abhidhamma » patthana » patthana11 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Tikatikapaṭṭhānapāḷi (5)

11.17. Sanidassanattika, Vedanāttikādi

Nasanidassanasappaṭighaṁ nasukhāya vedanāya sampayuttaṁ dhammaṁ paṭicca … (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ nadukkhāya vedanāya sampayuttaṁ dhammaṁ paṭicca … (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ naadukkhamasukhāya vedanāya sampayuttaṁ dhammaṁ paṭicca … (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ navipākaṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ navipākadhammadhammaṁ paṭicca … (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ nanevavipākanavipākadhammadhammaṁ paṭicca … (Saṅkhittaṁ.) Hetuyā nava … avigate nava.

Nasanidassanasappaṭighaṁ naupādinnupādāniyaṁ dhammaṁ paṭicca …pe….

Nasanidassanasappaṭighaṁ naanupādinnupādāniyaṁ dhammaṁ paṭicca …pe….

Nasanidassanasappaṭighaṁ anupādinnaanupādāniyaṁ dhammaṁ paṭicca … (Saṅkhittaṁ.)

Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ nasaṅkiliṭṭhasaṅkilesikaṁ dhammaṁ paṭicca … (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ naasaṅkiliṭṭhasaṅkilesikaṁ dhammaṁ paṭicca …pe….

Nasanidassanasappaṭighaṁ naasaṅkiliṭṭhaasaṅkilesikaṁ dhammaṁ paṭicca … (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ nasavitakkasavicāraṁ dhammaṁ paṭicca …pe….

Nasanidassanasappaṭighaṁ naavitakkavicāramattaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ naavitakkaavicāraṁ dhammaṁ paṭicca …pe…. (Sabbattha nava.)

Nasanidassanasappaṭighaṁ napītisahagataṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ nasukhasahagataṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ naupekkhāsahagataṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ nadassanena pahātabbaṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ nabhāvanāya pahātabbaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ nanevadassanena nabhāvanāya pahātabbaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava. Vipākaṁ natthi.)

Nasanidassanasappaṭighaṁ nadassanena pahātabbahetukaṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ nabhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ nanevadassanena nabhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava. Vipākaṁ natthi.)

Nasanidassanasappaṭighaṁ naācayagāmiṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ naapacayagāmiṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ nanevācayagāmināpacayagāmiṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava. Vipākaṁ natthi.)

Nasanidassanasappaṭighaṁ nasekkhaṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ naasekkhaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ nanevāsekkhanāsekkhaṁ dhammaṁ paṭicca …pe…. (Sabbattha nava.)

Nasanidassanasappaṭighaṁ naparittaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava.)

Nasanidassanasappaṭighaṁ namahaggataṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ naappamāṇaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ naparittārammaṇaṁ dhammaṁ paṭicca …pe… sanidassanasappaṭighaṁ namahaggatārammaṇaṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ naappamāṇārammaṇaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ nahīnaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ namajjhimaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava.)

Nasanidassanasappaṭighaṁ napaṇītaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ namicchattaniyataṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ nasammattaniyataṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ naaniyataṁ dhammaṁ paṭicca …pe…. (Sabbattha nava. Vipākaṁ natthi.)

Nasanidassanasappaṭighaṁ namaggārammaṇaṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ namaggahetukaṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ namaggādhipatiṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ naanuppannaṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ nauppādiṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ naatītaṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ naanāgataṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ naatītārammaṇaṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ naanāgatārammaṇaṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ napaccuppannārammaṇaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ naajjhattaṁ dhammaṁ paṭicca …pe… nasanidassanasappaṭighaṁ nabahiddhā dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā tiṁsa, ārammaṇe nava …pe… avigate tiṁsa.

Nasanidassanasappaṭighaṁ naajjhattārammaṇaṁ dhammaṁ paṭicca nasanidassanasappaṭigho naajjhattārammaṇo dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṁ naajjhattārammaṇaṁ dhammaṁ paṭicca naanidassanasappaṭigho naajjhattārammaṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tiṁsa, ārammaṇe nava …pe… aññamaññe pañcavīsa …pe… avigate tiṁsa. (Sabbattha vitthāro.)

Nasanidassanasappaṭighaṁ nabahiddhārammaṇaṁ dhammaṁ paṭicca nasanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṁ nabahiddhārammaṇaṁ dhammaṁ paṭicca naanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā. Nasanidassanasappaṭighaṁ nabahiddhārammaṇaṁ dhammaṁ paṭicca naanidassanaappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā …pe… cha.

Naanidassanasappaṭighaṁ nabahiddhārammaṇaṁ dhammaṁ paṭicca naanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā … cha.

Naanidassanaappaṭighaṁ nabahiddhārammaṇaṁ dhammaṁ paṭicca naanidassanaappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā … cha.

Nasanidassanasappaṭighaṁ nabahiddhārammaṇañca naanidassanaappaṭighaṁ nabahiddhārammaṇañca dhammaṁ paṭicca nasanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā … cha.

Naanidassanasappaṭighaṁ nabahiddhārammaṇañca naanidassanaappaṭighaṁ nabahiddhārammaṇañca dhammaṁ paṭicca nasanidassanasappaṭigho nabahiddhārammaṇo dhammo uppajjati hetupaccayā … cha. (Saṅkhittaṁ.)

Hetuyā tiṁsa, ārammaṇe nava …pe… aññamaññe pañcavīsa …pe… avigate tiṁsa.

(Sahajātavārepi paccayavārepi nissayavārepi saṁsaṭṭhavārepi sampayuttavārepi pañhāvārepi vitthāro.)