abhidhamma » patthana » patthana4 » Paṭṭhānapakaraṇa

Dhammānuloma (1), Tikadukapaṭṭhānapāḷi (4)

4.5. Kusalattika, Mahantaradukaupādānagocchaka

4.5.1. Kusalattika, Sārammaṇaduka

Paccayacatukka

Kusalaṁ sārammaṇaṁ dhammaṁ paṭicca kusalo sārammaṇo dhammo uppajjati hetupaccayā.

Akusalaṁ sārammaṇaṁ dhammaṁ paṭicca akusalo sārammaṇo dhammo uppajjati hetupaccayā.

Abyākataṁ sārammaṇaṁ dhammaṁ paṭicca abyākato sārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu-ārammaṇa

Kusalo sārammaṇo dhammo kusalassa sārammaṇassa dhammassa hetupaccayena paccayo.

Akusalo sārammaṇo dhammo akusalassa sārammaṇassa dhammassa hetupaccayena paccayo.

Abyākato sārammaṇo dhammo abyākatassa sārammaṇassa dhammassa hetupaccayena paccayo.

Kusalo sārammaṇo dhammo kusalassa sārammaṇassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare satta …pe… sahajāte aññamaññe nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme pañca, vipāke ekaṁ, āhāre …pe… sampayutte tīṇi …pe… avigate tīṇi. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

Hetusahajātādi

Abyākataṁ anārammaṇaṁ dhammaṁ paṭicca abyākato anārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

Nahetuyā ekaṁ …pe… novigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Abyākato anārammaṇo dhammo abyākatassa anārammaṇassa dhammassa sahajātapaccayena paccayo … aññamaññapaccayena paccayo … nissayapaccayena paccayo … āhārapaccayena paccayo … indriyapaccayena paccayo … atthipaccayena paccayo … avigatapaccayena paccayo (sabbattha ekaṁ. Saṅkhittaṁ.)

4.5.2. Kusalattika, Cittaduka

Paccayacatukka

Kusalo citto dhammo kusalassa cittassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Ārammaṇe nava, adhipatiyā satta, anantare satta …pe… upanissaye nava, āsevane tīṇi, natthiyā satta, vigate satta. (Saṅkhittaṁ.)

Nahetuyā nava, naārammaṇe nava. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

Kusalaṁ nocittaṁ dhammaṁ paṭicca kusalo nocitto dhammo uppajjati hetupaccayā … tīṇi.

Akusalaṁ nocittaṁ dhammaṁ paṭicca akusalo nocitto dhammo uppajjati hetupaccayā … tīṇi.

Abyākataṁ nocittaṁ dhammaṁ paṭicca abyākato nocitto dhammo uppajjati hetupaccayā.

Kusalaṁ nocittañca abyākataṁ nocittañca dhammaṁ paṭicca abyākato nocitto dhammo uppajjati hetupaccayā.

Akusalaṁ nocittañca abyākataṁ nocittañca dhammaṁ paṭicca abyākato nocitto dhammo uppajjati hetupaccayā.

Kusalaṁ nocittaṁ dhammaṁ paṭicca kusalo nocitto dhammo uppajjati ārammaṇapaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā nava …pe… vipāke ekaṁ …pe… avigate nava. (Saṅkhittaṁ. Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Kusalo nocitto dhammo kusalassa nocittassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā satta, ārammaṇe nava, adhipatiyā dasa …pe… avigate terasa. (Saṅkhittaṁ.)

4.5.3. Kusalattika, Cetasikaduka

Paccayacatukka

Kusalaṁ cetasikaṁ dhammaṁ paṭicca kusalo cetasiko dhammo uppajjati hetupaccayā.

Akusalaṁ cetasikaṁ dhammaṁ paṭicca akusalo cetasiko dhammo uppajjati hetupaccayā.

Abyākataṁ cetasikaṁ dhammaṁ paṭicca abyākato cetasiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu-ārammaṇa

Kusalo cetasiko dhammo kusalassa cetasikassa dhammassa hetupaccayena paccayo.

Akusalo cetasiko dhammo akusalassa cetasikassa dhammassa hetupaccayena paccayo.

Abyākato cetasiko dhammo abyākatassa cetasikassa dhammassa hetupaccayena paccayo.

Kusalo cetasiko dhammo kusalassa cetasikassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Akusalo cetasiko dhammo akusalassa cetasikassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Abyākato cetasiko dhammo abyākatassa cetasikassa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava, adhipatiyā satta, anantare satta …pe… sahajāte aññamaññe nissaye tīṇi, upanissaye nava, āsevane tīṇi, kamme pañca, vipāke ekaṁ, āhāre …pe… sampayutte tīṇi …pe… avigate tīṇi. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

Kusalaṁ acetasikaṁ dhammaṁ paṭicca abyākato acetasiko dhammo uppajjati hetupaccayā.

Akusalaṁ acetasikaṁ dhammaṁ paṭicca abyākato acetasiko dhammo uppajjati hetupaccayā.

Abyākataṁ acetasikaṁ dhammaṁ paṭicca abyākato acetasiko dhammo uppajjati hetupaccayā.

Kusalaṁ acetasikañca abyākataṁ acetasikañca dhammaṁ paṭicca abyākato acetasiko dhammo uppajjati hetupaccayā.

Akusalaṁ acetasikañca abyākataṁ acetasikañca dhammaṁ paṭicca abyākato acetasiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe ekaṁ …pe… avigate pañca.

Nahetuyā ekaṁ, naārammaṇe pañca, novigate pañca.

(Sahajātavārampi …pe… pañhāvārampi evaṁ vitthāretabbaṁ.)

4.5.4. Kusalattika, Cittasampayuttadukādi

Kusalaṁ cittasampayuttaṁ dhammaṁ paṭicca …pe… kusalaṁ cittasaṁsaṭṭhaṁ dhammaṁ paṭicca …pe… kusalaṁ cittasamuṭṭhānaṁ dhammaṁ paṭicca …pe… kusalaṁ cittasahabhuṁ dhammaṁ paṭicca …pe… kusalaṁ cittānuparivattiṁ dhammaṁ paṭicca …pe… kusalaṁ cittasaṁsaṭṭhasamuṭṭhānaṁ dhammaṁ paṭicca …pe… kusalaṁ cittasaṁsaṭṭhasamuṭṭhānasahabhuṁ dhammaṁ paṭicca …pe… kusalaṁ cittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ dhammaṁ paṭicca kusalo cittasaṁsaṭṭhasamuṭṭhānānuparivatti dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe tīṇi …pe… vipāke ekaṁ …pe… avigate tīṇi. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi pañhāvārampi evaṁ vitthāretabbaṁ.)

4.5.5. Kusalattika, Ajjhattikaduka

Paccayacatukka

Abyākataṁ ajjhattikaṁ dhammaṁ paṭicca abyākato ajjhattiko dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, sahajāte ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Kusalo ajjhattiko dhammo kusalassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo. Kusalo ajjhattiko dhammo akusalassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo. Kusalo ajjhattiko dhammo abyākatassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo.

Akusalo ajjhattiko dhammo akusalassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Abyākato ajjhattiko dhammo abyākatassa ajjhattikassa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Ārammaṇe nava, adhipatiyā …pe… samanantare satta, sahajāte nissaye ekaṁ, upanissaye nava, purejāte tīṇi, pacchājāte ekaṁ, āsevane tīṇi, vipāke āhāre indriye ekaṁ …pe… vippayutte tīṇi …pe… avigate pañca. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

Kusalaṁ bāhiraṁ dhammaṁ paṭicca kusalo bāhiro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi …pe… vipāke ekaṁ …pe… avigate nava. (Saṅkhittaṁ. Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Kusalo bāhiro dhammo kusalassa bāhirassa dhammassa hetupaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā satta, ārammaṇe nava …pe… avigate terasa. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

4.5.6. Kusalattika, Upādāduka

Paccayacatukka

Abyākato upādā dhammo abyākatassa upādā dhammassa āhārapaccayena paccayo … indriyapaccayena paccayo … atthipaccayena paccayo … avigatapaccayena paccayo.

Āhāre ekaṁ, indriye atthiyā avigate ekaṁ. (Saṅkhittaṁ.)

Kusalaṁ noupādā dhammaṁ paṭicca kusalo noupādā dhammo uppajjati hetupaccayā … tīṇi.

Akusalaṁ noupādā dhammaṁ paṭicca akusalo noupādā dhammo uppajjati hetupaccayā … tīṇi.

Abyākataṁ noupādā dhammaṁ paṭicca abyākato noupādā dhammo uppajjati hetupaccayā.

Kusalaṁ noupādā ca abyākataṁ noupādā ca dhammaṁ paṭicca abyākato noupādā dhammo uppajjati hetupaccayā.

Akusalaṁ noupādā ca abyākataṁ noupādā ca dhammaṁ paṭicca abyākato noupādā dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi …pe… vipāke ekaṁ …pe… avigate nava. (Saṅkhittaṁ.)

Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.

Kusalo noupādā dhammo kusalassa noupādā dhammassa hetupaccayena paccayo … tīṇi.

Akusalo noupādā dhammo akusalassa noupādā dhammassa hetupaccayena paccayo … tīṇi.

Abyākato noupādā dhammo abyākatassa noupādā dhammassa hetupaccayena paccayo.

Kusalo noupādā dhammo kusalassa noupādā dhammassa ārammaṇapaccayena paccayo … tīṇi.

Akusalo noupādā dhammo akusalassa noupādā dhammassa ārammaṇapaccayena paccayo … tīṇi.

Abyākato noupādā dhammo abyākatassa noupādā dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare …pe… sahajāte satta, aññamaññe tīṇi, nissaye upanissaye nava …pe… vippayutte tīṇi …pe… avigate ekādasa. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ, evaṁ vitthāretabbaṁ.)

4.5.7. Kusalattika, Upādinnaduka

Paccayacatukka

Abyākataṁ upādinnaṁ dhammaṁ paṭicca abyākato upādinno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Saṅkhittaṁ.)

(Sahajātavārepi …pe… pañhāvārepi sabbattha ekaṁ.)

Kusalaṁ anupādinnaṁ dhammaṁ paṭicca kusalo anupādinno dhammo uppajjati hetupaccayā … tīṇi.

Akusalaṁ anupādinnaṁ dhammaṁ paṭicca akusalo anupādinno dhammo uppajjati hetupaccayā … tīṇi.

Abyākataṁ anupādinnaṁ dhammaṁ paṭicca abyākato anupādinno dhammo uppajjati hetupaccayā.

Kusalaṁ anupādinnañca abyākataṁ anupādinnañca dhammaṁ paṭicca abyākato anupādinno dhammo uppajjati hetupaccayā.

Akusalaṁ anupādinnañca abyākataṁ anupādinnañca dhammaṁ paṭicca abyākato anupādinno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi …pe… vipāke ekaṁ …pe… avigate nava. (Saṅkhittaṁ.)

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu-ārammaṇa

Kusalo anupādinno dhammo kusalassa anupādinnassa dhammassa hetupaccayena paccayo … tīṇi.

Akusalo anupādinno dhammo akusalassa anupādinnassa dhammassa hetupaccayena paccayo … tīṇi.

Abyākato anupādinno dhammo abyākatassa anupādinnassa dhammassa hetupaccayena paccayo.

Kusalo anupādinno dhammo kusalassa anupādinnassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Akusalo anupādinno dhammo akusalassa anupādinnassa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Abyākato anupādinno dhammo abyākatassa anupādinnassa dhammassa ārammaṇapaccayena paccayo. Abyākato anupādinno dhammo kusalassa anupādinnassa dhammassa ārammaṇapaccayena paccayo. Abyākato anupādinno dhammo akusalassa anupādinnassa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Hetuyā satta, ārammaṇe nava, adhipatiyā dasa, anantare cha …pe… sahajāte nava, aññamaññe tīṇi, nissaye nava, upanissaye nava, purejāte pacchājāte āsevane tīṇi …pe… vippayutte tīṇi …pe… avigate ekādasa. (Saṅkhittaṁ.)

Kusalattikamahantaradukaṁ niṭṭhitaṁ.

4.5.8. Kusalattika, Upādānadukādi

Akusalaṁ upādānaṁ dhammaṁ paṭicca akusalo upādāno dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ, ārammaṇe ekaṁ …pe… avigate ekaṁ. (Upādānagocchakaṁ vitthāretabbaṁ.)

Kusalattikaupādānagocchakaṁ niṭṭhitaṁ.