abhidhamma » patthana » patthana12 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Dukadukapaṭṭhānapāḷi (6)

12.13. Piṭṭhiduka, Hetuduka

Nadassanena pahātabbaṁ nahetuṁ dhammaṁ paṭicca …pe… nanadassanena pahātabbaṁ nahetuṁ dhammaṁ paṭicca …pe… nabhāvanāya pahātabbaṁ nahetuṁ dhammaṁ paṭicca …pe… nanabhāvanāya pahātabbaṁ nahetuṁ dhammaṁ paṭicca …pe… nadassanena pahātabbahetukaṁ nahetuṁ dhammaṁ paṭicca …pe… nanadassanena pahātabbahetukaṁ nahetuṁ dhammaṁ paṭicca …pe… nabhāvanāya pahātabbahetukaṁ nahetuṁ dhammaṁ paṭicca …pe… nanabhāvanāya pahātabbahetukaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasavitakkaṁ nahetuṁ dhammaṁ paṭicca …pe… naavitakkaṁ nahetuṁ dhammaṁ paṭicca …pe… nasavicāraṁ nahetuṁ dhammaṁ paṭicca …pe… naavicāraṁ nahetuṁ dhammaṁ paṭicca …pe… nasappītikaṁ nahetuṁ dhammaṁ paṭicca …pe… naappītikaṁ nahetuṁ dhammaṁ paṭicca …pe… napītisahagataṁ nahetuṁ dhammaṁ paṭicca …pe… nanapītisahagataṁ nahetuṁ dhammaṁ paṭicca …pe… nasukhasahagataṁ nahetuṁ dhammaṁ paṭicca …pe… nanasukhasahagataṁ nahetuṁ dhammaṁ paṭicca …pe… naupekkhāsahagataṁ nahetuṁ dhammaṁ paṭicca …pe… nanaupekkhāsahagataṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava …pe… purejāte āsevane cha …pe… avigate nava.

Nakāmāvacaraṁ nahetuṁ dhammaṁ paṭicca …pe… nanakāmāvacaraṁ nahetuṁ dhammaṁ paṭicca …pe… narūpāvacaraṁ nahetuṁ dhammaṁ paṭicca …pe… nanarūpāvacaraṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe cattāri, adhipatiyā pañca …pe… aññamaññe cha …pe… purejāte āsevane dve …pe… avigate nava.

Naarūpāvacaraṁ nahetuṁ dhammaṁ paṭicca …pe… nanaarūpāvacaraṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… avigate pañca.

Napariyāpannaṁ nahetuṁ dhammaṁ paṭicca …pe… naapariyāpannaṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… avigate pañca.

Naniyyānikaṁ nahetuṁ dhammaṁ paṭicca …pe… naaniyyānikaṁ nahetuṁ dhammaṁ paṭicca …pe… naniyataṁ nahetuṁ dhammaṁ paṭicca …pe… naaniyataṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasauttaraṁ nahetuṁ dhammaṁ paṭicca …pe… naanuttaraṁ nahetuṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… avigate pañca.

Nasaraṇaṁ nahetuṁ dhammaṁ paṭicca nasaraṇo nahetu dhammo uppajjati hetupaccayā.

Naaraṇaṁ nahetuṁ dhammaṁ paṭicca naaraṇo nahetu dhammo uppajjati hetupaccayā. Naaraṇaṁ nahetuṁ dhammaṁ paṭicca nasaraṇo nahetu dhammo uppajjati hetupaccayā. Naaraṇaṁ nahetuṁ dhammaṁ paṭicca nasaraṇo nahetu ca naaraṇo nahetu ca dhammā uppajjanti hetupaccayā.

Nasaraṇaṁ nahetuñca naaraṇaṁ nahetuñca dhammaṁ paṭicca nasaraṇo nahetu dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca. (Sabbattha vitthāro.)

Nasaraṇaṁ nanahetuṁ dhammaṁ paṭicca nasaraṇo nanahetu dhammo uppajjati hetupaccayā.

Naaraṇaṁ nanahetuṁ dhammaṁ paṭicca naaraṇo nanahetu dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā dve …pe… vipāke ekaṁ …pe… avigate dve. (Sabbattha vitthāro.)