abhidhamma » patthana » patthana14 » Paṭṭhānapakaraṇa

Dhammānulomapaccanīya (3), Dukapaṭṭhānapāḷi (2)

14.1. Hetuduka

Hetu

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Hetuṁ dhammaṁ paṭicca nahetu dhammo uppajjati hetupaccayā—hetuṁ dhammaṁ paṭicca sampayuttakā khandhā cittasamuṭṭhānañca rūpaṁ; paṭisandhikkhaṇe …pe… hetuṁ dhammaṁ paṭicca nanahetu dhammo uppajjati hetupaccayā. Hetuṁ dhammaṁ paṭicca nahetu ca nanahetu ca dhammā uppajjanti hetupaccayā.

Nahetuṁ dhammaṁ paṭicca nanahetu dhammo uppajjati hetupaccayā. Nahetuṁ dhammaṁ paṭicca nahetu dhammo uppajjati hetupaccayā. Nahetuṁ dhammaṁ paṭicca nahetu ca nanahetu ca dhammā uppajjanti hetupaccayā.

Hetuñca nahetuñca dhammaṁ paṭicca nahetu dhammo uppajjati hetupaccayā. Hetuñca nahetuñca dhammaṁ paṭicca nanahetu dhammo uppajjati hetupaccayā. Hetuñca nahetuñca dhammaṁ paṭicca nahetu ca nanahetu ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… avigate nava. (Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Hetu-ārammaṇa

Hetu dhammo nahetussa dhammassa hetupaccayena paccayo … tīṇi.

Hetu dhammo nahetussa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Nahetu dhammo nanahetussa dhammassa ārammaṇapaccayena paccayo … tīṇi.

Hetu ca nahetu ca dhammā nahetussa dhammassa ārammaṇapaccayena paccayo … tīṇi. (Saṅkhittaṁ.)

Hetuyā tīṇi, ārammaṇe nava …pe… upanissaye nava, purejāte pacchājāte tīṇi, āsevane nava, kamme tīṇi, vipāke nava, āhāre tīṇi, indriye nava, jhāne tīṇi, magge sampayutte nava, vippayutte pañca …pe… avigate nava. (Pañhāvārampi evaṁ vitthāretabbaṁ.)