abhidhamma » patthana » patthana10 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Tikadukapaṭṭhānapāḷi (4)

10.9. Kusalattika, Piṭṭhiduka

Nakusalaṁ nadassanena pahātabbaṁ dhammaṁ paṭicca …pe… nakusalaṁ nanadassanena pahātabbaṁ dhammaṁ paṭicca …pe… nakusalaṁ nabhāvanāya pahātabbaṁ dhammaṁ paṭicca …pe… nakusalaṁ nanabhāvanāya pahātabbaṁ dhammaṁ paṭicca …pe… nakusalaṁ nadassanena pahātabbahetukaṁ dhammaṁ paṭicca …pe… nakusalaṁ nanadassanena pahātabbahetukaṁ dhammaṁ paṭicca …pe… nakusalaṁ nabhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Nakusalaṁ nanabhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava. Vipākaṁ natthi.)

Nakusalaṁ nasavitakkaṁ dhammaṁ paṭicca …pe… nakusalaṁ naavitakkaṁ dhammaṁ paṭicca …pe… nakusalaṁ nasavicāraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā catuvīsa, ārammaṇe sattarasa …pe… vipāke nava …pe… avigate catuvīsa.

Nakusalaṁ naavicāraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā catuvīsa …pe… vipāke nava …pe… avigate catuvīsa.

Nakusalaṁ nasappītikaṁ dhammaṁ paṭicca …pe… nakusalaṁ naappītikaṁ dhammaṁ paṭicca …pe… nakusalaṁ napītisahagataṁ dhammaṁ paṭicca …pe… nakusalaṁ nanapītisahagataṁ dhammaṁ paṭicca …pe… nakusalaṁ nasukhasahagataṁ dhammaṁ paṭicca …pe… nakusalaṁ nanasukhasahagataṁ dhammaṁ paṭicca …pe… nakusalaṁ naupekkhāsahagataṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Nakusalaṁ nanaupekkhāsahagataṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā catuvīsa …pe… vipāke nava …pe… avigate catuvīsa.

Nakusalaṁ nakāmāvacaraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā sattarasa …pe… vipāke nava …pe… avigate sattarasa.

Nakusalaṁ nanakāmāvacaraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Nakusalaṁ narūpāvacaraṁ dhammaṁ paṭicca …pe… nakusalaṁ nanarūpāvacaraṁ dhammaṁ paṭicca …pe… nakusalaṁ naarūpāvacaraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Nakusalaṁ nanaarūpāvacaraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā sattarasa …pe… vipāke nava …pe… avigate sattarasa.

Nakusalaṁ napariyāpannaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā sattarasa …pe… āsevane nava …pe… vipāke nava …pe… avigate sattarasa.

Nakusalaṁ naapariyāpannaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Nakusalaṁ naniyyānikaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Nakusalaṁ naaniyyānikaṁ dhammaṁ paṭicca …. (Sabbattha nava. Vipākaṁ natthi.)

Nakusalaṁ naniyataṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Nakusalaṁ naaniyataṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha sattarasa. Vipākaṁ natthi.)

Nakusalaṁ nasauttaraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā sattarasa …pe… āsevane nava …pe… vipāke nava …pe… avigate sattarasa.

Nakusalaṁ naanuttaraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Nakusalaṁ nasaraṇaṁ dhammaṁ paṭicca nakusalo nasaraṇo dhammo uppajjati hetupaccayā. Nakusalaṁ nasaraṇaṁ dhammaṁ paṭicca naakusalo nasaraṇo dhammo uppajjati hetupaccayā. Nakusalaṁ nasaraṇaṁ dhammaṁ paṭicca nakusalo nasaraṇo ca naakusalo nasaraṇo ca dhammā uppajjanti hetupaccayā.

Naakusalaṁ nasaraṇaṁ dhammaṁ paṭicca naakusalo nasaraṇo dhammo uppajjati hetupaccayā … pañca.

Naabyākataṁ nasaraṇaṁ dhammaṁ paṭicca naabyākato nasaraṇo dhammo uppajjati hetupaccayā … pañca.

Naakusalaṁ nasaraṇañca naabyākataṁ nasaraṇañca dhammaṁ paṭicca nakusalo nasaraṇo dhammo uppajjati hetupaccayā … pañca.

Nakusalaṁ nasaraṇañca naakusalaṁ nasaraṇañca dhammaṁ paṭicca nakusalo nasaraṇo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā ekavīsa, ārammaṇe sattarasa …pe… vipāke nava avigate ekavīsa. (Sabbattha vitthāro.)

Nakusalaṁ naaraṇaṁ dhammaṁ paṭicca nakusalo naaraṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā nava …pe… avigate nava.

Kusalattikapiṭṭhidukaṁ niṭṭhitaṁ.