abhidhamma » patthana » patthana12 » Paṭṭhānapakaraṇa

Dhammapaccanīya (2), Dukadukapaṭṭhānapāḷi (6)

12.20. Saraṇaduka, Dassanenapahātabbadukādi

Nasaraṇaṁ nadassanena pahātabbaṁ dhammaṁ paṭicca …pe… nasaraṇaṁ nanadassanena pahātabbaṁ dhammaṁ paṭicca …pe… nasaraṇaṁ nabhāvanāya pahātabbaṁ dhammaṁ paṭicca …pe… nasaraṇaṁ nanabhāvanāya pahātabbaṁ dhammaṁ paṭicca …pe… nasaraṇaṁ nadassanena pahātabbahetukaṁ dhammaṁ paṭicca …pe… nasaraṇaṁ nanadassanena pahātabbahetukaṁ dhammaṁ paṭicca …pe… nasaraṇaṁ nabhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasaraṇaṁ nanabhāvanāya pahātabbahetukaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekaṁ. Vipākaṁ natthi.)

Nasaraṇaṁ nasavitakkaṁ dhammaṁ paṭicca …pe… nasaraṇaṁ naavitakkaṁ dhammaṁ paṭicca …pe… nasaraṇaṁ nasavicāraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā tīṇi, ārammaṇe ekaṁ …pe… avigate tīṇi.

Nasaraṇaṁ naavicāraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā dve …pe… vipāke ekaṁ …pe… avigate dve.

Nasaraṇaṁ nasappītikaṁ dhammaṁ paṭicca …pe… nasaraṇaṁ naappītikaṁ dhammaṁ paṭicca …pe… nasaraṇaṁ napītisahagataṁ dhammaṁ paṭicca …pe… nasaraṇaṁ nanapītisahagataṁ dhammaṁ paṭicca …pe… nasaraṇaṁ nasukhasahagataṁ dhammaṁ paṭicca …pe… nasaraṇaṁ nanasukhasahagataṁ dhammaṁ paṭicca …pe… nasaraṇaṁ naupekkhāsahagataṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasaraṇaṁ nanaupekkhāsahagataṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā dve …pe… vipāke ekaṁ …pe… avigate dve.

Nasaraṇaṁ nakāmāvacaraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekaṁ.)

Nasaraṇaṁ nanakāmāvacaraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasaraṇaṁ narūpāvacaraṁ dhammaṁ paṭicca …pe… nasaraṇaṁ nanarūpāvacaraṁ dhammaṁ paṭicca …pe… nasaraṇaṁ naarūpāvacaraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasaraṇaṁ nanaarūpāvacaraṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekaṁ.)

Nasaraṇaṁ napariyāpannaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekaṁ.)

Nasaraṇaṁ naapariyāpannaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasaraṇaṁ naniyyānikaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasaraṇaṁ naaniyyānikaṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha ekaṁ. Vipākaṁ natthi.)

Nasaraṇaṁ naniyataṁ dhammaṁ paṭicca …. (Saṅkhittaṁ.) Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Nasaraṇaṁ naaniyataṁ dhammaṁ paṭicca …. (Saṅkhittaṁ. Sabbattha dve. Vipākaṁ natthi.)

Nasaraṇaṁ nasauttaraṁ dhammaṁ paṭicca nasaraṇo nasauttaro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ. Sabbattha ekaṁ.)

Nasaraṇaṁ naanuttaraṁ dhammaṁ paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā.

Naaraṇaṁ naanuttaraṁ dhammaṁ paṭicca naaraṇo naanuttaro dhammo uppajjati hetupaccayā. Naaraṇaṁ naanuttaraṁ dhammaṁ paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā. Naaraṇaṁ naanuttaraṁ dhammaṁ paṭicca nasaraṇo naanuttaro ca naaraṇo naanuttaro ca dhammā uppajjanti hetupaccayā.

Nasaraṇaṁ naanuttarañca naaraṇaṁ naanuttarañca dhammaṁ paṭicca nasaraṇo naanuttaro dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca. (Sabbattha vitthāro. Sahajātavārampi paccayavārampi nissayavārampi saṁsaṭṭhavārampi sampayuttavārampi pañhāvārampi vitthāretabbaṁ.)

Dhammapaccanīye dukadukapaṭṭhānaṁ niṭṭhitaṁ.

Paccanīyapaṭṭhānaṁ niṭṭhitaṁ.