abhidhamma » patthana » patthana16 » Paṭṭhānapakaraṇa

Dhammānulomapaccanīya (3), Tikadukapaṭṭhānapāḷi (4)

16.1. Kusalattika, Hetuduka

Paccayacatukka

Hetu

Namo tassa Bhagavato Arahato Sammāsambuddhassa.

Kusalaṁ hetuṁ dhammaṁ paṭicca nakusalo nahetu dhammo uppajjati hetupaccayā. Kusalaṁ hetuṁ dhammaṁ paṭicca naakusalo nahetu dhammo uppajjati hetupaccayā. Kusalaṁ hetuṁ dhammaṁ paṭicca naabyākato nahetu dhammo uppajjati hetupaccayā. Kusalaṁ hetuṁ dhammaṁ paṭicca naakusalo nahetu ca naabyākato nahetu ca dhammā uppajjanti hetupaccayā. Kusalaṁ hetuṁ dhammaṁ paṭicca nakusalo nahetu ca naakusalo nahetu ca dhammā uppajjanti hetupaccayā.

Akusalaṁ hetuṁ dhammaṁ paṭicca naakusalo nahetu dhammo uppajjati hetupaccayā. Akusalaṁ hetuṁ dhammaṁ paṭicca nakusalo nahetu dhammo uppajjati hetupaccayā. Akusalaṁ hetuṁ dhammaṁ paṭicca naabyākato nahetu dhammo uppajjati hetupaccayā. Akusalaṁ hetuṁ dhammaṁ paṭicca nakusalo nahetu ca naabyākato nahetu ca dhammā uppajjanti hetupaccayā. Akusalaṁ hetuṁ dhammaṁ paṭicca nakusalo nahetu ca naakusalo nahetu ca dhammā uppajjanti hetupaccayā.

Abyākataṁ hetuṁ dhammaṁ paṭicca nakusalo nahetu dhammo uppajjati hetupaccayā. Abyākataṁ hetuṁ dhammaṁ paṭicca naakusalo nahetu dhammo uppajjati hetupaccayā. Abyākataṁ hetuṁ dhammaṁ paṭicca nakusalo nahetu ca naakusalo nahetu ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā terasa, ārammaṇe nava …pe… vipāke tīṇi …pe… avigate terasa.

Paccanīya

Naārammaṇa

Kusalaṁ hetuṁ dhammaṁ paṭicca nakusalo nahetu dhammo uppajjati naārammaṇapaccayā. (Saṅkhittaṁ.)

Naārammaṇe nava, naadhipatiyā terasa …pe… napurejāte terasa …pe… navippayutte nava …pe… novigate nava.

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ vitthāretabbaṁ.)

Hetu-ārammaṇa

Kusalo hetu dhammo nakusalassa nahetussa dhammassa hetupaccayena paccayo. Kusalo hetu dhammo naakusalassa nahetussa dhammassa hetupaccayena paccayo. Kusalo hetu dhammo naabyākatassa nahetussa dhammassa hetupaccayena paccayo. Kusalo hetu dhammo naakusalassa nahetussa ca naabyākatassa nahetussa ca dhammassa hetupaccayena paccayo. Kusalo hetu dhammo nakusalassa nahetussa ca naakusalassa nahetussa ca dhammassa hetupaccayena paccayo.

Akusalo hetu dhammo naakusalassa nahetussa dhammassa hetupaccayena paccayo … pañca.

Abyākato hetu dhammo nakusalassa nahetussa dhammassa hetupaccayena paccayo … tīṇi.

Kusalo hetu dhammo nakusalassa nahetussa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Hetuyā terasa, ārammaṇe aṭṭhārasa, adhipatiyā pannarasa, anantare samanantare sahajāte terasa, aññamaññe nava, nissaye terasa, upanissaye aṭṭhārasa, pacchājāte āsevane nava, vipāke tīṇi, indriye magge aṭṭha, sampayutte vippayutte nava …pe… avigate terasa. (Pañhāvāraṁ vitthāretabbaṁ.)

Kusalaṁ nahetuṁ dhammaṁ paṭicca naakusalo nanahetu dhammo uppajjati hetupaccayā. Kusalaṁ nahetuṁ dhammaṁ paṭicca naabyākato nanahetu dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.)

Hetuyā nava, ārammaṇe nava …pe… vipāke tīṇi …pe… avigate nava. (Sabbattha nava.)