abhidhamma » patthana » patthana9 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Dukatikapaṭṭhānapāḷi (3)

9.12. Mahantaraduka, Kusalattika

Nasārammaṇaṁ nakusalaṁ dhammaṁ paṭicca …pe… naanārammaṇaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca …pe… aññamaññe cha …pe… purejāte āsevane ekaṁ …pe… avigate nava.

Nacittaṁ nakusalaṁ dhammaṁ paṭicca …pe… nanocittaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha pañca.)

Nacetasikaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava …pe… purejāte āsevane pañca …pe… avigate nava.

Nacittasampayuttaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca …pe… aññamaññe cha …pe… purejāte āsevane ekaṁ …pe… avigate nava.

Nacittasaṁsaṭṭhaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe tīṇi, adhipatiyā pañca …pe… aññamaññe cha …pe… purejāte āsevane ekaṁ …pe… avigate nava.

Nocittasamuṭṭhānaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava, adhipatiyā pañca …pe… purejāte āsevane pañca …pe… avigate nava.

Nocittasahabhuṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava …pe… purejāte āsevane pañca …pe… avigate nava.

Nocittānuparivattiṁ nakusalaṁ dhammaṁ paṭicca …pe…. Nocittasaṁsaṭṭhasamuṭṭhānaṁ nakusalaṁ dhammaṁ paṭicca …pe… nocittasaṁsaṭṭhasamuṭṭhānasahabhuṁ nakusalaṁ dhammaṁ paṭicca …pe… nocittasaṁsaṭṭhasamuṭṭhānānuparivattiṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava …pe… purejāte āsevane pañca …pe… avigate nava.

Naajjhattikaṁ nakusalaṁ dhammaṁ paṭicca …pe… nabāhiraṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe pañca, adhipatiyā pañca …pe… avigate nava.

Naupādā nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe tīṇi, adhipatiyā tīṇi …pe… purejāte āsevane ekaṁ …pe… avigate pañca.

Naupādinnaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve, adhipatiyā ekaṁ …pe… āsevane ekaṁ …pe… avigate pañca.