abhidhamma » patthana » patthana12 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Dukadukapaṭṭhānapāḷi (6)

12.6. Hetuduka, Piṭṭhiduka

Nahetuṁ nadassanena pahātabbaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava.)

Nahetuṁ nanadassanena pahātabbaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava. Vipākaṁ natthi.)

Nahetuṁ nabhāvanāya pahātabbaṁ dhammaṁ paṭicca …pe… nahetuṁ nanabhāvanāya pahātabbaṁ dhammaṁ paṭicca …pe… nahetuṁ nadassanena pahātabbahetukaṁ dhammaṁ paṭicca …pe… nahetuṁ nanadassanena pahātabbahetukaṁ dhammaṁ paṭicca …pe… nahetuṁ nabhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava.)

Nahetuṁ nanabhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha nava. Vipākaṁ natthi.)

Nahetuṁ nasavitakkaṁ dhammaṁ paṭicca …pe… nahetuṁ naavitakkaṁ dhammaṁ paṭicca …pe… nahetuṁ nasavicāraṁ dhammaṁ paṭicca …pe… nahetuṁ naavicāraṁ dhammaṁ paṭicca …pe… nahetuṁ nasappītikaṁ dhammaṁ paṭicca …pe… nahetuṁ naappītikaṁ dhammaṁ paṭicca …pe… nahetuṁ napītisahagataṁ dhammaṁ paṭicca …pe… nahetuṁ nanapītisahagataṁ dhammaṁ paṭicca …pe… nahetuṁ nasukhasahagataṁ dhammaṁ paṭicca …pe… nahetuṁ nanasukhasahagataṁ dhammaṁ paṭicca …pe… nahetuṁ naupekkhāsahagataṁ dhammaṁ paṭicca …pe… nahetuṁ nanaupekkhāsahagataṁ dhammaṁ paṭicca …pe…. (Saṅkhittaṁ. Sabbattha nava.)

Nahetuṁ nakāmāvacaraṁ dhammaṁ paṭicca …pe… nahetuṁ nanakāmāvacaraṁ dhammaṁ paṭicca …pe… nahetuṁ narūpāvacaraṁ dhammaṁ paṭicca …pe… nahetuṁ nanarūpāvacaraṁ dhammaṁ paṭicca …pe… nahetuṁ naarūpāvacaraṁ dhammaṁ paṭicca …pe… nahetuṁ nanaarūpāvacaraṁ dhammaṁ paṭicca …pe…. (Saṅkhittaṁ. Sabbattha nava.)

Nahetuṁ napariyāpannaṁ dhammaṁ paṭicca …pe… nahetuṁ naapariyāpannaṁ dhammaṁ paṭicca …pe… nahetuṁ naniyyānikaṁ dhammaṁ paṭicca …pe… nahetuṁ naaniyyānikaṁ dhammaṁ paṭicca …pe… nahetuṁ naniyataṁ dhammaṁ paṭicca …pe…. (Saṅkhittaṁ. Sabbattha nava.)

Nahetuṁ naaniyataṁ dhammaṁ paṭicca …pe…. (Saṅkhittaṁ. Sabbattha nava. Vipākaṁ natthi.)

Nahetuṁ nasauttaraṁ dhammaṁ paṭicca …pe…. Nahetuṁ naanuttaraṁ dhammaṁ paṭicca …pe…. (Saṅkhittaṁ. Sabbattha nava.)

Nahetuṁ nasaraṇaṁ dhammaṁ paṭicca nahetu nasaraṇo dhammo uppajjati hetupaccayā. (Sabbattha nava.)

Nahetuṁ naaraṇaṁ dhammaṁ paṭicca nahetu naaraṇo dhammo uppajjati hetupaccayā. Nahetuṁ naaraṇaṁ dhammaṁ paṭicca nanahetu naaraṇo dhammo uppajjati hetupaccayā. Nahetuṁ naaraṇaṁ dhammaṁ paṭicca nahetu naaraṇo ca nanahetu naaraṇo ca dhammā uppajjanti hetupaccayā.

Nanahetuṁ naaraṇaṁ dhammaṁ paṭicca nanahetu naaraṇo dhammo uppajjati hetupaccayā. Nanahetuṁ naaraṇaṁ dhammaṁ paṭicca nahetu naaraṇo dhammo uppajjati hetupaccayā. Nanahetuṁ naaraṇaṁ dhammaṁ paṭicca nahetu naaraṇo ca nanahetu naaraṇo ca dhammā uppajjanti hetupaccayā.

Nahetuṁ naaraṇañca nanahetuṁ naaraṇañca dhammaṁ paṭicca nahetu naaraṇo dhammo uppajjati hetupaccayā. Nahetuṁ naaraṇañca nanahetuṁ naaraṇañca dhammaṁ paṭicca nanahetu naaraṇo dhammo uppajjati hetupaccayā. Nahetuṁ naaraṇañca nanahetuṁ naaraṇañca dhammaṁ paṭicca nahetu naaraṇo ca nanahetu naaraṇo ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava. (Sabbattha nava.)