abhidhamma » patthana » patthana9 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Dukatikapaṭṭhānapāḷi (3)

9.10. Āsavagocchaka, Kusalattika

Naāsavaṁ nakusalaṁ dhammaṁ paṭicca …pe… nanoāsavaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava …pe… vipāke ekaṁ …pe… avigate nava.

Nasāsavaṁ nakusalaṁ dhammaṁ paṭicca …pe… naanāsavaṁ kusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… āsevane ekaṁ …pe… avigate pañca.

Naāsavasampayuttaṁ nakusalaṁ dhammaṁ paṭicca …pe… naāsavavippayuttaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe cha …pe… vipāke ekaṁ …pe… avigate nava.

Naāsavañceva naanāsavañca nakusalaṁ dhammaṁ paṭicca …pe… naanāsavañceva nano ca āsavaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava …pe… vipāke ekaṁ …pe… avigate nava.

Naāsavañceva naāsavavippayuttañca nakusalaṁ dhammaṁ paṭicca …pe… naāsavavippayuttañceva nano ca āsavaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava …pe… avigate nava. (Vipākaṁ natthi.)

Āsavavippayuttaṁ nasāsavaṁ nakusalaṁ dhammaṁ paṭicca …pe… āsavavippayuttaṁ naanāsavaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… āsevane ekaṁ …pe… avigate pañca.