abhidhamma » patthana » patthana9 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Dukatikapaṭṭhānapāḷi (3)

9.15. Piṭṭhiduka, Kusalattika

Nadassanena pahātabbaṁ nakusalaṁ dhammaṁ paṭicca …pe… nanadassanena pahātabbaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nabhāvanāya pahātabbaṁ nakusalaṁ dhammaṁ paṭicca …pe… nanabhāvanāya pahātabbaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nadassanena pahātabbahetukaṁ nakusalaṁ dhammaṁ paṭicca …pe… nanadassanena pahātabbahetukaṁ nakusalaṁ dhammaṁ paṭicca …pe… nabhāvanāya pahātabbahetukaṁ nakusalaṁ dhammaṁ paṭicca …pe… nanabhāvanāya pahātabbahetukaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe cha, adhipatiyā pañca …pe… vipāke ekaṁ …pe… avigate nava.

Nasavitakkaṁ nakusalaṁ dhammaṁ paṭicca …pe… naavitakkaṁ nakusalaṁ dhammaṁ paṭicca …pe… nasavicāraṁ nakusalaṁ dhammaṁ paṭicca …pe… naavicāraṁ nakusalaṁ dhammaṁ paṭicca …pe… nasappītikaṁ nakusalaṁ dhammaṁ paṭicca …pe… naappītikaṁ nakusalaṁ dhammaṁ paṭicca …pe… napītisahagataṁ nakusalaṁ dhammaṁ paṭicca …pe… nanapītisahagataṁ nakusalaṁ dhammaṁ paṭicca …pe… nasukhasahagataṁ nakusalaṁ dhammaṁ paṭicca …pe… nanasukhasahagataṁ nakusalaṁ dhammaṁ paṭicca …pe… naupekkhāsahagataṁ nakusalaṁ dhammaṁ paṭicca …pe… nanaupekkhāsahagataṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava …pe… purejāte āsevane cha …pe… avigate nava.

Nakāmāvacaraṁ nakusalaṁ dhammaṁ paṭicca …pe… nanakāmāvacaraṁ nakusalaṁ dhammaṁ paṭicca …pe… narūpāvacaraṁ nakusalaṁ dhammaṁ paṭicca …pe… nanarūpāvacaraṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca …pe… aññamaññe cha …pe… purejāte āsevane dve …pe… avigate nava.

Naarūpāvacaraṁ nakusalaṁ dhammaṁ paṭicca …pe… nanaarūpāvacaraṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… avigate pañca.

Napariyāpannaṁ nakusalaṁ dhammaṁ paṭicca …pe… naapariyāpannaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… āsevane ekaṁ …pe… avigate pañca.

Naniyyānikaṁ nakusalaṁ dhammaṁ paṭicca …pe… naaniyyānikaṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekaṁ.)

Naniyataṁ nakusalaṁ dhammaṁ paṭicca …pe… naaniyataṁ nakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasauttaraṁ nakusalaṁ dhammaṁ paṭicca …pe… naanuttaraṁ naakusalaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… āsevane ekaṁ …pe… avigate pañca.

Nasaraṇaṁ nakusalaṁ dhammaṁ paṭicca nasaraṇo nakusalo dhammo uppajjati hetupaccayā.

Naaraṇaṁ nakusalaṁ dhammaṁ paṭicca naaraṇo nakusalo dhammo uppajjati hetupaccayā. Naaraṇaṁ nakusalaṁ dhammaṁ paṭicca nasaraṇo nakusalo dhammo uppajjati hetupaccayā. Naaraṇaṁ nakusalaṁ dhammaṁ paṭicca nasaraṇo nakusalo ca naaraṇo nakusalo ca dhammā uppajjanti hetupaccayā.

Nasaraṇaṁ nakusalañca naaraṇaṁ nakusalañca dhammaṁ paṭicca nasaraṇo nakusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasaraṇaṁ naakusalaṁ dhammaṁ paṭicca nasaraṇo naakusalo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā ekaṁ. (Sabbattha ekaṁ.)

Nasaraṇaṁ naabyākataṁ dhammaṁ paṭicca nasaraṇo naabyākato dhammo uppajjati hetupaccayā.

Naaraṇaṁ naabyākataṁ dhammaṁ paṭicca naaraṇo naabyākato dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve, ārammaṇe dve …pe… avigate dve.

(Sahajātavārepi …pe… pañhāvārepi sabbattha vitthāro.)