abhidhamma » patthana » patthana9 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Dukatikapaṭṭhānapāḷi (3)

9.1. Hetuduka, Kusalattika

Hetu

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Nahetuṁ nakusalaṁ dhammaṁ paṭicca nahetu nakusalo dhammo uppajjati hetupaccayā—nahetuṁ akusalaṁ abyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ. Nahetuṁ nakusalaṁ dhammaṁ paṭicca nanahetuṁ nakusalo dhammo uppajjati hetupaccayā—nahetū akusale abyākate khandhe paṭicca hetū. Nahetuṁ nakusalaṁ dhammaṁ paṭicca nahetu nakusalo ca nanahetu nakusalo ca dhammā uppajjanti hetupaccayā.

Nanahetuṁ nakusalaṁ dhammaṁ paṭicca nanahetu nakusalo dhammo uppajjati hetupaccayā. Nanahetuṁ nakusalaṁ dhammaṁ paṭicca nahetu nakusalo dhammo uppajjati hetupaccayā. Nanahetuṁ nakusalaṁ dhammaṁ paṭicca nahetu nakusalo ca nanahetu nakusalo ca dhammā uppajjanti hetupaccayā.

Nahetuṁ nakusalañca nanahetuṁ nakusalañca dhammaṁ paṭicca nahetu nakusalo dhammo uppajjati hetupaccayā. Nahetuṁ nakusalañca nanahetuṁ nakusalañca dhammaṁ paṭicca nanahetu nakusalo dhammo uppajjati hetupaccayā. Nahetuṁ nakusalañca nanahetuṁ nakusalañca dhammaṁ paṭicca nahetu nakusalo ca nanahetu nakusalo ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava.

Nahetuyā dve, na ārammaṇe tīṇi, naadhipatiyā nava …pe… nakamme tīṇi …pe… naāhāre …pe… namagge ekaṁ …pe… novigate tīṇi.

(Sahajātavārepi …pe… sampayuttavārepi sabbattha vitthāro.)

Hetu-ārammaṇa

Nanahetu nakusalo dhammo nanahetussa nakusalassa dhammassa hetupaccayena paccayo. Nanahetu nakusalo dhammo nahetussa nakusalassa dhammassa hetupaccayena paccayo. Nanahetu nakusalo dhammo nahetussa nakusalassa ca nanahetussa nakusalassa ca dhammassa hetupaccayena paccayo.

Nahetu nakusalo dhammo nahetussa nakusalassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava …pe… upanissaye nava, purejāte pacchājāte tīṇi …pe… kamme tīṇi …pe… āhāre tīṇi …pe… jhāne tīṇi …pe… vippayutte pañca …pe… avigate nava. (Pañhāvāraṁ evaṁ vitthāretabbaṁ.)

Nahetuṁ naakusalaṁ dhammaṁ paṭicca nahetu naakusalo dhammo uppajjati hetupaccayā—nahetuṁ kusalaṁ abyākataṁ ekaṁ khandhaṁ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṁ …pe… dve khandhe …pe… nahetuṁ naakusalaṁ dhammaṁ paṭicca nanahetu naakusalo dhammo uppajjati hetupaccayā—nahetū kusale abyākate khandhe paṭicca hetū. Nahetuṁ naakusalaṁ dhammaṁ paṭicca nahetu naakusalo ca nanahetu naakusalo ca dhammā uppajjanti hetupaccayā.

Nanahetuṁ naakusalaṁ dhammaṁ paṭicca nanahetu naakusalo dhammo uppajjati hetupaccayā. Nanahetuṁ naakusalaṁ dhammaṁ paṭicca nahetu naakusalo dhammo uppajjati hetupaccayā. Nanahetuṁ naakusalaṁ dhammaṁ paṭicca nahetu naakusalo ca nanahetu naakusalo ca dhammā uppajjanti hetupaccayā.

Nahetuṁ naakusalañca nanahetuṁ naakusalañca dhammaṁ paṭicca nahetu naakusalo dhammo uppajjati hetupaccayā. Nahetuṁ naakusalañca nanahetuṁ naakusalañca dhammaṁ paṭicca nanahetu naakusalo dhammo uppajjati hetupaccayā. Nahetuṁ naakusalañca nanahetuṁ naakusalañca dhammaṁ paṭicca nahetu naakusalo ca nanahetu naakusalo ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha nava.)

Nahetuṁ naabyākataṁ dhammaṁ paṭicca nahetu naabyākato dhammo uppajjati hetupaccayā—kusalākusalaṁ nahetuṁ ekaṁ khandhaṁ paṭicca tayo khandhā, tayo khandhe paṭicca eko khandho. Nahetuṁ naabyākataṁ dhammaṁ paṭicca nanahetu naabyākato dhammo uppajjati hetupaccayā. Nahetuṁ naabyākataṁ dhammaṁ paṭicca nahetu naabyākato ca nanahetu naabyākato ca dhammā uppajjanti hetupaccayā.

Nanahetuṁ naabyākataṁ dhammaṁ paṭicca nanahetu naabyākato dhammo uppajjati hetupaccayā … tīṇi.

Nahetuṁ naabyākatañca nanahetuṁ naabyākatañca dhammaṁ paṭicca nahetu naabyākato dhammo uppajjati hetupaccayā. Nahetuṁ naabyākatañca nanahetuṁ naabyākatañca dhammaṁ paṭicca nanahetu naabyākato dhammo uppajjati hetupaccayā. Nahetuṁ naabyākatañca nanahetuṁ naabyākatañca dhammaṁ paṭicca nahetu naabyākato ca nanahetu naabyākato ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Sabbattha nava.)