abhidhamma » patthana » patthana16 » Paṭṭhānapakaraṇa

Dhammānulomapaccanīya (3), Tikadukapaṭṭhānapāḷi (4)

16.95. Sanidassanattika, Saraṇaduka

Anidassanaappaṭighaṁ saraṇaṁ dhammaṁ paṭicca naanidassanaappaṭigho nasaraṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā cha, adhipatiyā cha …pe… avigate cha.

Anidassanaappaṭighaṁ araṇaṁ dhammaṁ paccayā nasanidassanasappaṭigho naaraṇo dhammo uppajjati hetupaccayā. (Saṅkhittaṁ.) Hetuyā tīṇi …pe… avigate tīṇi.

(Sahajātavārampi …pe… sampayuttavārampi paṭiccavārasadisaṁ.)

Sanidassanasappaṭigho araṇo dhammo nasanidassanasappaṭighassa naaraṇassa dhammassa ārammaṇapaccayena paccayo. (Saṅkhittaṁ.)

Ārammaṇe adhipatiyā nava, anantare samanantare tīṇi, nissaye tīṇi, upanissaye purejāte nava, vippayutte tīṇi …pe… avigate nava.

(Yathā kusalattike pañhāvārassa anulomampi paccanīyampi anulomapaccanīyampi paccanīyānulomampi gaṇitaṁ, evaṁ gaṇetabbaṁ.)