upanissaye nava, āsevane tīṇi, vipāke ekaṁ, indriye magge dve, sampayutte tīṇi …pe… avigate tīṇi. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.

4.2.4.2. Sahetukanahetupada

Hetu

Kusalaṁ sahetukañceva na ca hetuṁ dhammaṁ paṭicca kusalo sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā.

Akusalaṁ sahetukañceva na ca hetuṁ dhammaṁ paṭicca akusalo sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā.

Abyākataṁ sahetukañceva na ca hetuṁ dhammaṁ paṭicca abyākato sahetuko ceva na ca hetu dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

Naadhipatiyā tīṇi …pe… navippayutte tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Ārammaṇa

Kusalo sahetuko ceva na ca hetu dhammo kusalassa sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Akusalo sahetuko ceva na ca hetu dhammo akusalassa sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Abyākato sahetuko ceva na ca hetu dhammo abyākatassa sahetukassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Ārammaṇe nava, adhipatiyā satta, anantare pañca …pe… sahajāte tīṇi …pe… upanissaye nava, āsevane tīṇi, kamme pañca, vipāke ekaṁ, āhāre …pe… sampayutte tīṇi …pe… avigate tīṇi. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Ārammaṇapaccayā nahetuyā nava. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.

4.2.5. Kusalattika, Hetuhetusampayuttaduka

Hetu

Kusalaṁ hetuñceva hetusampayuttañca dhammaṁ paṭicca kusalo hetu ceva hetusampayutto ca dhammo uppajjati hetupaccayā.

Akusalaṁ hetuñceva hetusampayuttañca dhammaṁ paṭicca akusalo hetu ceva hetusampayutto ca dhammo uppajjati hetupaccayā.

Abyākataṁ hetuñceva hetusampayuttañca dhammaṁ paṭicca abyākato hetu ceva hetusampayutto ca dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

Naadhipatiyā tīṇi …pe… navippayutte tīṇi. (Saṅkhittaṁ.)

Hetupaccayā naadhipatiyā tīṇi. (Saṅkhittaṁ.)

Naadhipatipaccayā hetuyā tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu-ārammaṇa

Kusalo hetu ceva hetusampayutto ca dhammo kusalassa hetussa ceva hetusampayuttassa ca dhammassa hetupaccayena paccayo.

Akusalo hetu ceva hetusampayutto ca dhammo akusalassa hetussa ceva hetusampayuttassa ca dhammassa hetupaccayena paccayo.

Abyākato hetu ceva hetusampayutto ca dhammo abyākatassa hetussa ceva hetusampayuttassa ca dhammassa hetupaccayena paccayo.

Kusalo hetu ceva hetusampayutto ca dhammo kusalassa hetussa ceva hetusampayuttassa ca dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare pañca …pe… sahajāte aññamaññe nissaye tīṇi, upanissaye nava, āsevane tīṇi, vipāke ekaṁ, indriye magge dve, sampayutte tīṇi …pe… avigate tīṇi. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Hetupaccayā naārammaṇe tīṇi. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.

4.2.5.2. Hetusampayuttanahetupada

Hetu

Kusalaṁ hetusampayuttañceva na ca hetuṁ dhammaṁ paṭicca kusalo hetusampayutto ceva na ca hetu dhammo uppajjati hetupaccayā.

Akusalaṁ hetusampayuttañceva na ca hetuṁ dhammaṁ paṭicca akusalo hetusampayutto ceva na ca hetu dhammo uppajjati hetupaccayā.

Abyākataṁ hetusampayuttañceva na ca hetuṁ dhammaṁ paṭicca abyākato hetusampayutto ceva na ca hetu dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi.

Naadhipatiyā tīṇi …pe… navippayutte tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Ārammaṇa

Kusalo hetusampayutto ceva na ca hetu dhammo kusalassa hetusampayuttassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Akusalo hetusampayutto ceva na ca hetu dhammo akusalassa hetusampayuttassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Abyākato hetusampayutto ceva na ca hetu dhammo abyākatassa hetusampayuttassa ceva na ca hetussa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Ārammaṇe nava, adhipatiyā satta, anantare pañca …pe… sahajāte tīṇi …pe… upanissaye nava …pe… āsevane tīṇi, kamme pañca, vipāke ekaṁ, āhāre …pe… sampayutte tīṇi …pe… avigate tīṇi. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Ārammaṇapaccayā nahetuyā nava. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.

4.2.6. Kusalattika, Nahetusahetukaduka

Hetu

Kusalaṁ nahetuṁ sahetukaṁ dhammaṁ paṭicca kusalo nahetu sahetuko dhammo uppajjati hetupaccayā.

Akusalaṁ nahetuṁ sahetukaṁ dhammaṁ paṭicca akusalo nahetu sahetuko dhammo uppajjati hetupaccayā.

Abyākataṁ nahetuṁ sahetukaṁ dhammaṁ paṭicca abyākato nahetu sahetuko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

Naadhipatiyā tīṇi …pe… navippayutte tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Ārammaṇa

Kusalo nahetu sahetuko dhammo kusalassa nahetussa sahetukassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Akusalo nahetu sahetuko dhammo akusalassa nahetussa sahetukassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Abyākato nahetu sahetuko dhammo abyākatassa nahetussa sahetukassa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Ārammaṇe nava, adhipatiyā satta, anantare pañca …pe… sahajāte aññamaññe nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme pañca, vipāke ekaṁ, āhāre …pe… sampayutte tīṇi …pe… avigate tīṇi. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

Ārammaṇapaccayā nahetuyā nava. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe nava. (Saṅkhittaṁ.)

Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.

4.2.6.2. Nahetuahetukapada

Hetu

Abyākataṁ nahetuṁ ahetukaṁ dhammaṁ paṭicca abyākato nahetu ahetuko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Nahetuyā ekaṁ …pe… novigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Abyākato nahetu ahetuko dhammo abyākatassa nahetussa ahetukassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Ārammaṇe ekaṁ, adhipatiyā ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

Hetugocchakaṁ niṭṭhitaṁ.