abhidhamma » patthana » patthana10 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Tikadukapaṭṭhānapāḷi (4)

10.5. Kusalattika, Āsavagocchaka

Nakusalaṁ noāsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Nakusalaṁ nanoāsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava. Vipākaṁ natthi.)

Nakusalaṁ nasāsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā sattarasa …pe… āsevane nava …pe… vipāke nava …pe… avigate sattarasa.

Nakusalaṁ naanāsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Nakusalaṁ naāsavasampayuttaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā catuvīsa, ārammaṇe sattarasa …pe… vipāke nava …pe… avigate catuvīsa.

Nakusalaṁ naāsavavippayuttaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava. Vipākaṁ natthi.)

Nakusalaṁ noāsavañceva naanāsavañca dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Nakusalaṁ naanāsavañceva nano ca āsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava. Vipākaṁ natthi.)

Nakusalaṁ naanāsavañceva naāsavavippayuttañca dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava. Vipākaṁ natthi.)

Nakusalaṁ naāsavavippayuttañceva nano ca āsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava. Vipākaṁ natthi.)

Nakusalaṁ āsavavippayuttaṁ nasāsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā sattarasa …pe… āsevane nava …pe… vipāke nava …pe… avigate sattarasa.

Nakusalaṁ āsavavippayuttaṁ naanāsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā catuvīsa, ārammaṇe sattarasa …pe… vipāke nava …pe… avigate catuvīsa.