abhidhamma » patthana » patthana12 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Dukadukapaṭṭhānapāḷi (6)

12.16. Saraṇaduka, Āsavagocchaka

Nasaraṇaṁ noāsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasaraṇaṁ nanoāsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekaṁ. Vipākaṁ natthi.)

Nasaraṇaṁ nasāsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekaṁ.)

Nasaraṇaṁ naanāsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasaraṇaṁ naāsavasampayuttaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tīṇi, ārammaṇe ekaṁ …pe… avigate tīṇi.

Nasaraṇaṁ naāsavavippayuttaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekaṁ. Vipākaṁ natthi.)

Nasaraṇaṁ naāsavañceva naanāsavañca dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasaraṇaṁ naanāsavañceva nano ca āsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekaṁ. Vipākaṁ natthi.)

Nasaraṇaṁ naāsavañceva naāsavavippayuttañca dhammaṁ paṭicca …pe… nasaraṇaṁ naāsavavippayuttañceva nano ca āsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekaṁ. Vipākaṁ natthi.)

Nasaraṇaṁ naāsavavippayuttaṁ nasāsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekaṁ.)

Nasaraṇaṁ naāsavavippayuttaṁ naanāsavaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tīṇi, ārammaṇe ekaṁ …pe… avigate tīṇi.