abhidhamma » patthana » patthana8 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Dukapaṭṭhānapāḷi (2)

8.10. Sappaṭighaduka

Nasappaṭighaṁ dhammaṁ paṭicca nasappaṭigho dhammo uppajjati hetupaccayā. Nasappaṭighaṁ dhammaṁ paṭicca naappaṭigho dhammo uppajjati hetupaccayā. Nasappaṭighaṁ dhammaṁ paṭicca nasappaṭigho ca naappaṭigho ca dhammā uppajjanti hetupaccayā.

Naappaṭighaṁ dhammaṁ paṭicca naappaṭigho dhammo uppajjati hetupaccayā … tīṇi.

Nasappaṭighañca naappaṭighañca dhammaṁ paṭicca nasappaṭigho dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe ekaṁ …pe… avigate nava.

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Nasappaṭigho dhammo nasappaṭighassa dhammassa hetupaccayena paccayo. Nasappaṭigho dhammo naappaṭighassa dhammassa hetupaccayena paccayo. Nasappaṭigho dhammo nasappaṭighassa ca naappaṭighassa ca dhammassa hetupaccayena paccayo.

Nasappaṭigho dhammo nasappaṭighassa dhammassa ārammaṇapaccayena paccayo. Naappaṭigho dhammo nasappaṭighassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe dve, adhipatiyā cattāri, anantare ekaṁ …pe… sahajāte nava, aññamaññe cha, nissaye nava, upanissaye dve, purejāte pacchājāte tīṇi, āsevane ekaṁ, kamme …pe… āhāre tīṇi, indriye pañca, jhāne magge tīṇi, sampayutte ekaṁ, vippayutte cattāri …pe… avigate nava.