abhidhamma » patthana » patthana12 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Dukadukapaṭṭhānapāḷi (6)

12.9. Āsavagocchaka, Hetuduka

Noāsavaṁ nahetuṁ dhammaṁ paṭicca …pe… nanoāsavaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca …pe… vipāke ekaṁ …pe… avigate pañca.

Nasāsavaṁ nahetuṁ dhammaṁ paṭicca …pe… naanāsavaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… avigate pañca.

Naāsavasampayuttaṁ nahetuṁ dhammaṁ paṭicca …pe… naāsavavippayuttaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Naāsavañceva naanāsavaṁ nahetuṁ dhammaṁ paṭicca …pe… naanāsavañceva nano ca āsavaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca …pe… vipāke ekaṁ …pe… avigate pañca.

Naāsavañceva naāsavavippayuttañca nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha pañca. Vipākaṁ natthi.)

Naāsavavippayuttañceva nano ca āsavaṁ nahetuṁ dhammaṁ paṭicca …pe… āsavavippayuttaṁ nasāsavaṁ nahetuṁ dhammaṁ paṭicca …pe… āsavavippayuttaṁ naanāsavaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… avigate pañca.