abhidhamma » patthana » patthana17 » Paṭṭhānapakaraṇa

Dhammānulomapaccanīya (3), Tikatikapaṭṭhānapāḷi (5)

17.3. Kusalattika, Upādinnattika

Abyākataṁ upādinnupādāniyaṁ dhammaṁ paṭicca nakusalo naupādinnupādāniyo dhammo uppajjati hetupaccayā. Abyākataṁ upādinnupādāniyaṁ dhammaṁ paṭicca naakusalo naupādinnupādāniyo dhammo uppajjati hetupaccayā. Abyākataṁ upādinnupādāniyaṁ dhammaṁ paṭicca nakusalo naupādinnupādāniyo ca naakusalo naupādinnupādāniyo ca dhammā uppajjanti hetupaccayā. (Saṅkhittaṁ.)

Hetuyā tīṇi, sahajāte tīṇi …pe… avigate tīṇi.

Kusalo anupādinnupādāniyo dhammo nakusalassa naanupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Kusalo anupādinnupādāniyo dhammo naakusalassa naanupādinnupādāniyassa dhammassa ārammaṇapaccayena paccayo. Kusalo anupādinnupādāniyo dhammo nakusalassa naanupādinnupādāniyassa ca naakusalassa naanupādinnupādāniyassa ca dhammassa ārammaṇapaccayena paccayo … tīṇi.

Akusale tīṇi. Abyākataṁ anupādinnupādāniye tīṇiyeva …pe…. Ārammaṇe nava, anantare ekādasa …pe… upanissaye pannarasa, purejāte āsevane tīṇi, kamme cha, āhāre tīṇi …pe… avigate tīṇi.

Kusalaṁ anupādinnaanupādāniyaṁ dhammaṁ paṭicca nakusalo naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā … tīṇi.

Abyākataṁ anupādinnaanupādāniyaṁ dhammaṁ paṭicca nakusalo naanupādinnaanupādāniyo dhammo uppajjati hetupaccayā … tīṇi. (Saṅkhittaṁ.)

Hetuyā cha, adhipatiyā cha …pe… vipāke tīṇi …pe… avigate cha.