abhidhamma » patthana » patthana14 » Paṭṭhānapakaraṇa

Dhammānulomapaccanīya (3), Dukapaṭṭhānapāḷi (2)

14.37. Saraṇaduka

Saraṇaṁ dhammaṁ paṭicca nasaraṇo dhammo uppajjati hetupaccayā. Saraṇaṁ dhammaṁ paṭicca naaraṇo dhammo uppajjati hetupaccayā. Saraṇaṁ dhammaṁ paṭicca nasaraṇo ca naaraṇo ca dhammā uppajjanti hetupaccayā.

Araṇaṁ dhammaṁ paṭicca naaraṇo dhammo uppajjati hetupaccayā.

Saraṇañca araṇañca dhammaṁ paṭicca nasaraṇo dhammo uppajjati hetupaccayā.

Hetuyā pañca, ārammaṇe dve …pe… vipāke ekaṁ …pe… avigate pañca.

Paccanīya

Nahetu

Saraṇaṁ dhammaṁ paṭicca naaraṇo dhammo uppajjati nahetupaccayā.

Araṇaṁ dhammaṁ paṭicca nanaaraṇo dhammo uppajjati nahetupaccayā. (Saṅkhittaṁ.)

Nahetuyā dve, na ārammaṇe tīṇi, naadhipatiyā pañca …pe… napurejāte cattāri …pe… nakamme dve …pe… naāhāre naindriye najhāne namagge ekaṁ …pe… navippayutte dve …pe… novigate tīṇi.

(Sahajātavārampi paccayavārampi nissayavārampi saṁsaṭṭhavārampi sampayuttavārampi paṭiccavārasadisaṁ vitthāretabbaṁ.)

Saraṇo dhammo nasaraṇassa dhammassa hetupaccayena paccayo. Saraṇo dhammo naaraṇassa dhammassa hetupaccayena paccayo. Saraṇo dhammo nasaraṇassa ca naaraṇassa ca dhammassa hetupaccayena paccayo.

Araṇo dhammo nasaraṇassa dhammassa hetupaccayena paccayo.

Saraṇo dhammo nasaraṇassa dhammassa ārammaṇapaccayena paccayo. Saraṇo dhammo naaraṇassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā cattāri, ārammaṇe cattāri, adhipatiyā pañca, anantare cattāri …pe… sahajāte pañca, aññamaññe dve, nissaye satta, upanissaye cattāri, purejāte pacchājāte āsevane dve, kamme cattāri, vipāke ekaṁ, āhāre …pe… magge cattāri, sampayutte dve, vippayutte tīṇi …pe… avigate satta.

Saraṇo dhammo nasaraṇassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo, pacchājātapaccayena paccayo, kammapaccayena paccayo.

Saraṇo dhammo naaraṇassa dhammassa ārammaṇapaccayena paccayo, sahajātapaccayena paccayo, upanissayapaccayena paccayo. (Saṅkhittaṁ.)

Nahetuyā satta, naārammaṇe satta, naadhipatiyā satta, naanantare satta …pe… nasahajāte pañca, naaññamaññe nanissaye pañca …pe… napurejāte cha …pe… nasampayutte pañca, navippayutte cattāri …pe… noavigate cattāri.

Hetupaccayā naārammaṇe cattāri. (Saṅkhittaṁ.)

Nahetupaccayā ārammaṇe cattāri. (Saṅkhittaṁ.)

(Yathā kusalattike pañhāvāraṁ evaṁ vitthāretabbaṁ.)