abhidhamma » patthana » patthana10 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Tikadukapaṭṭhānapāḷi (4)

10.11. Vipākattikādi, Hetuduka

Navipākaṁ nahetuṁ dhammaṁ paṭicca …pe… navipākadhammadhammaṁ nahetuṁ dhammaṁ paṭicca …pe… nanevavipākanavipākadhammadhammaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā bāttiṁsa, ārammaṇe sattavīsa, adhipatiyā ekūnatiṁsa …pe… aññamaññe tiṁsa …pe… vipāke pañcavīsa …pe… avigate bāttiṁsa.

Naupādinnupādāniyaṁ nahetuṁ dhammaṁ paṭicca …pe… naanupādinnupādāniyaṁ nahetuṁ dhammaṁ paṭicca …pe… naanupādinnaanupādāniyaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa, adhipatiyā ekavīsa …pe… āsevane sattarasa …pe… avigate ekūnatiṁsa.

Nasaṅkiliṭṭhasaṅkilesikaṁ nahetuṁ dhammaṁ paṭicca …pe… naasaṅkiliṭṭhasaṅkilesikaṁ nahetuṁ dhammaṁ paṭicca …pe… naasaṅkiliṭṭhaasaṅkilesikaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke ekavīsa …pe… avigate ekūnatiṁsa.

Nasavitakkasavicāraṁ nahetuṁ dhammaṁ paṭicca …pe… naavitakkavicāramattaṁ nahetuṁ dhammaṁ paṭicca …pe… naavitakkaavicāraṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā aṭṭhacattālīsa, ārammaṇe pañcacattālīsa, adhipatiyā sattacattālīsa …pe… purejāte āsevane catucattālīsa …pe… avigate aṭṭhacattālīsa.

Napītisahagataṁ nahetuṁ dhammaṁ paṭicca …pe… nasukhasahagataṁ nahetuṁ dhammaṁ paṭicca …pe… naupekkhāsahagataṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekūnapaññāsa.)

Nadassanena pahātabbaṁ nahetuṁ dhammaṁ paṭicca …pe… nabhāvanāya pahātabbaṁ nahetuṁ dhammaṁ paṭicca …pe… nanevadassanena nabhāvanāya pahātabbaṁ nahetuṁ dhammaṁ paṭicca …pe… nadassanena pahātabbahetukaṁ nahetuṁ dhammaṁ paṭicca …pe… nabhāvanāya pahātabbahetukaṁ nahetuṁ dhammaṁ paṭicca …pe… nanevadassanena nabhāvanāya pahātabbahetukaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā ekatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Naācayagāmiṁ nahetuṁ dhammaṁ paṭicca …pe… naapacayagāmiṁ nahetuṁ dhammaṁ paṭicca …pe… nanevācayagāmināpacayagāmiṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Nasekkhaṁ nahetuṁ dhammaṁ paṭicca …pe… naasekkhaṁ nahetuṁ dhammaṁ paṭicca …pe… nanevasekkhanāsekkhaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Naparittaṁ nahetuṁ dhammaṁ paṭicca …pe… namahaggataṁ nahetuṁ dhammaṁ paṭicca …pe… naappamāṇaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā bāttiṁsa, ārammaṇe sattavīsa …pe… aññamaññe tiṁsa …pe… purejāte āsevane catuvīsa.

Naparittārammaṇaṁ nahetuṁ dhammaṁ paṭicca …pe… namahaggatārammaṇaṁ nahetuṁ dhammaṁ paṭicca …pe… naappamāṇārammaṇaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekapaññāsa.)

Nahīnaṁ nahetuṁ dhammaṁ paṭicca …pe… namajjhimaṁ nahetuṁ dhammaṁ paṭicca …pe… napaṇītaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa … vipāke ekavīsa …pe… avigate ekūnatiṁsa.

Namicchattaniyataṁ nahetuṁ dhammaṁ paṭicca …pe… nasammattaniyataṁ nahetuṁ dhammaṁ paṭicca …pe… naaniyataṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā ekūnatiṁsa, ārammaṇe catuvīsa …pe… vipāke nava …pe… avigate ekūnatiṁsa.

Namaggārammaṇaṁ nahetuṁ dhammaṁ paṭicca …pe… namaggahetukaṁ nahetuṁ dhammaṁ paṭicca …pe… namaggādhipatiṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekūnapaññāsa.)

Naanuppannaṁ nahetuṁ dhammaṁ paṭicca …pe… nauppādiṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava.)

Naatītaṁ nahetuṁ dhammaṁ paṭicca …pe… naanāgataṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava.)

Naatītārammaṇaṁ nahetuṁ dhammaṁ paṭicca …pe… naanāgatārammaṇaṁ nahetuṁ dhammaṁ paṭicca …pe… napaccuppannārammaṇaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekūnapaññāsa.)

Naajjhattaṁ nahetuṁ dhammaṁ paṭicca …pe… nabahiddhā nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha dve.)

Naajjhattārammaṇaṁ nahetuṁ dhammaṁ paṭicca …pe… nabahiddhārammaṇaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava.)